केन्द्रीय मन्त्री शिवराजसिंह चौहान: उक्तवान्-उत्तराखण्डं उद्यानस्य केन्द्रं करिष्यति, खाटस्य उपरि स्थित्वा कृषकैः सह वार्तालापं कृतवान्

देहरादून। केन्द्रीय कृषिमन्त्री शिवराजसिंह चौहानः शुक्रवासरे देहरादूनस्य डोयवाला खण्डस्य अन्तर्गत पाववाला सौदाग्रामे आयोजिते किसानचौपाले भागं गृहीतवान्। क्षेत्रमध्ये एकस्मिन् खाटके उपविश्य सः कृषकैः सह संवाद कृत्वा भूस्तरस्य समस्याः अवगच्छति स्म। अस्मिन्…

मोदी महोदयेन प्रधानमंत्री निवासस्थाने सिन्दूरवृक्षः रोपितः

नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्र मोदी गुरुवासरे विश्वपर्यावरण दिवसस्य दिने स्वस्य आधिकारिक निवास स्थाने ७ लोक कल्याणमार्गे एकं रोपं रोपितवान्। एवं प्रकारेण सः अद्यतनकाले कच्छ-नगरस्य भ्रमणकाले यत् प्रतिज्ञां कृतवान् तत् पूर्णं कृतवान्…

अयोध्यायां रामदरबार इत्यस्य प्राण प्रतिष्ठा-सूरतनगरस्य एकः व्यापारी हीरक-आभूषणं दानं कृतवान्, योगी अवदत्- मोदी आधुनिक भारतस्य भगीरथः अस्ति

नवदेहली। रामदरबारस्य अभिषेकः अयोध्यायाः राममन्दिरे एव कृतः। अभिजित मुहूर्ते प्रातः ११.२५ तः ११.४० वादनपर्यन्तं अभिषेककार्यक्रमः प्रचलति स्म। रामलालस्य अभयारण्यस्य उपरि अर्थात् प्रथम तलस्य उपरि रामदरबारः निर्मितः अस्ति। अस्मिन् श्रीराम, माँ…

इफको परिसरे पर्यावरण दिवस: मन्यतेस्म

प्रयागराज:। वार्ताहर:। इफ्फको फूलपुर इकाई इत्यत्र विश्व पर्यावरण दिवस: मन्यतेस्म। कार्यक्रमे मुख्य अतिथि: उत्तर प्रदेश प्रदूषण नियन्त्रण बोर्ड इत्यस्य क्षेत्रीय अधिकारी विजय महाभाग: आसीत्। कार्यकारी निदेशक (तकनीकी) संजय वैश्यस्य नेतृत्वे…

जिलाधिकारिण: बालचिकित्सालये औचक निरीक्षणं कृतवान्, कुप्रबन्धस्य विषये क्रुद्धः अभवत्

प्रयागराज:। वार्ताहर:। जिला दण्डाधिकारी रविन्द्र कुमार मान्धद जिला दण्डाधिकारी रविन्द्र कुमार मान्धद बुधवासरे सरोजनीनायडुबालचिकित्सालये आकस्मिक निरीक्षणं कृतम्। एसी-कूलर-योः दोषः, अत्र मलिनता च इति विषये सः प्रबलं अप्रसन्नतां प्रकटितवान्। यदा डीएम…

गंगा दशहरा पर्वणि महानगरे नैका: कार्यक्रमा: साहित्यं सांस्कृतिकं च आयोजनानि सम्पन्नानि

प्रयागराज:। वार्ताहर:। गंगा दशहरा पर्वणि महानगरे नैका: कार्यक्रमा: आयोजिता:। ज्येष्ठ शुक्लपक्षस्य दशमी तिथौ मातु: गंगाया: भूतले अवतरणम् बभूव। अनेनैव कारणेन इयं तिथि: गंगा दशहरा इति नाम्ना प्रथिता। अस्मिन् पर्वणि सनातन…

हरिद्वारस्य गंगादशहरापर्वणि जनसमूहः-स्नानार्थं हर की पौड़ी-आदिघट्टेषु भक्ताः प्राप्ताः, दृढ़ सुरक्षा-व्यवस्था:

देहरादून। गंगादशहरा इत्यस्य अवसरे हरिद्वार हर की पौड़ी इत्यत्र भक्तानां विशालः समूहः समागतः अस्ति। मातृगङ्गायां पवित्रं निमज्जनं ग्रहीतुं लक्षशः भक्ताः भीमं कुर्वन्ति। अस्मिन् दिने माँ गङ्गा पृथिव्यां अवतरिता इति विश्वासः…

उत्तराखण्डे कोरोनासंक्रमणं वर्धमानम् अस्ति, द्वयोः नगरयोः पञ्च नूतनाः रोगिणः प्राप्ताः

देहरादून। दूनसहितं अधुना हरिद्वारे अपि कोरोनासंक्रमणस्य प्रकरणाः आगन्तुं आरब्धाः। बुधवासरे पञ्चसु जनासु कोरोनासंक्रमणं प्राप्तम्। एतेषु चत्वारः रोगिणः देहरादूननगरस्य सन्ति, एकः हरिद्वारनगरस्य निवासी अस्ति। स्वास्थ्यविभागस्य अनुसारं सम्प्रति सर्वेषां संक्रमितानां स्थितिः सामान्या…

उत्तराखण्डसचिवालये संस्कृतसंभाषणशिविरम् आयोजितम्

देहरादूनम्। संस्कृतभाषा भारतस्य प्राचीनतमा समृद्धा च भाषा। एषा न केवलं तावद् आध्यात्मिक-सांस्कृतिक-परम्परायाः संवाहिका, अपि तु वैज्ञानिक-प्रशासनिक-वैचारिक दृष्ट्या अपि परमोपयोगिनी। उत्तराखण्ड राज्यं सांस्कृतिकराज्यरूपेण प्रसिद्धम् , अत्र संस्कृत प्रचारस्य विशिष्टं महत्त्वम्। तेन…

उपराष्ट्रपतिः उक्तवान्-अहिल्याबाई धनगरः आसीत्, अहं धनखड़ः-शताब्दशः योगिनः स्मरिष्यन्ति पीढयः, यः अस्माकं हस्तं स्थापयति तस्य वयं न मुक्ताः करिष्यामः

आगरा/वार्ताहर:। अहिल्याबाई होल्करस्य जन्म दिवसे रविवासरे आगरानगरे एकः बृहत् कार्यक्रमः आयोजितः। सीएम योगी तथा उपाध्यक्ष जगदीप धनखर अतिरिक्त अनेके जनाः तस्मिन् भागं ग्रहीतुं हस्तं प्राप्तवन्तः। प्रायः १५ सहस्राणि जनाः अपि…

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

You cannot copy content of this page