सीएम डैशबोर्ड इत्यस्य क्रमाज्र्ने प्रगतिशील प्रगतिः निर्वहयितुम् दत्ताः निर्देशाः

प्रयागराज:/बरेली/ आचार्य संजीव मिश्र। मुख्य विकास अधिकारी देवयानी सीएम डैशबोर्ड इत्यस्य क्रमाज्र्ने प्रगतिशील प्रगतिः निर्वहयितुम् निर्देशाः दत्ता:। बरेली मुख्य विकास अधिकारी देवयानी महोदयाया: अध्यक्षतायां कलेक्ट्रेट स्थित सभागारे विकासविभागस्य संगोष्ठी आयोजिता।…

राजनाथः अवदत्-पाकिस्तानस्य सेनाप्रमुखेन असफलतां स्वीकृतम्-भारतेन परिश्रमेण ‘फेरारीकार’ इव अर्थव्यवस्था निर्मितवती

हरिकृष्ण शुक्ल/देहरादून। पाकिस्तानस्य सेना प्रमुखस्य असीम मुनीरस्य ‘भारतः एकः दीप्तिमती मर्सिडीजः’ इति वचनस्य प्रतिक्रियां शुक्रवासरे रक्षा मन्त्री राजनाथसिंहः दत्तवान्। राजनाथः अवदत्- अहं मुनीरस्य वचनं मजाकं (ट्रोल्) न अपितु तस्य असफलतायाः…

भगवान् श्रीकृष्ण जन्माष्ट्म्या: कार्यक्रम: सोल्लासेन मन्यतेस्म

प्रयागराज:। वार्ताहर:। ज्वाला देवी सरस्वती विद्यामन्दिर बालिका अन्तर महाविद्यालय सुभाष नगर प्रयागराजे भगवान श्रीकृष्ण जन्माष्ट्या: कार्यक्रम: सोल्लासेन मन्यतेस्म। सम्पूर्ण विद्यालयस्य वातावरणं कृष्णेन पूरितम् आसीत्। कार्यक्रमस्य आरम्भः मुख्यातिथिः आनन्दजी टण्डन महोदयेन,…

प्रदेशस्य पूर्वमुख्यमन्त्री कल्याणसिंहस्य चतुर्थपुण्यतिथौ मुख्यमन्त्री योगी ‘हिन्दू गौरव दिवस:’ कार्यक्रमे श्रद्धांजलिं अर्पितवान्

अभय शुक्ल/लखनऊ। कल्याणसिंहस्य चतुर्थपुण्यतिथिः हिन्दुगौरवदिवसः इति नाम्ना मन्यते। उत्तर प्रदेशस्य पूर्वमुख्यमन्त्री कल्याणसिंहस्य चतुर्थपुण्य तिथौ इति अवसरे मुख्यमन्त्री योगी आदित्य नाथः अलीगढे आयोजिते ‘हिन्दू गौरव दिवस’ कार्यक्रमे श्रद्धांजलि अर्पितवती। अस्मिन् समये…

उत्तराखण्डे महिलाः, युवानः, पूर्वसेवकाः च रोजगारं प्राप्स्यन्ति, धामी-सर्वकारेण एषा योजना कृता अस्ति

हरिकृष्ण शुक्ल/देहरादून। राज्ये युवानां, महिलानां, पूर्वसेनानां च रोजगारस्य, कौशल विकासस्य, सर्वकारी निजी संस्थानां च रोजगारस्य अवसराः प्रदातुं कदमः गृहीताः भविष्यन्ति। तेषां कृते पृथक् नीतयः निर्मातुं मन्त्रिमण्डलेन अनुमोदनं कृतम् अस्ति। एतेषां…

उत्तराखण्डस्य २५०० मार्गाः मानसूनकाले क्षतिग्रस्ताः अभवन्, परन्तु अधुना पर्वतीयः आव्हानः; ३०० कोटिभ्यः अधिकं हानिः अभवत

ेदेहरादून। वर्षाविध्वंसकारणात् उत्तराखण्डस्य २५०० तः अधिकाः मार्गाः क्षतिग्रस्ताः अभवन्। केचन मार्गाः पादचालनाय योग्याः न आसन्, केचन मार्गाः अपि सम्पूर्णतया प्रक्षालिताः आसन्। लोकनिर्माण विभागस्य पर्वतीयजनस्य च कृते जलप्रलयः महतीं आव्हानं वर्तते।…

‘न अस्माकं एको केशः क्षतिः भवति…’इति योगी अवदत्-भगवान् श्रीकृष्णः दुष्टानां नाशार्थं अवतरितः आसीत्

अभय शुक्ल/लखनऊ। देशे सर्वत्र कृष्ण जन्माष्टमी पर्वः महता उत्साहेन आचर्यते। मथुरा-वृन्दावन-नगरयोः भक्तानां विशालः समूहः सज्र्ीर्णः अस्ति। मुख्यमन्त्री योगी आदित्यनाथः अपि मथुरा नगरस्य श्रीकृष्णजनमस्थाने प्रार्थनां कृतवान्। सज्जनानां रक्षणम् श्रीकृष्णस्य जन्मस्य उद्देश्यं…

मुख्यमन्त्री योगी आदित्यनाथः मथुराम् आगत्य श्रीकृष्णजन्म भूमिं प्रार्थनां कृत्वा लघु ‘कन्हा’ लाडयित्वा पयसं खादितवान्

मथुरा। श्री कृष्ण जन्माष्टमी अस्मिन् अवसरे सी.एम.योगी जन्मभूमिमन्दिरस्य कान्हा-नगरस्य दर्शनं कृतवान्। तदनन्तरं सः पञ्चजन्या सभागारं प्राप्तवान्। अत्र सः बालकान् बालरूपेण लाडयति स्म। स्वहस्तेन च तान् खीरं भोजयति स्म। अस्मिन् काले…

श्रीवामदेवसंस्कृतमहाविद्यालयस्य छात्राः ‘प्रतिगृहं तिरङ्गा’ इति अभियानस्य अन्तर्गतं तिरंगायात्रा

आचार्यदीनदयालशुक्ल:/बाँदा। देशे सर्वत्र ७९तमः स्वातन्त्र्यदिवसः महता वैभवेन, प्रदर्शनेन च समाचर्यते। भारतीयाः प्रत्येकस्मिन् संस्थायां गृहे च राष्ट्रध्वजेन सह अतीव हर्षेण स्वातन्त्र्य दिवसम् आचरन्ति स्म। अस्मिन् उपक्रमे भारतसर्वकारस्य प्रतिगृहं तिरङ्गा-अभियानः सफलोऽभवत्। महर्षि…

प्रयागराज मण्डलेन राष्ट्रस्य ७९ तमः स्वातन्त्र्यदिवसः महता उत्साहेन आचरितः

प्रयागराज। २०२५ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के प्रयागराज मण्डलस्य मण्डलीयरेलव्यवस्थापककार्यालये राष्ट्रस्य ७९तमं स्वातन्त्र्यदिवसं महता उत्साहेन आचरितम। अस्मिन् अवसरे कार्यक्रमे संभागीय रेल व्यवस्थापकेन रेलसंरक्षणबलस्य, नागरिकरक्षायाः, भारत स्काउट् गाइडस्य च परेडस्य निरीक्षणं…

You Missed

मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्
उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति
भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः
संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः
देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति
फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

You cannot copy content of this page