श्री मनकामेश्वर महादेव मन्दिरे पूजाकाले, पुरोहितैः गुटखा, पान, तम्बाकू इत्यादीनां सेवनविषये अपि कठोर नियमाः कृताः सन्ति
प्रयागराज:। वार्ताहर:। श्री मनकमेश्वर महादेव मन्दिरे सावन मासस्य सज्जता विषये समीक्षा सभा आयोजिता। अस्मिन् काले सावनमासे मन्दिरे पूजायाः अभिषेकस्य च नियमाः अनुमोदिताः। मन्दिरे पूजाकाले, संस्कारेषु च भक्तानां वेषसंहिता अनुसृत्य अधुना…
बुलडोजरः ४० बीघा-भूमे: अवैध-प्लॉटिङ्ग्-द्वारा धावितवान्-पीडीए-संस्थायाः कार्यवाही कृता, जनान् भूमिक्रयण पूर्वं तस्य अन्वेषणं कर्तुं पृष्टवान्
प्रयागराज:। वार्ताहर:। प्रयागराज-नगरे अवैध-साजिश-विरुद्धं पीडीए निरन्तरं कार्यवाही कुर्वती अस्ति । मंगलवासरे अपि प्रयागराजविकासप्राधिकरणेन कोइल्हा, जीटी रोड् इत्यत्र ४० बीघाभूमौ कृतं अवैधं प्लाटिङ्गं बुलडोजरं चालयित्वा ध्वस्तं कृतम्। अस्मात् पूर्वमपि प्राधिकरणं निरन्तरं…
प्रधानसचिवः उच्चन्यायालये शपथपत्रं दाखिलम्- उक्तवान्-एसआरएन-अस्पताले २००० शय्याः निर्मिताः भविष्यन्ति, राज्यस्य ४२ चिकित्सामहाविद्यालयाः अपि उन्नयनं करिष्यन्ति
प्रयागराज:। प्रधानसचिवः उच्चन्यायालये शपथपत्रं दाखिलम्- उक्तवान्-एसआरएन-अस्पताले २००० शय्याः निर्मिताः भविष्यन्ति, राज्यस्य ४२ चिकित्सामहाविद्यालयाः अपि उन्नयनं करिष्यन्ति। चिकित्सालयस्य विस्ताराय परितः भूमिं प्राप्तुं सज्जता अपि अस्ति। एतेन सह राज्ये तेषां सम्बद्धानां ४२…
एयू-सेना-इत्यनयोर्मध्ये एमओयू-अधुना इलाहाबाद-विश्वविद्यालयः अपि आपदा-प्रबन्धनस्य सूचना-प्रौद्योगिक्याः च कृते सेनया सह कार्यं करिष्यति
प्रयागराज:। इलाहाबाद विश्वविद्यालयस्य प्रयागराजस्य च भारतीय सेनायाः केन्द्रीय कमाण्डस्य रक्षा-रणनीतिक विषयाणां च मध्ये एमओयू हस्ताक्षरितम्। विश्वविद्यालयस्य कुलपतिः प्रो संगीता श्रीवास्तवः, भारतीय सेनायाः मुख्यालयस्य केन्द्रीयकमाण्डस्य पक्षतः पूर्वी उ.प्र. एण्ड एम.पी. हस्ताक्षरस्य…
कावड़यात्रायां खाद्यविपणेषु नाम लिखितुं आवश्यकम्-एतत् न कृत्वा २ लक्षरूप्यकाणां दण्डः आकर्षितः भविष्यति
देहरादून/वार्ताहर:। अस्मिन् वर्षे अपि कवड यात्रायाः समये खाद्यविपणेषु खाद्यानुज्ञापत्रं विक्रेतुः नाम च लिखितव्यं भविष्यति। अस्य कृते उत्तराखण्ड सर्वकारेण आदेशाः निर्गताः सन्ति। कवड यात्रामार्गेषु भक्तानां शुद्धं सुरक्षितं च भोजनं प्रदातुं एते…
मुख्यसचिवः निर्देशं दत्तवान्, उक्तवान्- ई-डीपीआर, सेवापुस्तकस्य अद्यतनीकरणं, बायोमेट्रिक उपस्थितिः च कार्यान्वयनम्
देहरादून/वार्ताहर:। सचिवालये मुख्यसचिवः आनन्दबर्धनस्य अध्यक्षतायां सचिवसमित्याः सभा सम्पन्ना। अस्मिन् सत्रे मुख्यसचिवः राज्यसर्वकारस्य कर्मचारिणां समस्यानां विषयाणां च चर्चां कृत्वा राज्येन जनहितसम्बद्धानि योजनानि च चर्चां कृत्वा विविधाः मार्गदर्शिकाः दत्तवन्तः। सर्वाणि डीपीआर-पत्राणि ई-डीपीआर-मॉड्यूल-माध्यमेन…
दलाई लामा उक्तवान्- उत्तराधिकारी बौद्धपरम्परानुसारं चयनं भविष्यति-अस्मिन् चीनस्य कोऽपि भूमिका नास्ति
नवदेहली। बुधवासरे हिमाचलस्य धर्मशाला नगरे आरब्धस्य १५ तमे तिब्बती धर्मसम्मेलनस्य अवसरे दलाई लामाना स्पष्टं कृतम् यत् भविष्ये अपि दलाई लामायाः संस्था निरन्तरं भविष्यति। तस्य मृत्योः अनन्तरं तस्य उत्तराधिकारिणः चयनमपि तिब्बती…
प्रधानमन्त्रीपुरस्कारः-लोकप्रशासनस्य उत्कृष्टतायाः सम्मानः ‘प्रधानमंत्री पुरस्कार-२०२५’ भविष्यति इति सर्वकारेण योजनायाः सूचना दत्ता
नवदेहली/वार्ताहर:। केन्द्रसर्वकारेण मंगलवासरे ‘लोक प्रशासने उत्कृष्टतायाः प्रधानमन्त्रिणःपुरस्कारः २०२५’ इति योजनायाः सूचना दत्ता। एषा सूचना कार्मिकमन्त्रालयेनविज्ञप्तौ दत्ता। वक्तव्यस्य अनुसारम् अस्याः योजनायाः नामाज्र्नार्थं पञ्जीकरणार्थं च जालपुटं २ अक्टोबर् दिनाज्रत् औपचारिक रूपेण प्रारब्धं…
अन्तरिक्षदत्तांशः उत्तराखण्डस्य कृते अतीव उपयोगी सिद्धः भवति, राज्यस्य विकासे महत्त्वपूर्णः अस्ति
नवदेहली। सीएम धामी इत्यनेन उक्तं यत् अद्यत्वे अन्तरिक्ष प्रौद्योगिकी केवलं अनुसन्धानं यावत् सीमितं नास्ति अपितु संचारस्य, कृषिस्य, मौसमस्य पूर्वानुमानस्य, आपदाप्रबन्धनस्य, शिक्षायाः, स्वास्थ्यस्य, आधारभूत संरचनायाः च विकासे महत्त्वपूर्णा भूमिका अस्ति। अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके…
अयोध्या-यथा मौसमः परिवर्तते स्म तथा तथा राममन्दिरं, वीआईपी दर्शनं, ऑनलाइन आर्तिक्यं च पूर्णं १६ जुलाई पर्यन्तं भक्तानां सम्मर्द: अभवत्
अयोध्या। राममन्दिरे दर्शनस्य स्पर्धा अस्ति। एतदतिरिक्तं रामलल: आरतीयां भक्ताः अपि भागं ग्रहीतुं उत्सुकाः सन्ति। एतस्य पुष्टिः एतदपि भवति यत् रामलल: दर्शनस्य आरतीपास् च कृते स्लॉट् जुलाई १६ पर्यन्तं पूर्णः अस्ति।…
