उष्णतरङ्गस्य कारणेन १.५ लक्षाधिकाः जनाः जीवनयुद्धे हानिम् अनुभवन्ति

विचित्रं प्रतीयते किन्तु सत्यमेव यत् १.५ लक्षाधिकाः जनाः उष्णतायाः कारणेन जीवनयुद्धे हानिम् अनुभवन्ति। यद्यपि
विश्वस्य सर्वे देशाः एतेन प्रभाविताः सन्ति, परन्तु भारतं, रूसः, चीनदेशः च अस्य प्रभावेण अधिकतया प्रभाविताः
सन्ति । प्रकृतेः अतिशयेन अविवेकी च शोषणस्य परिणामाः

कार्यकर्तारः काङ्ग्रेस-अध्यक्षस्य छायाचित्रेषु मसि-लेपंकृतवन्तः किम् काङ्ग्रेस-सङ्गठनं बङ्ग-देशे विघटितं भविष्यति?

२००७ तमे वर्षे यदा प्रतिभादेवसिंहपाटिल् यूपीए- संस्थायाः राष्ट्रपतिपदस्य उम्मीदवारः कृतः, सोनिया
गान्धी च दिल्ली नगरस्य अशोका होटेले रात्रि भोजनस्य आयोजनं कृतवती। वस्तुतः अस्य रात्रि
भोजस्य मुख्यं उद्देश्यं सांसदानां प्रतिभा पाटिलस्य साक्षात्कारः आसीत्।

सहानुभूतिप्राप्त्यर्थं आप केजरीवालस्य उपरिआक्रमणं कर्तुं शक्नोति-विरेन्द्रसचदेवः

आजमगढ़। भारतीय जनतापक्षस्य दिल्ली-एककस्य अध्यक्षः वीरेन्द्र सचदेवः सोमवासरे दावान् अकरोत् यत्
आमआदमीपक्षः २५ मई दिनाङ्के दिल्लीनगरे लोकसभा निर्वाचनात् पूर्वं जनसहानु भूतिम् प्राप्तुं मुख्यमन्त्री
अरविन्द केजरीवालस्य उपरि आक्रमणं कर्तुं शक्नोति। सचदेवः

You Missed

मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्
उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति
भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः
संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः
देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति
फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

You cannot copy content of this page