राजनाथसिंहः चीनस्य रक्षामन्त्री इत्यस्मै मधुबनी चित्रकला उपहाररूपेण दत्तवान्-एकैकसमागमे उक्तम्- सैनिकानाम् निवृत्तिसम्बद्धं समझौतां अनुसरणीयम्
नवदेहली। शुक्रवासरे एससीओ-शिखरसम्मेलनस्य पार्श्वे भारत-चीनयोः मध्ये रक्षामन्त्रिणां द्विपक्षीयसमागमः अभवत्। भारतस्य रक्षामन्त्री राजनाथसिंहः चीनस्य रक्षामन्त्री एड्मिरल् डोङ्ग जुन् च उपस्थितौ । राजनाथसिंहः चीनस्य रक्षामन्त्री इत्यस्मै बिहारस्य मधुबनी-चित्रं प्रदत्तवान्। अस्मिन् सत्रे राजनाथसिंहेन…
ओबामा अवदत्-अमेरिका लोकतन्त्रात् दूरं गच्छति-ट्रम्प-सर्वकारः देशं खोखलं करोति
नवदेहली। अमेरिकी राष्ट्रपतिः बराक ओबामा गतसप्ताहे अमेरिका देशस्य कनेक्टिक ट्राज्यस्य हार्टफोर्डनगरे एकस्मिन् कार्यक्रमे भाषणं कृतवान्। प्रसिद्धेन इतिहासकारेन हीदर कॉक्सेन सह चर्चायां ओबामा देशस्य वर्तमान राजनैतिक स्थितेः विषये चिन्ताम् अभिव्यक्तवान्, युवानां…
भारत-अमेरिका-इत्यनयोर्मेध्ये ‘बृहत’-व्यापार-सौदान्तरस्य अपेक्षा-ट्रम्पः अवदत् यत् वयं चीन-देशेन सह कालमेव सौदान् कृतवन्तः, अधुना भारतेन सह एतत् भविष्यति
नवदेहली। भारत-अमेरिका-देशयोः मध्ये शीघ्रमेव ‘बृहत’ व्यापारसौदाः भविष्यति। अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः श्वेतभवने आयोजिते ‘बृहत्सुन्दर विधेयक’ इति कार्यक्रमे एतत् अवदत्। अधुना एव अमेरिका चीनदेशेन सह व्यापारसम्झौतां कृतवती अधुना भारतेन सह अपि तथैव…
उच्चशिक्षायां किञ्चित् उत्तमं भवति, शैक्षणिकसंस्थासु अपि ध्यानं देयम्
आनन्द शुक्ल/प्रयागराजइरान्-इजरायल-युद्धस्य मध्ये भारतस्य शिक्षाक्षेत्रे एकः उपलब्धिः छायाम् अवाप्तवती। भारतेन क्यूएस विश्वविश्व विद्यालय क्रमाज्र्न-२०२६इत्यस्मिन् अद्यपर्यन्तं सर्वोत्तम प्रदर्शनं कृतम् अस्ति। अस्मिन् वर्षे १०६ देशेभ्यः कुलम् १,५०१ शैक्षणिक संस्थाः अस्मिन् स्थानं प्राप्तवन्तः,…
राजभाषाविभागेन सामान्यजनानाम् मध्ये भूमिकां अन्वेष्टव्या
अभय शुक्ल/ संयोगः वा अन्यत् किमपि वदन्तु, यस्मिन् समये भारतसर्वकारस्य राजभाषाविभागः, राजभाषा हिन्दी इत्यस्य स्थापनायै निर्मितः, तस्य ५० वर्षाणि पूर्णानि आचरति, तस्मिन् समये महाराष्ट्र-कर्नाटक-सहितेषु अनेकेषु राज्येषु राजभाषायाः विषये प्रश्नाः उत्थापिताः…
शुभांशुः २८ घण्टानां यात्रां कृत्वा अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्राप्तवान्-प्रथमः भारतीयः यः आईएसएस-नगरं प्राप्तवान्, सः १४ दिवसान् यावत् शोधं करिष्यति
नवदेहली। भारतीय-अन्तरिक्षयात्री शुभंशुशुक्ल-सहिताः चत्वारः अपि अन्तरिक्षयात्रिकाः अद्य अर्थात् २६ जून-दिनाङ्के सायं ४:०० वादने अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्राप्तवन्तः। प्रायः २८ घण्टायाः यात्रायाः अनन्तरं ते आईएसएस -नगरं प्राप्तवन्तः शुभंशुः प्रथमः भारतीयः यः आईएसएस-सङ्घं गतः,…
राजनाथः एससीओ-मध्ये पाकिस्तानस्य रक्षामन्त्रीं न मिलितवान्-पहलगाम-आक्रमणस्य उल्लेखः ‘साझादस्तावेजे’ न कृतः, भारतेन तस्मिन् हस्ताक्षरं कर्तुं न अस्वीकृतम्
नवदेहली। चीनदेशस्य किङ्ग्डाओनगरे आयोजिते शङ्घाई सहकार सङ्गठनस्य रक्षामन्त्रिणां सभायां भारतेन संयुक्त वक्तव्ये हस्ताक्षरं कर्तुं नकारितम्। अस्मिन् सत्रे गुरुवासरे भारतस्य पक्षतः रक्षामन्त्री राजनाथ सिंहः भागं गृहीतवान्। पहलगाम्-नगरे आतज्र्वादीनां आक्रमणं संयुक्तवक्तव्ये न…
इरान-इजरायल-देशयोः ५४० भारतीयाः प्रत्यागताः -अद्यावधि ३१५४ नागरिकाः पुनः आनीताः
नवदेहली। ऑपरेशन सिन्धु इत्यस्य अन्तर्गतं बुधवासरे इरान्-इजरायल-देशयोः ५४० भारतीय नागरिकाः प्रत्यागताः। बुधवासरे प्रातःकाले इजरायल देशात् २२४ भारतीयाः पुनः आनीताः। सायंकाले इरान्देशात् २९६ नागरिकाः प्रत्यागताः, येषु ४ नेपालीनागरिकाः अपि आसन्। इरान्-इजरायल-तनावस्य…
नेतन्याहू अवदत्- ट्रम्पं फरवरीमासे आक्रमणयोजनायाः विषये कथितम् आसीत् यत् तस्य समर्थनस्य निर्णयः आसीत्
नवदेहली। इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू बुधवासरे अवदत् यत् सः फेब्रुवरीमासे व्हाइट हाउसस्य भ्रमणकाले इरान् आक्रमणस्य योजनायाः विषये अमेरिकी राष्ट्रपतिं डोनाल्ड ट्रम्पं ज्ञापितवान्। जेरुसलेमनगरे मन्त्रिमण्डलस्य समागमात् पूर्वं नेतन्याहू अवदत् यत्, ‘मया…
ट्रम्पः नाटो-शिखरसम्मेलने अवदत्- इरान् युद्धं वीरतया युद्धं कृतवान्-अधुना तस्य हानिः पुनः प्राप्तुं आवश्यकता अस्ति, अतः अहं तस्य तैलविक्रयणं न निवारयिष्यामि
नवदेहली। अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः बुधवासरे नेदरलैण्ड्देशे नाटो-शिखर सम्मेलनस्य समये अवदत् यत् इरान् युद्धे शौर्यं प्रदर्शितवान्। ते तैलस्य व्यापारं कुर्वन्ति। अहं इच्छामि चेत् तत् निवारयितुं शक्नोमि, परन्तु अहं तत् कर्तुम् न…
