मुख्यमन्त्री योगी आदित्यनाथः मथुराम् आगत्य श्रीकृष्णजन्म भूमिं प्रार्थनां कृत्वा लघु ‘कन्हा’ लाडयित्वा पयसं खादितवान्
मथुरा। श्री कृष्ण जन्माष्टमी अस्मिन् अवसरे सी.एम.योगी जन्मभूमिमन्दिरस्य कान्हा-नगरस्य दर्शनं कृतवान्। तदनन्तरं सः पञ्चजन्या सभागारं प्राप्तवान्। अत्र सः बालकान् बालरूपेण लाडयति स्म। स्वहस्तेन च तान् खीरं भोजयति स्म। अस्मिन् काले…
श्रीवामदेवसंस्कृतमहाविद्यालयस्य छात्राः ‘प्रतिगृहं तिरङ्गा’ इति अभियानस्य अन्तर्गतं तिरंगायात्रा
आचार्यदीनदयालशुक्ल:/बाँदा। देशे सर्वत्र ७९तमः स्वातन्त्र्यदिवसः महता वैभवेन, प्रदर्शनेन च समाचर्यते। भारतीयाः प्रत्येकस्मिन् संस्थायां गृहे च राष्ट्रध्वजेन सह अतीव हर्षेण स्वातन्त्र्य दिवसम् आचरन्ति स्म। अस्मिन् उपक्रमे भारतसर्वकारस्य प्रतिगृहं तिरङ्गा-अभियानः सफलोऽभवत्। महर्षि…
प्रयागराज मण्डलेन राष्ट्रस्य ७९ तमः स्वातन्त्र्यदिवसः महता उत्साहेन आचरितः
प्रयागराज। २०२५ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के प्रयागराज मण्डलस्य मण्डलीयरेलव्यवस्थापककार्यालये राष्ट्रस्य ७९तमं स्वातन्त्र्यदिवसं महता उत्साहेन आचरितम। अस्मिन् अवसरे कार्यक्रमे संभागीय रेल व्यवस्थापकेन रेलसंरक्षणबलस्य, नागरिकरक्षायाः, भारत स्काउट् गाइडस्य च परेडस्य निरीक्षणं…
प्रयागराजे जन्माष्टमी-उत्सवः-आपणेषु मन्दिरेषु च अलज्ररस्य उत्साहः, विद्यालयेषु रङ्गिणः फलकानि, राधा-कृष्णरूपेण बालकाः च आसन्
शम्भूनाथ त्रिपाठी/प्रयागराज:। शनिवासरे श्रीकृष्ण जन्माष्टमी सोल्लासेन मन्यतेस्म। नन्द के आनन्द भयो जय कन्हैया लाल की… हरि भजनादि भि: भगवानश्रीकृष्णस्य जन्मोत्सव: सम्पन्नो अभवत्। जना:व्रतमाचरन्त: सज्जया श्रीकृष्ण जन्म:मन्यन्तेस्म। मन्दिरे अपि श्री कृष्ण…
कण्वनगर्यां साहित्याञ्चलस्य भव्या काव्यसभा सम्पन्ना
वार्ताहर:-कुलदीपमैन्दोला। स्वातन्त्र्यदिवसस्य पूर्व सन्ध्यायां पुण्यतोयाया मालिन्यास्तटे स्थितायां कण्वर्षेराश्रम भूमौ कोटद्वारनगर्यां साहित्याञ्चलनाम्नी साहित्यिकी संस्था स्वकीयस्य त्रिपञ्चाशत्तमस्य स्थापना वर्षस्योपलक्ष्ये पौरसभाभवने एकां महामहात्मिकां काव्यगोष्ठीं समायोजितवती। कार्यक्रम स्यारम्भस्तु गुरुरामरायविद्यालयस्य छात्रैः श्रीमती जखमोला कौशल्यया च…
स्वातन्त्र्यस्य ७९ वर्षस्य अवसरे प्रयागराजनगरे स्वातन्त्र्यदिवसः महता धूमधामेन उत्साहेन च आचरितः
शम्भूनाथ त्रिपाठी/प्रयागराज:। स्वातन्त्र्यस्य ७९ वर्षस्य अवसरे प्रयागराजनगरे स्वातन्त्र्य दिवसः महता धूमधामेन उल्लासेन च आचरितः। प्रातःकालात् एव सम्पूर्णे नगरे देशभक्तिभावना चरमस्थाने दृश्यते स्म। अनेक स्थानेषु राष्ट्रध्वजाः उत्थापिताः, देशभक्ति गीतानां प्रतिध्वनिः वातावरणं…
मुख्यमंत्री योगी आदित्यनाथ: उक्तवान्-तिरंगायात्रा भारतमातुः, महापुरुषाणां, क्रान्तिकारिणां च प्रति कृतज्ञतायाः भावः अस्ति
अभय शुक्ल/लखनऊ। मुख्यमन्त्री योगी आदित्य नाथः अवदत् यत् देशस्य स्वातन्त्र्यस्य ७८ वर्षाणि पूर्णानि सन्ति। स्वातन्त्र्यस्य अस्मिन् अमृतकाले संविधानस्य, राष्ट्र प्रतीकानां, राष्ट्रवादस्य, क्रान्ति कारिणः, महापुरुषाणां च प्रति आदरस्य, श्रद्धायाः च भावः…
श्री बाँके बिहारी मन्दिर न्यासस्य निर्माणार्थं योगी आदित्यनाथ सर्वकारेण विधेयकं प्रस्तावितं
लखनऊ। उत्तरप्रदेश विधानसभायाः मानसून सत्रस्य तृतीय दिने बाँकेबिहारी मन्दिर न्यासविधेयकस्य प्रस्तावः कृतः। स्वामी हरिदासस्य परम्परां अग्रे सारयितुं न्यासस्य निर्माणं कृतम् इति सर्वकारेण उक्तम्। अयं अध्यादेशः मन्दिरस्य धार्मिक परम्परायाः रक्षणं कुर्वन्…
आङ्ग्लविदेशीयभाषाविश्वविद्यालये लखनऊनगरे परिसराय स्थायिभूमिः प्राप्ता,युवानां लाभः भविष्यति
नवदेहली। आङ्ग्लभाषायां विदेशीयभाषायां च गुणवत्ता पूर्णशिक्षायाः प्रवर्धनस्य उद्देश्यं कृत्वा योगीसर्वकारेण आङ्ग्ल विदेशीय भाषा विश्वविद्यालयस्य हैदराबादस्य (केन्द्रीय विश्वविद्यालयस्य) लखनऊ परिसरस्य स्थायि परिसरस्य निर्माणार्थं २.३२३९ हेक्टेयरभूमिः स्थानान्तरिता अस्ति। इयं भूमिः ग्राम चकौली,…
उत्तराखण्डे अग्रिमपीढी इत्यस्या: डाटा सेण्टरस्य निर्माणं भविष्यति, एआइ मिशन उत्कृष्टताकेन्द्रस्य विकासः भविष्यति
हरिकृष्ण शुक्ल/देहरादून। मुख्यमन्त्री पुष्कर सिंह धामी राज्ये सूचना सञ्चार प्रौद्योगिक्याः अधिकं सुदृढी करणं कृत्वा भविष्यस्य चुनौतीनां सामना कर्तुं अनेकाः प्रमुखाः कदमः घोषितवान्। एतेषु अग्रिमपीढीयाः दत्तांश केन्द्रस्य स्थापना अपि अन्तर्भवति। एतेन…

