केदारनाथयात्रा एकमासे २०० कोटिव्यापारं जनयति, हवाई सेवातः, अश्वखच्चर सञ्चालनात् उत्तमं आयं प्राप्नोति
नवदेहली। केदारनाथधामयात्रा न केवलं तीर्थयात्रिकाणां संख्यायां अपितु व्यापारे अपि अभिलेखं कुर्वती अस्ति। एकमास पर्यन्तं यात्रायां प्रायः २०० कोटिरूप्यकाणां व्यापारः कृतः अस्ति । होटेलव्यापारात् १०० कोटिरूप्यकाणि, हेलिकॉप्टरसेवातः ३५ कोटिरूप्यकाणि, अश्वखच्चरसञ्चालनात् ४०.५०…
वत्सल्यगङ्गाश्रयस्य उद्घाटनम्-देहल्यां मुख्यमंत्री उक्तवान्- एकस्मिन् दिवसे वयं सन्तानाम् आशीर्वादेन यमुनायां अपि स्नानं करिष्यामः
देहरादून/वार्ताहर:। दिल्ली-मुख्यमन्त्री रेखागुप्ता उक्तवती यत् साधूनां इच्छा इव अहम् अपि इच्छामि यत् एकस्मिन् दिने वयम् अपि यमुना-नगरे स्नानं कुर्मः। एतदर्थं यमुनानद्याः स्वच्छतायाः अभियानं सम्पूर्णं कार्यकालं यावत् प्रचलति। उक्तवान् यत् मुख्याधिकारी…
यदि एमएसपी घोषणा सकारात्मकः उपक्रमः अस्ति तर्हि सुसज्जः क्रयणव्यवस्था अपि आवश्यकी भवति
आनन्द शुक्ल/प्रयागराज।खरीफ सस्यानां रोपणात् पूर्वं केन्द्रसर्वकारेण खरीफसस्यानां न्यूनतम समर्थन मूल्यस्य घोषणा कृषकहिताय सकारात्मक परिकल्पनारूपेण द्रष्टव्या। नरेन्द्रमोदी सर्वकारः पूर्वमेव समर्थन मूल्यानां घोषणां करोति इति न संशयः, अपरपक्षे भविष्यस्य रणनीत्याः अन्तर्गतं आवश्यकतानुसारं…
प्रयागराजे बालकानां कृते रसायनशास्त्रस्य व्यावहारिकशिक्षा
प्रयागराज:। वार्ताहर:। इलाहाबाद केन्द्रीय विश्वविद्यालयस्य विज्ञानसंकाये एकः अद्वितीयः उपक्रमः कृतः। विज्ञानसंकायस्य वैज्ञानिकः डॉ. ऋतुकपूरः ‘इल्ह ैग्ूप् ण्पस्ग्ेूrब्’ इति कार्यशालायाः आयोजनं कृतवान्। कार्यशालायां पुस्तकात्मक ज्ञानं व्यावहारिकजीवनेन सह सम्बद्ध्य छात्राणां व्याख्यानं कृतम्।…
दिल्ली-सीएम रेखा गुप्ता बद्रीनाथ-केदारनाथं प्राप्तवती-रुद्राभिषेकं कृत्वा आशीर्वादं गृहीतवान्, शासनस्य १०० दिवसस्य समाप्तेः अनन्तरं आध्यात्मिकयात्रायां आगतवान्
देहरादून। देहल्यां मुख्यमन्त्री उत्तराखण्डस्य द्विदिवसीय यात्रायां वर्तते। अद्य द्वितीयदिने सा परिवारेण सह केदारनाथ धामं बद्रीनाथ धामं च प्राप्तवती। यत्र सा देशस्य राज्यस्य च समृद्धिं प्रार्थयति स्म, कामयति स्म च। भवद्भ्यः…
उत्तराखण्डे वर्षाविषये सजगता-मानसूनपूर्ववृष्ट्या पुनः पर्वतानाम् उपरि शीतः आगतवान्, हेमकुण्डसाहबनगरे हिमपातः
देहरादून। उत्तराखण्डे सोमवासरस्य प्रातःकालादेव पर्वतात् समतल पर्यन्तं वर्षाप्रक्रिया प्रचलति। देहरादून-नगरे परिसरे च विलम्बितरात्रौ लघुवृष्टिः भवति। यस्य कारणेन तापमानस्य महती न्यूनता ज्ञाता अस्ति। तस्मिन् एव काले पर्वतीयक्षेत्रेषु अपि प्रचण्ड वायुना सह…
‘२ जून रोटी’ इत्यस्य विषये प्रदर्शनम्-राज्य शिक्षा सेवा आयोगेन शिक्षक नियुक्तेः याचनायाः अडिगः १५ दिवसानां समयः याचितवान्
प्रयागराज:। वार्ताहर:। ‘आन्दोलनस्य वस्त्रं विच्छेदनं कृत्वा यः कोऽपि मौनः दृश्यते, सः इतिहासस्य इतिहासेषु कायरः इति उच्यते…’ प्रयागराजस्य अलेङ्गञ्जे यूपी शिक्षा सेवा चयन मण्डल कार्यालयस्य मार्गेषु प्रतिध्वनितानां शिक्षिकाणां स्वराः लक्षशः डी.एल.एड्,…
उत्तरप्रदेशसंस्कृतसंस्थानेन सञ्चालितायाः मई मासस्य कक्षाया: समापनसत्रं संस्कृतमयं कृतम्
वार्ताहर:-सचिन शर्मा, मोदी नगरम्। उत्तरप्रदेश संस्कृत संस्थानं भाषाविभाग: उत्तरप्रदेश शासनेन आयोजिता विंशतिदिवसीया संस्कृत भाषाशिक्षण कार्य शालायाम् उत्तरप्रदेशसंस्कृतसंस्थानस्य यशस्वी निदेशक: विनय: श्रीवास्तव: इत्यस्य कुशलनेतृत्वे निर्देशने च कार्यशालायाम् अध्ययनरतानां छात्राणां बौद्धिक स्तरं…
राजकीयमध्यविद्यालय-कामता मध्ये मशालस्पर्धाया: आयोजनम्
आचार्यदीनदयालशुक्ल:/अरवलम्। शिक्षाविभागस्य, क्रीडाविभागस्य, बिहारराज्यस्य क्रीडाप्राधिकरणस्य च संयुक्ताश्रयेण आयोजितस्य ‘मशाल-२०२४ क्रीडाप्रतियोगितायाः’ शनिवासरे अरवलस्थ कलेरप्रखण्डस्य सरकारीविद्यालयेषु अतीव उत्साहेन उत्साहेन च उद्घाटितः। अस्य आयोजनस्य मुख्य उद्देश्यं ग्रामेषु गुप्तक्रीडाप्रतिभानां प्रफुल्लिती करणस्य अवसरः प्रदातुं, तथैव…
सीजेआइ गवई इत्यनेन उक्तं यत्-संसदस्य संविधानस्य संशोधनस्य अधिकारः अस्ति, न तु मूलभूतसंरचनायां परिवर्तनस्य
प्रयागराज:/वार्ताहर:। सर्वोच्च न्यायालयस्य मुख्यन्यायाधीशः न्यायाधीशः भूषणरामकृष्ण गवई शनिवासरे अवदत् यत् न्यायपालिकायाः मौलिकं कर्तव्यं देशस्य अन्तिमनागरिकं यावत् न्यायस्य आवश्यकता वर्तते। एतत् विधायिकायाः कार्य पालिकायाः च कर्तव्यम् अस्ति। पञ्चदशकपूर्वं १३ न्यायाधीशानां पीठिना…
