श्री बाँके बिहारी मन्दिर न्यासस्य निर्माणार्थं योगी आदित्यनाथ सर्वकारेण विधेयकं प्रस्तावितं

लखनऊ। उत्तरप्रदेश विधानसभायाः मानसून सत्रस्य तृतीय दिने बाँकेबिहारी मन्दिर न्यासविधेयकस्य प्रस्तावः कृतः। स्वामी हरिदासस्य परम्परां अग्रे सारयितुं न्यासस्य निर्माणं कृतम् इति सर्वकारेण उक्तम्। अयं अध्यादेशः मन्दिरस्य धार्मिक परम्परायाः रक्षणं कुर्वन्…

आङ्ग्लविदेशीयभाषाविश्वविद्यालये लखनऊनगरे परिसराय स्थायिभूमिः प्राप्ता,युवानां लाभः भविष्यति

नवदेहली। आङ्ग्लभाषायां विदेशीयभाषायां च गुणवत्ता पूर्णशिक्षायाः प्रवर्धनस्य उद्देश्यं कृत्वा योगीसर्वकारेण आङ्ग्ल विदेशीय भाषा विश्वविद्यालयस्य हैदराबादस्य (केन्द्रीय विश्वविद्यालयस्य) लखनऊ परिसरस्य स्थायि परिसरस्य निर्माणार्थं २.३२३९ हेक्टेयरभूमिः स्थानान्तरिता अस्ति। इयं भूमिः ग्राम चकौली,…

उत्तराखण्डे अग्रिमपीढी इत्यस्या: डाटा सेण्टरस्य निर्माणं भविष्यति, एआइ मिशन उत्कृष्टताकेन्द्रस्य विकासः भविष्यति

हरिकृष्ण शुक्ल/देहरादून। मुख्यमन्त्री पुष्कर सिंह धामी राज्ये सूचना सञ्चार प्रौद्योगिक्याः अधिकं सुदृढी करणं कृत्वा भविष्यस्य चुनौतीनां सामना कर्तुं अनेकाः प्रमुखाः कदमः घोषितवान्। एतेषु अग्रिमपीढीयाः दत्तांश केन्द्रस्य स्थापना अपि अन्तर्भवति। एतेन…

संघशब्दस्य अर्थः सभा-राष्ट्रीय स्वयंसेवक संघः अस्माकं राष्ट्रस्य सनातन धर्मस्य अन्तर्राष्ट्रीयपरिचयस्य/महत्त्वस्य मान्यतायै कार्यं करोति

अभय शुक्ल/लखनऊ। राष्ट्रीय स्वयंसेवक संघः शताब्दपुराणः संस्था अस्ति या न केवलं भारतस्य नागरिकैः अपितु विश्वस्य नागरिकैःअपिराष्ट्रसेवायां, आपत्कालेषु नागरिक सहायतायां, सांस्कृतिकोत्थाने च अग्रणीरूपेण प्रसिद्धा अस्ति। राष्ट्रियः यस्य सीमा समग्रं राष्ट्रम्; परन्तु…

दीपककुमारः प्रयागराजविभागस्य नूतनः एडीआरएम अभवत्-जापानदेशे उच्चगति रेलयानस्य प्रशिक्षणं गृहीतवान्

प्रयागराज:। वार्ताहर:। उत्तर मध्य रेलवे, प्रयागराज संभाग नूतनं नेतृत्वं प्राप्तवान्। दीपककुमारः अद्य १३ अगस्त २०२५ दिनाङ्के प्रयागराजस्य अपर विभागीय रेलवे प्रबन्धकस्य पदं स्वीकृतवान् अस्ति।श्रीसंजयसिंहस्य केन्द्रीयरेलवे स्थानान्तरणस्य कारणेन पदं रिक्तं जातम्।…

प्रयागराजे १०८ मीटरदीर्घत्रिरङ्गयुक्तयात्रा-महापौर सहितस्य सर्वेषां दलानाम् पार्षदाः नागरिकाः च भागं गृहीतवन्तः, नगरं देशभक्तिनाराभिः प्रतिध्वनितम्

शम्भूनाथ त्रिपाठी/प्रयागराज:। स्वातन्त्र्यदिवसात् पूर्वं सम्पूर्णे देशे स्वातन्त्र्यस्य उत्सवः चरमसीमायां वर्तते, प्रयागराजः अपि देशभक्तिभावनायां निमग्नः अस्ति। बुधवासरे प्रयागराजस्य नगर निगमेन स्वातन्त्र्यस्य महत्त्वं तदर्थं कृतं त्यागं च स्मरणं कृत्वा भव्यं तिरङ्गयात्रायाः आयोजनं…

हरिद्वारे संस्कृतविश्वविद्यालये देशभक्तिगानोत्सवः?

वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्डसंस्कृतविश्वविद्यालये हरिद्वारे आज़ाद्या अमृतमहोत्सवान्तर्गतं गृहे गृहे त्रिरङ्गध्वज इति कार्यक्रमस्य भागतया देशभक्ति समूहगान प्रतियोगिता सफला समायोजिता। तस्यां च पञ्चदलाः सोत्साहं भागं गृहीतवन्तः। स्पर्धायाः परिणामेषु आयुष समूहेन प्रथमं प्राची समूहेन द्वितीयम्…

मालिनीवैलीशिक्षामहाविद्यालये भाषाकार्यशाला च ई-टेक्नो माइण्ड सार्थक योगशाला द्वारा संस्कृतयोग: समपद्यत

कोटद्वार/देहरादून/वार्ताहर:। मङ्गलवासरे कोटद्वारस्थे मालिन्यास्तटविराजिते मालिनीवैलीशिक्षणमहाविद्यालये संस्कृतभारत्याः कोटद्वारशाखायाः संयुक्ततत्त्वावधाने समायोजितस्य संस्कृतसप्ताहस्य साफल्येन समापनमभवत् यत्र हि मालिन्युपत्यकायां संस्कृतसम्भाषणेन सह अयं सप्ताहः आमानितः तत्रैव ईटेक्नोमाइण्ड् सार्थक योगशाला द्वारा सद्भावनापरिसरे शिब्बूनगरे शिवपुरे बालासौडे परमार्थवैदिकगुरुकुलकण्वाश्रमे…

संस्कृतम् अस्माकम् आनुवंशिकसूत्रेषु निहितम् अस्ति-गौरवशास्त्री

धीरज मैथानी/देहरादूनम्। संस्कृतभारती देहरादूनम् इत्यनेन ‘गेहे-गेहे संस्कृतम्’ इत्यभियानान्तर्गते जनकल्याणन्यासे, सुमननगरे, धर्मपुरे, देहरादूनमहानगरे अद्य सायं ४:३० तः ७:०० पर्यन्तं महता वैभवेन संस्कृतसप्ताहसमारोपः सम्पादितः। कार्यक्रमस्य शुभारम्भः अतिथिभिः दीप प्रज्वलनेन, आयुर्वेद महाविद्यालयस्य हर्रावाला…

भागवत उवाच-अहं ईश्वरं प्रार्थयामि यत् मम मनः सुष्ठु तिष्ठतु-विश्वे बृहत्शक्तयः सन्ति चेदपि भारतं स्वस्थानं निर्माति

नवदेहली। संघप्रमुखः मोहनभागवतः अवदत्- स्वातन्त्र्यानन्तरं यदि अस्माकं इतिहासं पश्यामः तर्हि तस्य आधारेण भारतस्य उदयः भविष्यति इति कोऽपि तर्कं कर्तुं न शक्नोति। परन्तु भारतं उदयति। जगति स्वस्थानं कुर्वन् अस्ति। विश्वे महती…

You Missed

‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:
कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः
पाकिस्तान-अफगानिस्तान-बाङ्गलादेशतः २०२४ पर्यन्तं आगच्छन्तः अल्पसंख्यकाः भारते एव तिष्ठितुं शक्नुवन्ति
उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी सभां कृत्वा अवदत्-‘हरिद्वार कुंभः दिव्यः भव्यश्च भविष्यति’
प्रयागराजे भाजपा महिलामोर्चा कार्यकतृभि: राहुलगान्धीविरुद्धं प्रदर्शनं आकारितं
चमोलीनगरे अत्यधिकवृष्टिः-पिंडर-अलकनंदानद्याः प्लावनं, अलर्ट निर्गत:, थराली त्रीणि विद्यालयानि जलं प्रविष्टम्

You cannot copy content of this page