मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

अभय शुक्ल/लखनऊ। प्रधानमन्त्रिणः नरेन्द्र मोदीयाः जापानयात्रा न केवलं कूटनीतिक औपचारिकता, अपितु एकविंशतिशतकस्य नूतनस्य एशियायाः शक्ति संरचनायाः सूचकम् अस्ति। एषा यात्रा भारत-जापानयोः मध्ये ‘नव-मैत्रीयुगस्य’ आरम्भः अस्ति, यस्य वैश्विक व्यापार-सुरक्षा-रणनीतिक-सन्तुलनयोः गहनः प्रभावः…

संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

आनन्द शुक्ल:। राष्ट्रीयस्वयंसेवकसंघस्य स्थापना एकशतकं पूर्णं कर्तुं प्रवृत्ता अस्ति। एषः न केवलं आत्म निरीक्षणस्य अवसरः अपितु भविष्यस्य दिशानिर्णयस्य अपि अवसरः अस्ति। अस्मिन् सन्दर्भे संघप्रमुखः मोहनभागवतः नूतनदिल्लीनगरस्य विज्ञानभवने क्रमशः त्रयः दिवसाः…

देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

देहरादून/वार्ताहर:। उत्तराखण्डस्य कुशलयुवकानां कृते उच्चपैकेजेषु जर्मनीदेशे कार्यं कर्तुं अवसरः प्राप्स्यति। जर्मनीदेशः दूनविश्वविद्यालयस्य १० योग्यान् छात्रान् छात्रान् च जर्मनीदेशे अध्ययनार्थं छात्रवृत्तिम् अपि प्रदास्यति। एषा घोषणा जर्मनी देशस्य प्रतिनिधिमण्डलस्य सदस्यैः इनोवेशन हब्…

फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

प्रयागराज:। वार्ताहर:। संगम-नगरे प्रयागराज-नगरे गङ्गा-यमुना-नद्यौ उभौ प्रवाहौ स्तः। यद्यपि यमुना नद्याः जलस्तरः ह्रासः आरब्धः तथापि गंगानद्याः जलस्तरः अद्यापि किञ्चित् वर्धमानः अस्ति। प्रशासनिक सतर्कतायाः, राहतकार्यस्य च अभावेऽपि स्थितिः चुनौतीपूर्णा एव अस्ति।विगत…

भारतेन पुनः पाकिस्तानाय महत् हृदयं दर्शितम्, तावीनद्याः वर्धमान जलस्य मध्ये मानवीय-आधारेण पुनः अलर्ट-पत्रं प्रेषितम्

नवदेहली। इस्लामाबादनगरे भारतीयउच्चायोगेन बुधवासरे पाकिस्तानं आधिकारिकतया अनेकनद्यः अतिरिक्त जलस्य विमोचनस्य विषये सूचितं तथा च चेतावनी दत्ता यत् २७ अगस्तदिनाङ्के रवि, चेनाब, सतलजनद्यः च महती जलप्लावनस्य सम्भावना वर्तते। भारते पाकिस्तानं प्रति…

मोदी स्वागतार्थं जापानीमहिलाभिः भारतात्मं, गायत्रीमन्त्रं, राजस्थानी भजनं च कृतम्; ऑपरेशन सिन्दूर इत्यस्य अभिनन्दनं प्राप्तवान्

नवदेहली। प्रधानमंत्री मोदी शुक्रवासरे जापानदेशस्य २ दिवसीय यात्रायाः कृते आगतः। स्थानीयजनाः पारम्परिक भारतीयनृत्येन ‘भारतनाट्यम’ इत्यनेन मोदीं स्वागतं कृतवन्तः। गायत्री मन्त्रं राजस्थानी भजनं च गायितम् तदनन्तरं मोदी जापानदेशे निवसतां प्रवासी जनानाम्…

मुख्यमंत्री पुष्करसिंह धामी जिलाधिकारिणं निर्देशितवान् यत् तत्क्षणमेव स्यानाचट्टी इत्यत्र आपदाया: क्षते: आकलनं कृत्वा प्रतिवेदनं प्रस्तूयन्तु

हरिकृष्ण शुक्ल/देहरादून। सीएम पुष्कर सिंह धामी इत्यनेन सियान्चट्टी-नगरस्य आपदा-प्रभावित क्षेत्राणां क्षेत्र निरीक्षणं कृतम्। सः आपदा प्रभावितान् जनान् मिलितवान्, तेषां समस्याः श्रुत्वा, सर्वान् सम्भवं साहाय्यं आश्वासितवान् च। जलप्रवेशस्य, मलिनतायाः च कारणेन…

संसद देशं निराशं करोति, मानसूनसत्रं कोलाहलेन प्रभावितम्

आनन्द शुक्ल:। विश्वस्य बृहत्तमस्य लोकतन्त्रस्य संसदः पुनः एकवारं देशं निराशं कृतवती अस्ति। २१ जुलैतः २१ अगस्तपर्यन्तं संसदस्य मानसूनसत्रे कार्यं न्यूनं, कोलाहलः च अधिकः अभवत्। लोकसभायां केवलं ३७ घण्टाः, राज्य सभायां…

You Missed

मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्
उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति
भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः
संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः
देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति
फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

You cannot copy content of this page