केन्द्रीयमन्त्रिमण्डलेन पीएम स्वनिधियोजनायाः पुनर्गठनं, ३१ दिसम्बर २०२४ तः परं ऋणस्य कार्यकालस्य विस्तारः च अनुमोदितः
हरिकृष्ण शुक्ल/देहरादून। प्रधानमन्त्री श्री नरेन्द्र मोदी इत्यस्य अध्यक्षतायां केन्द्रीयमन्त्रिमण्डलेन ‘प्रधानमन्त्री मार्गविक्रेता आत्मनिर्भरनिधि (पीएम स्वनिधि) योजनायाः पुनर्गठनं, ३१ दिसम्बर २०२४ तः परं ऋणकालस्य विस्तारः च अनुमोदितः अस्ति। अधुना एषा ऋणकालः ३१…
द्वौ प्राचार्यौ सम्मानितौ अभवताम् अभिनन्दन समारोह:
प्रयागराज:। वार्ताहर:। कीडगंज स्थित डॉ कौशल कान्वेंट स्कूल एवं गोल्डन नर्सरी स्कूल दरियाबाद इत्यत्र अभिनन्दन समारोह: आयोजित:। यस्मिन् द्वयो: विद्यालयो: प्राचार्या: सम्मानितौ अभवताम्। उभयोः विद्यालययोः प्राचार्याः शिक्षाजगतः गौरवः भूत्वा सम्मानिताः…
पुनः जलप्लावनजलं नगरवस्तौ प्रविष्टं, गङ्गा यमुना च संकटचिह्नस्य समीपं प्राप्तवन्तौ
प्रयागराज:। वार्ताहर:। जलप्लावनजलं पुनःबस्तयः प्रविष्टः अस्ति। अस्य कारणात् शतशः परिवाराः स्वगृहं त्यत्तäवा गन्तुं बाध्यन्ते। ५० तः अधिकाः परिवाराः जलप्रलयराहतशिबिरेषु आश्रयं गृहीतवन्तः। नैनी-नगरस्य यमुना-नगरस्य, बक्षी-जलबन्धे गङ्गायाः च जलस्तरः ८३ मीटर् अतिक्रान्तः…
रोजगार महाकुम्भः उद्घाटित:-मुख्यमंत्री योगी उक्तवान्-पूर्वं जनाः ग्रामे ग्रामे प्रवासं कुर्वन्ति स्म, अधुना राज्ये एव कार्याणि उपलभ्यन्ते
लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी उक्तवान् यत् युवानः अपार ऊर्जायाः स्रोतः सन्ति। विश्वे सर्वाधिकं युवानां जनसंख्या भारते अस्ति तथा च भारते अपि उत्तरप्रदेशे अस्ति। यूपी-नगरस्य युवानः अवसरं प्राप्य स्वप्रतिभां सिद्धवन्तः, अतः अद्य…
मोदी उक्तवान्-मेड इन इण्डिया इति लिखितं ईवी विश्वे चालयिष्यति मारुति: इत्यस्य प्रथमस्य ईवी इत्यस्य ध्वजः; गुजरात संयंत्रात् १०० देशेषु निर्यातं भविष्यति
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी अद्य २६ अगस्त दिनाङ्के गुजरातस्य हंसलपुरे निर्यातार्थं ई-वितारा-इत्यस्य ध्वजं प्रदर्शितवान्। एतत् मारुतिस्य प्रथमं विद्युत्कारम् अस्ति। एतत् वाहनम् सम्पूर्णतया भारते निर्मितम् अस्ति, तस्य निर्यातः यूरोप-जापान-इत्यादिषु शताधिक देशेषु भविष्यति।…
सीडीएस उक्तवान्-यदि भवन्तः शान्तिं इच्छन्ति तर्हि युद्धाय सज्जाः भवन्तु
हरिकृष्ण शुक्ल/देहरादून। रक्षाप्रमुखः अनिल चौहानः अवदत् यत् भारतं शान्तिप्रेमी देशः अस्ति चेदपि वयं ‘शान्तिवादिनः’ न स्मः। शत्रुः कस्यापि दुर्बोधस्य अधीनः न भवेत्। देशस्य सैनिकाः सर्वदा युद्धाय सज्जाः सन्ति। मध्यप्रदेशस्य म्होव-नगरस्य…
भारतं इच्छति यत् एषः शान्तिकालः भवतु, न तु युद्धस्य
अभय शुक्ल/लखनऊ। अद्यत्वे जगत् एतादृशं चरणं गच्छति यत्र युद्धेन हिंसायाश्च सभ्यतायाः प्रगतिः संकटग्रस्तः अभवत्। रूस-युक्रेन-सङ्घर्षः अस्य अद्यतनं उदाहरणम् अस्ति। एतेन युद्धेन न केवलं यूरोपस्य स्थिरता कम्पिता, अपितु सम्पूर्णा वैश्विक अर्थव्यवस्था…
राजकीयशिक्षकसङ्घस्य दुगड्डाविकासखण्डे शिक्षकाणां स्वपदोन्नत्यर्थं सिंहनादः
वार्ताहर:- कुलदीपमैन्दोला। पौडीजनपदस्य कोटद्वार नगरे पञ्चविंशतितमे दिवसे अगस्तमासस्य पञ्चविंशत्युत्तर द्विसहस्रतमे वर्षे राजकीयशिक्षकसङ्घस्य दुगड्डाख्य विकास खण्डशाखया एक दिवसीयं विरोध प्रदर्शनं सफलतापूर्वकमनुष्ठितम्। पौडीजनपदस्य सर्वेषु पञ्चदशसु विकास खण्डेषु सङ्घस्य आह्वान मनुसृत्य शिक्षकाः स्वस्य…
हिमाचले ७५०+ मार्गाः पिहिताः, मनालीनगरे भोजनालयाः, विपणानि च प्रक्षालितानि; अरुणाचले वाहनेषु शिलाः पतिताः
नवदेहली। हिमाचलप्रदेशे वर्षाकारणात् विगत ३ दिवसेभ्यः भूस्खलनं भवति। राज्ये ७५० तः अधिकाः मार्गाः बन्दाः सन्ति। मंगलवासरे मनाली नगरस्य मनाली-लेह-राष्ट्रियराजमार्गस्य विशालः भागः ब्यास्-नद्याः प्रबलधारायां प्रक्षालितः अभवत्। अनेन यातायातस्य स्थगितम् अभवत् मनालीनगरस्य…
‘न्यायाधीशः मौसमेन सह अधिवक्तानांं तापं अनुभवति’-न्यायिकसेवा सङ्घस्य सम्मेलने मुख्यमंत्री योगी अवदत्-प्रत्येकस्य जिलान्यायाधीश कृते एसी स्थापितं भविष्यति
नवदेहली/वार्ताहर:। ‘यदा अहं जिलान्यायालयं गतः तदा अहं दृष्टवान् यत् न्यायाधीशाः उष्णतायाः पीडिताः आसन्।’ न केवलं प्राकृतिकतापः अपितु अधिवक्तानां तापः अपि आसीत्। अतः प्रत्येकस्य जिला न्यायाधीशस्य कृते एसी स्थापितं भविष्यति। अस्मिन्…


