मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्
लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…
देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति
देहरादून/वार्ताहर:। उत्तराखण्डस्य कुशलयुवकानां कृते उच्चपैकेजेषु जर्मनीदेशे कार्यं कर्तुं अवसरः प्राप्स्यति। जर्मनीदेशः दूनविश्वविद्यालयस्य १० योग्यान् छात्रान् छात्रान् च जर्मनीदेशे अध्ययनार्थं छात्रवृत्तिम् अपि प्रदास्यति। एषा घोषणा जर्मनी देशस्य प्रतिनिधिमण्डलस्य सदस्यैः इनोवेशन हब्…
फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः
प्रयागराज:। वार्ताहर:। संगम-नगरे प्रयागराज-नगरे गङ्गा-यमुना-नद्यौ उभौ प्रवाहौ स्तः। यद्यपि यमुना नद्याः जलस्तरः ह्रासः आरब्धः तथापि गंगानद्याः जलस्तरः अद्यापि किञ्चित् वर्धमानः अस्ति। प्रशासनिक सतर्कतायाः, राहतकार्यस्य च अभावेऽपि स्थितिः चुनौतीपूर्णा एव अस्ति।विगत…
सम्भलजनसांख्यिक्यां बृहत् परिवर्तनं, हिन्दूजनसंख्या ४५ज्ञ् तः २०ज्ञ् यावत् न्यूनीभूता, अन्वेषणसमित्या मुख्यमंत्री योगी इत्यस्मै प्रतिवेदनं प्रदत्तम्
लखनऊ/वार्ताहर:। राज्यस्य सूचनाविभागस्य अनुसारं सम्भलहिंसाप्रकरणस्य अन्वेषणार्थं नियुक्तेन त्रिसदस्यीयेन प्यानलेन उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथाय स्वप्रतिवेदनं प्रदत्तम्। ४५० पृष्ठीये प्रतिवेदने २०२४ तमस्य वर्षस्य नवम्बरमासे सम्भलहिंसायाः विवरणं दत्तं भवति, नगरे पूर्वदङ्गानां अपि उल्लेखः…
मुख्यमंत्री पुष्करसिंह धामी जिलाधिकारिणं निर्देशितवान् यत् तत्क्षणमेव स्यानाचट्टी इत्यत्र आपदाया: क्षते: आकलनं कृत्वा प्रतिवेदनं प्रस्तूयन्तु
हरिकृष्ण शुक्ल/देहरादून। सीएम पुष्कर सिंह धामी इत्यनेन सियान्चट्टी-नगरस्य आपदा-प्रभावित क्षेत्राणां क्षेत्र निरीक्षणं कृतम्। सः आपदा प्रभावितान् जनान् मिलितवान्, तेषां समस्याः श्रुत्वा, सर्वान् सम्भवं साहाय्यं आश्वासितवान् च। जलप्रवेशस्य, मलिनतायाः च कारणेन…
गणेशपर्व-रङ्गिणीप्रकाशैः, पुष्पैः अलङ्कृताः पण्डालः; गणपति बप्पा मोरया इति प्रतिध्वनित:
प्रयागराज:। वार्ताहर:। समग्रदेशस्य इव प्रयागराजे अपि गणेश चतुर्थीपर्वः महता धूमधामेन, श्रद्धया च आचर्यते। मंगलवासरस्य सायंकालात् नगरे गणपतिबप्पा मोर्यायाः स्वागतस्य सज्जता पूर्णतया प्रचलति स्म। विभिन्न स्थानेषु पण्डालेषु रङ्गिणी अलज्ररः, प्रकाशः, पुष्पाणि…
गंगा-यमुनयो: जलस्तरः अपायस्तरस्य समीपे-प्रयागराजे घट्टा: जलमग्ना:, राहतशिविरेषु १००० जनाः, उद्धारार्थं १०० नौकाः नियोजिताः
प्रयागराज:। वार्ताहर:। प्रयागराजस्य गंगा-यमुना-नद्ययोः जलस्तरः ८४ मीटर् यावत् अभवत्। संकट चिह्नं ८४.७३४ इति अस्ति। गुरुवासरे प्रातः ८वादने सिञ्चनविभागेन निर्गतस्य जलप्रलयस्य बुलेटिनस्य अनुसारं नैनीनगरे यमुना ८४.९ मीटर्, फफामौ ८४.३९ मीटर् गङ्गा…
युवकानां समीचीनदिशां प्रदातुं राष्ट्रनिर्माणे भागं ग्रहीतुं च प्रत्येकस्य कल्याणं सर्वकारस्य दायित्वमस्ति-मुख्यमन्त्री योगी आदित्यनाथ:
लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् प्रत्येकः प्रतिभाशाली ऊर्जावानः युवा स्वस्वप्नानां साकारीकरणाय यथाशक्ति प्रयत्नःकरोति। सः स्वस्थप्रतियोगितायाः प्रवर्धनार्थं कार्यं करोति। युवानां स्वप्नानां कृते मञ्चं प्रदातुं प्रत्येकस्य लोकप्रिय सर्वकारस्य दायित्वम् अस्ति। युवानः…
संघप्रमुखस्य व्याख्यानात् वैचारिकं चित्रं स्पष्टं भविष्यति
अभय शुक्ल/लखनऊ। संवादस्य, वादविवादस्य च परम्परायुक्ते देशे अद्यतनकाले जनचर्चानां व्याप्तिः निरन्तरं न्यूनीभवति। कदाचित् असहिष्णुता, कदाचित् अन्यदृष्टिकोपेक्षा इव दृष्टा अस्ति। देशस्य सर्वोच्च प्रजातान्त्रिकपदस्य प्रधानमन्त्रिणः विरुद्धं अपि शिकायतां वर्तते यत् संवादः नास्ति।…
प्रयागराजस्य तीजदिने शिवमन्दिरेषु जनसमूहः समागतः आसीत्-पत्नयः निर्जलं उपवासं कुर्वन्ति स्म, अलज्ररं कुर्वन्ति स्म, शिवपार्वतीतः अखण्डसौभाग्यस्य आशीर्वादं याचन्ते स्म
प्रयागराज:। वार्ताहर:। मंगलवासरे देशे सर्वत्र आचरितस्य हरितालिका तीजपर्वस्य भव्यता प्रयागराज नगरे अपि दृष्टा। तीजस्य पवित्रे अवसरे सम्पूर्णे नगरे धार्मिकोत्साहस्य आस्थायाः च अद्वितीयः संगमः दृष्टः। अस्य उत्सवस्य विषये महिलासु विशेषोत्साहः, भक्तिः…


