केन्द्रीयमन्त्रिमण्डलेन पीएम स्वनिधियोजनायाः पुनर्गठनं, ३१ दिसम्बर २०२४ तः परं ऋणस्य कार्यकालस्य विस्तारः च अनुमोदितः

हरिकृष्ण शुक्ल/देहरादून। प्रधानमन्त्री श्री नरेन्द्र मोदी इत्यस्य अध्यक्षतायां केन्द्रीयमन्त्रिमण्डलेन ‘प्रधानमन्त्री मार्गविक्रेता आत्मनिर्भरनिधि (पीएम स्वनिधि) योजनायाः पुनर्गठनं, ३१ दिसम्बर २०२४ तः परं ऋणकालस्य विस्तारः च अनुमोदितः अस्ति। अधुना एषा ऋणकालः ३१…

द्वौ प्राचार्यौ सम्मानितौ अभवताम् अभिनन्दन समारोह:

प्रयागराज:। वार्ताहर:। कीडगंज स्थित डॉ कौशल कान्वेंट स्कूल एवं गोल्डन नर्सरी स्कूल दरियाबाद इत्यत्र अभिनन्दन समारोह: आयोजित:। यस्मिन् द्वयो: विद्यालयो: प्राचार्या: सम्मानितौ अभवताम्। उभयोः विद्यालययोः प्राचार्याः शिक्षाजगतः गौरवः भूत्वा सम्मानिताः…

पुनः जलप्लावनजलं नगरवस्तौ प्रविष्टं, गङ्गा यमुना च संकटचिह्नस्य समीपं प्राप्तवन्तौ

प्रयागराज:। वार्ताहर:। जलप्लावनजलं पुनःबस्तयः प्रविष्टः अस्ति। अस्य कारणात् शतशः परिवाराः स्वगृहं त्यत्तäवा गन्तुं बाध्यन्ते। ५० तः अधिकाः परिवाराः जलप्रलयराहतशिबिरेषु आश्रयं गृहीतवन्तः। नैनी-नगरस्य यमुना-नगरस्य, बक्षी-जलबन्धे गङ्गायाः च जलस्तरः ८३ मीटर् अतिक्रान्तः…

रोजगार महाकुम्भः उद्घाटित:-मुख्यमंत्री योगी उक्तवान्-पूर्वं जनाः ग्रामे ग्रामे प्रवासं कुर्वन्ति स्म, अधुना राज्ये एव कार्याणि उपलभ्यन्ते

लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी उक्तवान् यत् युवानः अपार ऊर्जायाः स्रोतः सन्ति। विश्वे सर्वाधिकं युवानां जनसंख्या भारते अस्ति तथा च भारते अपि उत्तरप्रदेशे अस्ति। यूपी-नगरस्य युवानः अवसरं प्राप्य स्वप्रतिभां सिद्धवन्तः, अतः अद्य…

मोदी उक्तवान्-मेड इन इण्डिया इति लिखितं ईवी विश्वे चालयिष्यति मारुति: इत्यस्य प्रथमस्य ईवी इत्यस्य ध्वजः; गुजरात संयंत्रात् १०० देशेषु निर्यातं भविष्यति

नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी अद्य २६ अगस्त दिनाङ्के गुजरातस्य हंसलपुरे निर्यातार्थं ई-वितारा-इत्यस्य ध्वजं प्रदर्शितवान्। एतत् मारुतिस्य प्रथमं विद्युत्कारम् अस्ति। एतत् वाहनम् सम्पूर्णतया भारते निर्मितम् अस्ति, तस्य निर्यातः यूरोप-जापान-इत्यादिषु शताधिक देशेषु भविष्यति।…

सीडीएस उक्तवान्-यदि भवन्तः शान्तिं इच्छन्ति तर्हि युद्धाय सज्जाः भवन्तु

हरिकृष्ण शुक्ल/देहरादून। रक्षाप्रमुखः अनिल चौहानः अवदत् यत् भारतं शान्तिप्रेमी देशः अस्ति चेदपि वयं ‘शान्तिवादिनः’ न स्मः। शत्रुः कस्यापि दुर्बोधस्य अधीनः न भवेत्। देशस्य सैनिकाः सर्वदा युद्धाय सज्जाः सन्ति। मध्यप्रदेशस्य म्होव-नगरस्य…

भारतं इच्छति यत् एषः शान्तिकालः भवतु, न तु युद्धस्य

अभय शुक्ल/लखनऊ। अद्यत्वे जगत् एतादृशं चरणं गच्छति यत्र युद्धेन हिंसायाश्च सभ्यतायाः प्रगतिः संकटग्रस्तः अभवत्। रूस-युक्रेन-सङ्घर्षः अस्य अद्यतनं उदाहरणम् अस्ति। एतेन युद्धेन न केवलं यूरोपस्य स्थिरता कम्पिता, अपितु सम्पूर्णा वैश्विक अर्थव्यवस्था…

राजकीयशिक्षकसङ्घस्य दुगड्डाविकासखण्डे शिक्षकाणां स्वपदोन्नत्यर्थं सिंहनादः

वार्ताहर:- कुलदीपमैन्दोला। पौडीजनपदस्य कोटद्वार नगरे पञ्चविंशतितमे दिवसे अगस्तमासस्य पञ्चविंशत्युत्तर द्विसहस्रतमे वर्षे राजकीयशिक्षकसङ्घस्य दुगड्डाख्य विकास खण्डशाखया एक दिवसीयं विरोध प्रदर्शनं सफलतापूर्वकमनुष्ठितम्। पौडीजनपदस्य सर्वेषु पञ्चदशसु विकास खण्डेषु सङ्घस्य आह्वान मनुसृत्य शिक्षकाः स्वस्य…

हिमाचले ७५०+ मार्गाः पिहिताः, मनालीनगरे भोजनालयाः, विपणानि च प्रक्षालितानि; अरुणाचले वाहनेषु शिलाः पतिताः

नवदेहली। हिमाचलप्रदेशे वर्षाकारणात् विगत ३ दिवसेभ्यः भूस्खलनं भवति। राज्ये ७५० तः अधिकाः मार्गाः बन्दाः सन्ति। मंगलवासरे मनाली नगरस्य मनाली-लेह-राष्ट्रियराजमार्गस्य विशालः भागः ब्यास्-नद्याः प्रबलधारायां प्रक्षालितः अभवत्। अनेन यातायातस्य स्थगितम् अभवत् मनालीनगरस्य…

‘न्यायाधीशः मौसमेन सह अधिवक्तानांं तापं अनुभवति’-न्यायिकसेवा सङ्घस्य सम्मेलने मुख्यमंत्री योगी अवदत्-प्रत्येकस्य जिलान्यायाधीश कृते एसी स्थापितं भविष्यति

नवदेहली/वार्ताहर:। ‘यदा अहं जिलान्यायालयं गतः तदा अहं दृष्टवान् यत् न्यायाधीशाः उष्णतायाः पीडिताः आसन्।’ न केवलं प्राकृतिकतापः अपितु अधिवक्तानां तापः अपि आसीत्। अतः प्रत्येकस्य जिला न्यायाधीशस्य कृते एसी स्थापितं भविष्यति। अस्मिन्…

You Missed

मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्
उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति
भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः
संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः
देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति
फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

You cannot copy content of this page