उत्तराखण्डसचिवालये संस्कृतसंभाषणशिविरस्य आयोजनम्-संस्कृतशिक्षायाः नवमः आयामो लप्स्यते
देहरादूनम्। उत्तराखण्ड राज्यस्य संस्कृतशिक्षा विभागेन उत्तराखण्ड-संस्कृत-अकादम्या च संयुक्तरूपेण उत्तराखण्ड सचिवालये देहरादूने संस्कृत संभाषण शिविरस्य शुभारम्भः माननीय मुख्यमन्त्रिणः पुष्करसिंह धामी-महोदयस्य करकमलैः सम्पन्नः। शिविरारम्भस्य अवसरे उपस्थितेषु उत्तराखण्डराज्यस्य मन्त्रिमण्डलीयः डा. धनसिंहः रावतः, सतपालमहाराजः,…
देहरादूनस्य हरितभवनस्य प्रश्नः-आरएमसी संयंत्रस्य तहखाने च खननस्य विषये क्रुद्धाः स्थानीयाः निवासी, श्वः विरोधं करिष्यन्ति
देहरादून। देहरादूननगरे निर्मितं हरितभवनं निरन्तरं विवादे वर्तते। अक्टोबर् मासे यत् भवनं सर्वकाराय समर्पयितव्यम् आसीत्, तस्य तहखाना अपि अद्यापि न सज्जीकृतम्। विधायक खजन दासः स्थानीयजनाः च बहुवारं एतस्य विषये शिकायतां कृतवन्तःवयं…
उत्तरप्रदेश-उत्तराखण्डस्य सम्पत्तिप्रकरणः मुख्यमंत्री धामी लखनऊ गमिष्यति मुख्यमंत्री योगी इत्यनेन सह मिलितुं, विवादस्य निराकरणार्थं वार्ता भविष्यति
देहरादून। २५ वर्षाणि यावत् प्रचलति यूपी-उत्तरखण्डयोः सम्पत्तिविवादः अद्यापि न निराकृतः। उभयोः राज्ययोः सर्वकारैः अपि विवादस्य निराकरणाय अनेकाः गोलाः सभाः कृताः सन्ति। परन्तु सिञ्चनविभागस्य, आवासविकासस्य इत्यादीनां विभागानां बहवः प्रकरणाः सन्ति ये…
प्रयागराज-नगरे अतिक्रमण-निष्कासन-अभियानम्-निगमेन सिविल-रेखासु अवैध-अतिक्रमणानि दूरीकृतानि
प्रयागराज:। वार्ताहर:। प्रयागराज नगर निगमेन शुक्रवासरे सिविल लाइन्स् क्षेत्रे अतिक्रमणनिष्कासनस्य विशालः अभियानः कृतः। भारतस्य मुख्यन्यायाधीशस्य उत्तरप्रदेशस्य मुख्यमन्त्रिणः च सम्भाव्यभ्रमणात् पूर्वं एषा कार्यवाही कृता नगरायुक्त सीलम साईते जायाः निर्देशानुसारं कृतायां अस्मिन्…
तेजस रेलयानस्य रेलमार्गात् निवर्तनस्य षड्यंत्रं असफलम्-भीरपुर-मेजा, रेलयानस्य मार्गे बोल्डराः प्राप्ताः-१० मिनिट यावत् स्थिराः अभवन्
प्रयागराज:। वार्ताहर:। प्रयागराजनगरे राजधानी तेजस एक्स्प्रेस् रेलयानं पलटयितुं षड्यंत्रं विफलम् अभवत्। गुरुवासरे रात्रौ रेलयानस्य आगमनात् पूर्वं दुष्टाः रेलमार्गे बृहत्शिलाखण्डान् स्थापितवन्तः। लोको-चालकः दूरतः एव पटले शिलाखण्डान् दृष्टवान्। सः पूर्वमेव ब्रेकं कृतवान।…
इफको परिसरे जना: योगासनेन लाभा: प्राप्तवन्त:
प्रयागराज:। फूलपुर वार्ता। १०तमं अन्ताराष्ट्रिय योग दिवस: आर.कृष्णन स्टेडियम, घियानगर फुलपुर इत्यस्मिन् मन्यतेस्म। अस्मिन् वर्षे आत्मनः समाजस्य च कृते योगः इति विषयः। कार्यक्रमस्य आरम्भः योगप्रशिक्षक शैलेन्द्रकुमारस्य मार्गदर्शने सर्वेषां जनानां कृते…
उष्णतरङ्गस्य कारणेन १.५ लक्षाधिकाः जनाः जीवनयुद्धे हानिम् अनुभवन्ति
विचित्रं प्रतीयते किन्तु सत्यमेव यत् १.५ लक्षाधिकाः जनाः उष्णतायाः कारणेन जीवनयुद्धे हानिम् अनुभवन्ति। यद्यपि
विश्वस्य सर्वे देशाः एतेन प्रभाविताः सन्ति, परन्तु भारतं, रूसः, चीनदेशः च अस्य प्रभावेण अधिकतया प्रभाविताः
सन्ति । प्रकृतेः अतिशयेन अविवेकी च शोषणस्य परिणामाः
कार्यकर्तारः काङ्ग्रेस-अध्यक्षस्य छायाचित्रेषु मसि-लेपंकृतवन्तः किम् काङ्ग्रेस-सङ्गठनं बङ्ग-देशे विघटितं भविष्यति?
२००७ तमे वर्षे यदा प्रतिभादेवसिंहपाटिल् यूपीए- संस्थायाः राष्ट्रपतिपदस्य उम्मीदवारः कृतः, सोनिया
गान्धी च दिल्ली नगरस्य अशोका होटेले रात्रि भोजनस्य आयोजनं कृतवती। वस्तुतः अस्य रात्रि
भोजस्य मुख्यं उद्देश्यं सांसदानां प्रतिभा पाटिलस्य साक्षात्कारः आसीत्।
सहानुभूतिप्राप्त्यर्थं आप केजरीवालस्य उपरिआक्रमणं कर्तुं शक्नोति-विरेन्द्रसचदेवः
आजमगढ़। भारतीय जनतापक्षस्य दिल्ली-एककस्य अध्यक्षः वीरेन्द्र सचदेवः सोमवासरे दावान् अकरोत् यत्
आमआदमीपक्षः २५ मई दिनाङ्के दिल्लीनगरे लोकसभा निर्वाचनात् पूर्वं जनसहानु भूतिम् प्राप्तुं मुख्यमन्त्री
अरविन्द केजरीवालस्य उपरि आक्रमणं कर्तुं शक्नोति। सचदेवः

