मुख्यमंत्री योगी गोरखपुरस्य दीक्षांतसमारोहे उक्तवान्-मस्तिष्क शोथस्य केस स्टडी भवितुमर्हति-वैद्याः यत् आग्रहं कुर्वन्ति तस्मात् अधिकं सर्वकारः ददाति

गोरखपुर/वार्ताहर:। राष्ट्रपति द्रौपदी मुर्मू ३० घण्टे गोरखपुरे स्थास्यति। सा अपराह्णे १:३० वादने गोरखपुरविमानस्थानकं प्राप्तवती। अत्र राज्यपालः आनन्दीबेन पटेलः, सीएम योगी आदित्यनाथः च गुलदस्ताभिः स्वागतं कृतवन्तौ। अत्रतः राष्ट्रपतिः सायं ४ वादने…

मुख्यमंत्री उक्तवान्-आईवीआरआई इत्यस्य १३६ वर्षाणां परिश्रमः प्रेरणायाः स्रोतः अस्ति, वैज्ञानिकाः भावनां विज्ञानेन सह सम्बध्दयन्ति

बरेली। मुख्यमन्त्री योगी आदित्यनाथः रविवासरे बरेली नगरे भारतीय पशुचिकित्सा संशोधन संस्थायाः ११ तमे दीक्षांत समारोहे शोधकर्तृणां प्रशंसाम् अकरोत्। सः अवदत् यत् संस्थायाः १३६ वर्षाणां साधना समग्रस्य देशस्य कृते प्रेरणादायकः अस्ति।…

उत्तराखण्ड-राज्यसर्वकारः जलसखीं सज्जीकरिष्यति; पेयजल प्रदायस्य कार्यं महिला स्वसहायता समूहेभ्यः समर्पयितुं सज्जता

देहरादून/वार्ताहर:। राज्यस्य ग्राम्यक्षेत्रेषु पेयजल प्रदायस्य कार्यं महिलास्वसहायतासमूहेभ्यः समर्पयितुं सज्जता वर्तते। अस्य कृते राज्यसर्वकारः जलसखीं सज्जीकरिष्यति। तेषां कृते ग्रामे पेयजल प्रदायस्य, बिलानां च कार्यं न्यस्तं भविष्यति। मुख्यमन्त्री पुष्कर सिंह धामी इत्यस्य…

प्रधानमन्त्री मोदी महोदयेन हुलदिवासस्य अवसरे संथाल क्रान्तिनां नायकानां भावपूर्णं श्रद्धांजलिम् अर्पितम्

नवदेहली। हुलदिवासस्य अवसरे प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे संथालक्रान्ति क्रान्ति नायकानां हार्दिक श्रद्धांजलिम् अर्पितवती। ऐतिहासिकं संथालविद्रोहं स्मरणं कुर्वन् प्रधानमन्त्री मोदी पूज्यस्वतन्त्रतासेनानीनां सिदो-कान्हू, चन्द-भैरव-फूलो-झानो इत्यादीनां स्थायि विरासतां श्रद्धांजलिम् अयच्छत्, तथैव औपनिवेशिक-अत्याचारस्य विरुद्धं स्वप्राणान्…

पुरातत्त्वं राजनैतिककार्यक्रमस्य ‘आखेटं’ भवति, इतिहासं पुरातत्त्वं च राजनैतिक विचारधाराभ्यः मुक्तं भवितव्यम्

आनन्द शुक्ल/प्रयागराजइतिहासस्य राजनीतिकरणेन देशे निरन्तरविवादाः उत्पन्नाः। अस्मिन् तमिलनाडुनगरस्य कीलाडीपुरातत्त्वस्थलेन अन्यः अध्यायः अपि योजितः अस्ति। राज्यस्य डीएमके-सर्वकारेण भारतीय पुरातत्व सर्वक्षणेन कीलाडी-उत्खननं स्थगयित्वा राज्ये पुरातत्त्व प्रयत्नानाम् उपेक्षा कृता इति आरोपः कृतः। एएसआई-निदेशकानां…

गंगा-यमुनयो: जलस्तरः वर्धमानः-संगम-दरागंज-रामघाट-आदि-घाटेभ्यः तीर्थयात्री पुरोहिताः, विपण:, नौकायानचालकाः च दूरं गच्छन्ति

शम्भुनाथ त्रिपाठी/ प्रयागराज। संगम-नगरे प्रयागराज-नगरे गंगा-यमुना-जलस्तरः निरन्तरं वर्धमानः अस्ति । विगत २४ घण्टेषु छटनागस्य गङ्गायाः जलस्तरः २२८ से.मी. अद्य सोमवासरे प्रातः ८ वादनपर्यन्तं अत्र जलस्तरः ७४.७८ मीटर् यावत् अभवत्। परन्तु…

तिलकमहाविद्यालये इग्नू इत्यस्य अध्ययन केन्द्रं उद्घाटितम्

डा. गोविन्द द्विवेदी, औरेया। इन्दिरा गान्धी राष्ट्रीय मुक्त विश्वविद्यालय, नई दिल्ली द्वारा तिलक महाविद्यालये इग्नू अध्ययन केन्द्रं उद्घाटितं। १९ पाठ्यक्रम ण्इर्‍, ण्Eए, झ्उDEश्A, स्नातक (ऑनर्स) हिन्दी, आङ्ग्ल, संस्कृत, इतिहास, राजनीति…

डा: आकांक्षा काठमाण्डू स्थित विद्यालये व्याख्यानं प्रदत्ता

प्रयागराज:। डीएवी सुशील केडिया विश्वा भारतीय स्कूल ज्वालाखेल, ललितपुर, काठमाण्डू नेपाल इत्यत्र संस्कृत भाषा-साहित्यस्य परिचर्चा अभवत् । काठमाण्डू गत्वा डा. आकांक्षा सिंह: स्व शोधपत्रं लोचनदीपशिखयो: परिप्रेक्ष्ये ध्वन्यालोके ध्वनिस्वरुम् इति विषये…

भीमसेनायाः ३ सहस्राणि कार्यकर्तारः कोलाहलं कृतवन्तः, वाहनानां तोड़फोड़ं कृतवन्तः; बहवः जनाः घातिताः

प्रयागराज:। रविवासरे सायं भीमसेनााध्यक्षं सांसदं च चन्द्रशेखरं यदा पुलिसैः इसोटाग्रामं गन्तुं निवारितं तदा दलस्य कार्यकर्तारः क्रुद्धाः अभवन्। ते कर्चनतहसीलस्य हनुमानपुरमोरीतः भदेवाराविपणं यावत् कोलाहलं कृतवन्तः।अर्धदर्जनाधिकाः बसयानानि, चत्वारि पुलिसवाहनानि, अन्यचत्वारि वाहनानि च…

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

You cannot copy content of this page