‘भाजपा सर्वकारः आगमिष्यति तदा एव बङ्गदेशे विकासः भविष्यति’ इति कोलकाता नगरे मोदी उक्तवान्, केन्द्रस्य धनं जनपर्यन्तं न प्राप्नोति

नवदेहली। पीएम नरेन्द्र मोदी ने कोलकाता में विभिन्न मेट्रो रेल परियोजनाओं का उद्घाटन किया। पीएम मोदी इत्यनेन जेस्सोर रोड मेट्रोस्थानकात् नोआपारा-जयहिन्द बिमनबन्दर मेट्रोसेवा तथा सीलडाह-एस्प्लानेड मेट्रोसेवा तथा बेलेघाटा-हेमन्त मुखोपाध्याय मेट्रोसेवा…

प्रधानमंत्री मोदी कोलकाता मेट्रो इत्यस्य त्रयः नवीन मार्गाः उद्घाटितवान्, मार्गेषु जामात् राहतं प्राप्स्यति

नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी अद्य बिहारस्य अनन्तरं पश्चिम बङ्गदेशं प्राप्तवान्। पीएम मोदी कोलकाता नगरे नवनिर्मितस्य १३.६१ कि.मी.दीर्घस्य मेट्रोजालस्य, एतेषु मार्गेषु मेट्रोसेवानां च उद्घाटनं कृतवान् अस्ति। अस्मिन् काले पीएम मोदी इत्यनेन जेस्सोर…

बिहार मतदाता सत्यापनम्, सर्वोच्चन्यायालयेन उक्तम्-आधारः अपि वैधः अस्ति-येषां निष्कासनं कृतम् अस्ति ते मतदातासूचौ स्वनाम योजयितुं ऑनलाइन आवेदनं कर्तुं शक्नुवन्ति

नवदेहली। सर्वोच्च न्यायालयेन शुक्रवासरे बिहारे प्रचलति विशेषसघनपुनरीक्षणस्य (सरलशब्देषु मतदाता सूची सत्यापनस्य) श्रवणं कृतम्। सर्वोच्च न्यायालयेन निर्वाचन आयोगाय निर्देशः दत्तः यत् निष्कासितानां मतदातानां नाम सूचीयां योजयितुं शारीरिक रूपेण अपि च ऑनलाइन…

भगवान् श्रीकृष्ण जन्माष्ट्म्या: कार्यक्रम: सोल्लासेन मन्यतेस्म

प्रयागराज:। वार्ताहर:। ज्वाला देवी सरस्वती विद्यामन्दिर बालिका अन्तर महाविद्यालय सुभाष नगर प्रयागराजे भगवान श्रीकृष्ण जन्माष्ट्या: कार्यक्रम: सोल्लासेन मन्यतेस्म। सम्पूर्ण विद्यालयस्य वातावरणं कृष्णेन पूरितम् आसीत्। कार्यक्रमस्य आरम्भः मुख्यातिथिः आनन्दजी टण्डन महोदयेन,…

श्रीलज्रदेशस्य पूर्वराष्ट्रपतिः रणिल विक्रेमेसिंहः गृहीतवान्-सर्वकारीय धनस्य दुरुपयोगस्य आरोपितः

नवदेहली। श्रीलज्रदेशस्य पूर्वराष्ट्रपतिः रणिलविक्रेमसिंहः सर्वकारीय धनस्य दुरुपयोगस्य कारणेन पुलिसैः गृहीतः।सः २०२३ तमे वर्षे राष्ट्रपतित्वे स्वपत्न्याः प्रोफेसर मैट्री विक्रेमेसिङ्घे इत्यस्याः दीक्षांतसमारोहे भागं ग्रहीतुं लण्डन्-नगरं गतः इति आरोपः अस्ति। अस्य कृते सर्वकारीय…

जयशंकरः अवदत्-चीनदेशः रूसीतैलस्य बृहत्तमः क्रेता अस्ति, भारतं न: पुनः भारते उच्चशुल्कं बोधात् परम् अस्ति; भारतस्य विदेशमन्त्री पुटिन् इत्यनेन सह मिलितवान्

नवदेहली। भारतस्य विदेशमन्त्री जयशंकरः गुरुवासरे मास्कोनगरे रूसस्य विदेशमन्त्री सर्गेई लावरोव इत्यनेन सह मिलितवान्। तदनन्तरं सः संयुक्ते पत्रकार सम्मेलने अवदत् यत् भारतं रूसीतैलस्य बृहत्तमः क्रेता नास्ति, किन्तु चीनदेशः अस्ति। जयशंकरः अपि…

प्रदेशस्य पूर्वमुख्यमन्त्री कल्याणसिंहस्य चतुर्थपुण्यतिथौ मुख्यमन्त्री योगी ‘हिन्दू गौरव दिवस:’ कार्यक्रमे श्रद्धांजलिं अर्पितवान्

अभय शुक्ल/लखनऊ। कल्याणसिंहस्य चतुर्थपुण्यतिथिः हिन्दुगौरवदिवसः इति नाम्ना मन्यते। उत्तर प्रदेशस्य पूर्वमुख्यमन्त्री कल्याणसिंहस्य चतुर्थपुण्य तिथौ इति अवसरे मुख्यमन्त्री योगी आदित्य नाथः अलीगढे आयोजिते ‘हिन्दू गौरव दिवस’ कार्यक्रमे श्रद्धांजलि अर्पितवती। अस्मिन् समये…

धाराली आपदा-वर्षादत्तांशतः आपदाकारणानि अन्वेष्य उच्चोच्च क्षेत्रेषु आकड़ानां संग्रहणं क्रियते

नवदेहली। उत्तरकाशीमण्डलस्य धरलीनगरे विपत्कारणानि ज्ञातुं विशेषज्ञ दलः संलग्नः अस्ति। मेघविस्फोटं विहाय अन्ये सर्वे पक्षाः अपि अवलोकिताः सन्ति। अस्य अन्तर्गतं वर्षादत्तांशस्य विषये विशेषज्ञाः अपि दृष्टिम् आचरन्ति। आपदादिने उच्चोच्च क्षेत्रे कियत् वर्षा…

उत्तराखण्डे महिलाः, युवानः, पूर्वसेवकाः च रोजगारं प्राप्स्यन्ति, धामी-सर्वकारेण एषा योजना कृता अस्ति

हरिकृष्ण शुक्ल/देहरादून। राज्ये युवानां, महिलानां, पूर्वसेनानां च रोजगारस्य, कौशल विकासस्य, सर्वकारी निजी संस्थानां च रोजगारस्य अवसराः प्रदातुं कदमः गृहीताः भविष्यन्ति। तेषां कृते पृथक् नीतयः निर्मातुं मन्त्रिमण्डलेन अनुमोदनं कृतम् अस्ति। एतेषां…

प्रो. रमाकान्तपाण्डेयः ‘कविआचार्य रेवाप्रसादद्विवेदि सम्मान’ इत्यनेन अलङ्कृतः’

(वार्ताहर:-प्रवेशकुमारशुक्ल, भोपालम्) केन्द्रीय संस्कृत विश्वविद्यालयस्य भोपाल परिसरस्य यशस्वी-निदेशकः प्रो. रमाकान्त पाण्डेयः सनातन-कवि-आचार्य-रेवाप्रसाद द्विवेदी-सम्मान इत्यनेन अलङ्कृतः। अस्य सम्मानस्य प्रदाने अवसरः आसीत् महर्षेः पतञ्जलेः जन्मजयंती-महोत्सवः यः उत्तर प्रदेशस्य वाराणस्यां नागकुप-शास्त्रार्थ-समित्या आयोजितः। प्रो.…

You Missed

मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्
उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति
भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः
संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः
देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति
फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

You cannot copy content of this page