९ जुलाई दिनाङ्के राज्यस्य निगम कर्मचारिणः प्रतीकात्मकं हड़तालं करिष्यन्ति-राज्य कर्मचारि सङ्घस्य निर्णयानन्तरं कर्मचारिणः नगरायुक्ताय सूचनां समर्पितवन्तः
प्रयागराज:। वार्ताहर:। ९ जुलाई दिनाङ्के राज्यस्य नगरनिगमानाम् कर्मचारिणां लम्बितमागधान् विषये राज्यस्य सर्वेषां नगरपालिकानां कर्मचारिणः प्रतीकात्मकं हड़तालं करिष्यन्ति। अस्य विषये कर्मचारी सङ्घेन घोषणा कृता अस्ति। एतत् दृष्ट्वा नगर निगम कर्मचारी संघस्य…
गंगाजलस्तर अपायस्तरात् ८ मीटर् अधः-प्रयागराज, एसडीएम तथा तहसीलदारेषु उत्तरदायित्वं दत्तं जलप्लावने चौकी इत्यनेन सह आश्रयस्य निर्माणस्य सज्जता आरब्धा
प्रयागराज:। प्रयागराजे गङ्गायाः यमुनायाश्च जलस्तरः वर्धमानः अस्ति। संकटस्तरात् ८ मीटर् अधः गङ्गा प्रवहति। अत्र संकटस्तरः ८४.७३ मीटर् अस्ति। फफामऊ गेज इत्यत्र गङ्गा नदी ७६.८० मीटर्, नैनी गेज इत्यत्र यमुना नदी…
प्रयागराजे जिलाधिकारिण: कांवड़यात्रायाः, सुरक्षायाः विशेष व्यवस्थायाः, भक्तानाम् सुविधानां च सज्जतां कृतवान् अस्ति
प्रयागराज:। जुलाई-मासस्य ११ दिनाज्रत् पवित्रं सावनमासः आरभ्यते, अनेन सह संगम-नगरे प्रयागराज-नगरे पुनः एकवारं भक्ति-श्रद्धा-वातावरणं सृज्यते। अस्मिन् मासे भगवतः शिवस्य प्रिये सहस्राणि भक्ताः संगमस्य दशश्वमेधघाटं गत्वा गंगाजलं कानवाडं पूरयितुं वाराणसी नगरस्य…
उत्तरकाशीयां ८ वर्षाणि यावत् भण्डारस्य आयोजनम्-न्यासस्य सदस्यः अवदत्-अहं अस्वस्थः आसम्, अतः अहं न अगच्छम्; समितिसमन्वयकः दुर्घटनायां मृतः
देहरादून। वयं विगत ८ वर्षेभ्यः भण्डरा-आयोजनाय उत्तराखण्डं गच्छामः। अस्मिन् वर्षे अपि भण्डरा-नगरस्य आयोजनं कर्तव्यम् आसीत्। अस्माकं शिव शक्ति काँवर सेवा न्यासः अस्ति। भण्डरा प्रभारी सुनील प्रजापति। गत ८ वर्षेभ्यः तस्य…
चारधामयात्रा भूस्खलनस्य कारणेन अनेकवारं स्थगयितव्या आसीत्-एसडीआरएफ इत्यनेन भूस्खलन क्षेत्रे अवरुद्धानां ४० यात्रिकाणां उद्धारः कृतः
देहरादून/वार्ताहर:। उत्तराखण्डस्य पर्वतीयजिल्हेषु वर्षाकारणात् चार धामयात्रा प्रभाविता भवति। विशेषतः केदारनाथस्य यमुनोत्रीधामस्य च यात्रा बहुवारं स्थगितवती अस्ति। बुधवासरे रात्रौ केदारनाथमार्गे सोनप्रयागस्य समीपे मलिनतायाः, भारीशिला खण्डानां च कारणेन मार्गः बन्दः अभवत्। यस्मात्…
यथा यथा चारधाम-नगरे यात्रिकाणां संख्या न्यूनीभूता, तथैव अफलाइन-पञ्जीकरण-काउण्टर-इत्येतत् न्यूनीकृतम्, अधुना पारगमन-शिविरे १६ स्थानेषु पञ्जीकरणं भविष्यति
देहरादून/वार्ताहर:। चारधामयात्रायां यात्रिकाणां संख्यायां न्यूनतायाः अनन्तरं अफलाइन पञ्जीकरण गणकानां संख्या न्यूनीकृता अस्ति। आईएसबीटी इत्यस्य षट् काउण्टर् बन्दाः अभवन्। पारगमन शिबिरे १६ काउण्टर् चालिताः भविष्यन्ति। हर्बर्टपुरे अपि काउण्टर् न्यूनीकृताः सन्ति। नयागांवस्य…
मुख्यमंत्री योगी २०० जनानां समस्यां श्रुतवान्-उक्तवान्-निर्धनानाम् भूमिं येन ग्रहीतं तै: विरुद्धं कठोर कार्यान्वयनं कुर्वन्तु, सर्वेषां समस्यानां समाधानं कुर्वन्तु
गोरखपुर/वार्ताहर:। द्विदिवसीय यात्रायाः कृते गोरखपुरम् आगतः मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे प्रातःकाले गोरखनाथ मन्दिर परिसरस्य आयोजने जनतादर्शने २०० तः अधिकान् जनान् मिलितवान्। सः स्वयमेव प्रत्येकस्य व्यक्तिस्य समस्यां श्रुत्वा सम्बन्धिताधिकारिणः तत्कालं कार्यवाही…
आयुष विश्वविद्यालये अपि पञ्चकर्म सुविधा उपलब्धा भविष्यति-अध्यक्ष द्रौपदी मुर्मू उक्तवान्-शिक्षा सशक्ति करणस्य सर्वाधिक प्रभावी साधनम् अस्ति
अयोध्या। द्विदिवसीयभ्रमणेन गोरखपुरम् आगताः राष्ट्रपति द्रौपदी मुर्मूः सोमवासरे महायोगी गोरखनाथ आयुष विश्वविद्यालयस्य नूतनशैक्षणिकभवनं, सभागारं, पञ्चकर्मकेन्द्रं च उद्घाटितवान्। बालिका छात्रावासस्य आधारशिला अपि सा परिसरे रुद्राक्षसंयंत्रं रोपितवती। कार्यक्रमे सा विश्वविद्यालयस्य विकासयात्रायाः, कन्या…
अमरनाथ यात्रायाः प्रथमः यात्रिकाणां समूहः प्रस्थितवान्-एलजी मनोज सिन्हा इत्यनेन जम्मूनगरे अमरनाथयात्रायाः ध्वजः कृतः, अधुना यावत् ३.५ लक्षं भक्ताः पञ्जीकरणं कृतवन्तः
नवदेहली। अमरनाथयात्रायाः प्रथमः समूहः बुधवासरे जम्मूतः प्रस्थितवान्। एतस्मिन् समये भक्ताः ‘हर हर महादेव’, ‘बम बम भोले’ इति जपं कुर्वन्ति स्म। यात्रा आधिकारिकतया ३ जुर्लातः आरभ्यते। तस्मिन् एव काले पञ्जाबप्रदेशस्य पठानकोटतः…
उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी महोदयेन सभायां निर्देशाः दत्ताः, उक्तवान्-कैम्पा-निधिः वनानां स्थायि-प्रबन्धने उपयुज्यते
देहरादून। पर्यावरण संवेदनशील उत्तराखण्डे (कंपनसेटरी अफारेस्टेशन फंड मैनेजमेंट एवं प्लानिंग अथारिटी) कोषस्य उपयोगः वनानां स्थायि प्रबन्धनार्थं, वानिकी विकासाय, पर्यावरण सन्तुलनार्थं, वननिर्भर समुदायस्य कल्याणाय च करणीयः। मुख्यमन्त्री पुष्करसिंह धामी मंगलवासरे सचिवालये…

