थाईलैण्ड्देशे पीएम शिनावात्राविरुद्धं विरोधाः-कम्बोडियादेशस्य नेतारेण सह दूरभाषेण सेनासेनापतिना आलोचना कृता
नवदेहली। थाईलैण्ड्-देशस्य राजधानी-बैज्रॅक्-नगरे शनिवासरे प्रधानमन्त्रिणः प्योङ्गटार्न्-शिनावात्रा-इत्यस्य त्यागपत्रस्य आग्रहं कृत्वा सहस्राणि जनाः विरोधं कृतवन्तः। कम्बोडियादेशेन सह सीमाविवादस्य मध्यं एषः विरोधः अभवत् मेमासे विवादितसीमाक्षेत्रस्य विषये थाईलैण्ड्-कम्बोडिया-देशयोः मध्ये संघर्षः अभवत्। तदनन्तरं प्योङ्गटार्न् कम्बोडिया…
एससीओ मध्ये आतज्र्वादस्य परस्परं सौदान्तस्य अर्थं अवगत्य तस्य स्थायी समाधानं ज्ञातव्यम्
आनन्द शुक्ल/प्रयागराजयदा इजरायल-सदृशः लघु-यहूदी-देशः कूटनीति-जनितस्य शौर्यस्य, साहसस्य, तकनीकी-विकासस्य च बलेन इरान्-सदृशेन कट्टर-शिया-इस्लामिक-देशेन सह युद्धं कर्तुं शक्नोति, तदा भारत-सदृशं विशालं हिन्दु-राष्ट्रं कूटनीति-जनितस्य शौर्यस्य, साहसस्य, तकनीकी-विकासस्य च बलेन पाकिस्तान-/पूर्व-पाकिस्तान-(बाङ्गलादेश) इत्यादिना कट्टर-सुन्नी-देशेन सह…
जलप्रलयसम्बद्धेषु दुर्घटनासु कियत्कालं यावत् प्राणहानिः सम्पत्तिः च भविष्यति?
अभय शुक्ल/ देशे सर्वकारीययन्त्राणां निद्रा तदा एव भग्नः भवति यदा महती दुर्घटना भवति। अन्येषु शब्देषु, सर्वकारीययन्त्राणि जागरणार्थं महतीं दुर्घटनां प्रतीक्षन्ते। पूर्वदुर्घटनाभ्यः पाठं ग्रहीतुं आवश्यकता न अनुभूयते। अस्य मुख्यकारणं उत्तरदायित्वस्य अभावः…
शङ्घाई-सहकार-सङ्गठनस्य शिखरसम्मेलने प्रस्तावस्य मसौदे समर्थनं न कृतवान् इति कारणेन बलूचिस्तान-देशः भारतसर्वकारस्य प्रशंसाम् करोति
नवदेहली। भारतस्य नाम्ना बलूचिस्तानेन महती घोषणा कृता अस्ति। बलूचिस्तानदेशेन पीएम मोदी, रक्षामन्त्री राजनाथसिंहः, विदेशमन्त्री एस. बलूचिस्तान-देशे विश्वे च निवसन्तः ६ कोटि-बलूच-जनाः भारतस्य साहसस्य प्रशंसाम् अकरोत् वस्तुतःबलूचिस्तानस्य एषा घोषणा अस्य कारणात्…
भारतस्य विदेशमन्त्री इरानस्य विदेशमन्त्रिणा सह वार्तालापं कृतवान्, इरानस्य विदेशमन्त्री एस जयशंकरं वर्तमानस्थितेः विषये सूचितवान्
नवदेहली। भारतस्य विदेशमन्त्री इराणस्य विदेशमन्त्री सह वार्तालापं कृतवान्। इराणस्य विदेशमन्त्री एस जयशंकरं वर्तमानस्थितेः विषये सूचितवान्। अस्याः वार्तालापस्य विषये भारतस्य विदेशमन्त्री एस जयशज्र्रः स्वयमेव सोशल मीडिर्या ें इत्यत्र पोस्ट् कृत्वा लिखितवान्…
दुर्गामन्दिरस्य उपरि बुलडोजरस्य विरुद्धं बाङ्गलादेशस्य पिहित:-रथयात्रायाः दिने अनेकेषु नगरेषु विरोधः; विश्वविद्यालयेषु हिन्दुसंस्थाः विरोधं कृतवन्तः
नवदेहली। बाङ्गलादेशे रथयात्रायाः एकदिनपूर्वं जूनमासस्य २६ दिनाङ्के ढाकादेशस्य खिलखेतनगरस्य दुर्गामन्दिरस्य बुलडोजरेण प्रहारस्य प्रकरणं गतिं प्राप्तवान्। बाङ्गलादेशस्य हिन्दु-बौद्ध-ईसाई-एकता परिषद् अद्य अस्य घटनायाः विरोधे बाङ्गलादेशस्य बन्धस्य आह्वानं कृतवती अस्ति। बाङ्गलादेशस्य हिन्दुमहासंघेन शुक्रवासरे…
ट्रम्पः कनाडादेशेन सह शुल्कवार्ता स्थगितवान्-अमेरिकनकम्पनीषु डिजिटलकरस्य आरोपणं कृत्वा क्रुद्धः अवदत्- अहं शीघ्रमेव कनाडादेशे नूतनं शुल्कं आरोपयिष्यामि
नवदेहली। अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रम्पः शुक्रवासरे अवदत् यत् सः कनाडादेशेन सह व्यापारवार्ता तत्क्षणमेव समाप्तवान्। सः ट्रुथ् सोशल इत्यत्र शीघ्रमेव कनाडादेशे नूतनशुल्कानां आरोपणस्य घोषणां करिष्यामि इति उक्तवान्। वस्तुतः कनाडा देशेन अमेरिकादेशे…
युद्धेन न केवलं द्वयोः देशयोः मध्ये विग्रहः भवति अपितु पारिस्थितिकीतन्त्रस्य प्रभावः अपि भवति
युद्धं केवलं प्राणहानि-सम्पत्त्याः हानिः एव सीमितं नास्ति, तस्य दुष्प्रभावाः प्राणहानि-सम्पत्त्याः हानिः अपेक्षया अधिकाः गम्भीराः भवन्ति। युद्धकाले यत् प्रकारस्य गोलाबारूदस्य रसायनिक बम्बस्य, क्षेपणास्त्रस्य, किं न च प्रयुक्तानां प्रकृतेः उपरि दूरगामी नकारात्मकः…
सिन्दूर-कार्यक्रमात् आरभ्य भारते एव गुप्तचराः गृह्यन्ते, यदा तु इरान-देशेन इजरायल-आक्रमणानन्तरं गृहीताः गुप्तचराः हता:
अभय शुक्ल/ नवलभवने कार्यं कुर्वन् एकः कर्मचारी पाकिस्तानस्य गुप्तचर्यायाः आरोपेण गृहीतः अस्ति। अतः पूर्वं शत्रुदेशस्य कृते गुप्तचर्यायाः कारणेन अद्यैव बहवः जनाः गृहीताः आसन्। महती वस्तु अस्ति यत् एते गुप्तचराः भारत-पाकिस्तानयोः…
ब्राजील्देशेन प्रधानमंत्री मोदी इत्यस्य कृते राज्यभोजनस्य व्यवस्था कृता, सः सर्वाणि लाइमलाइट् गृह्णीयात्, अतः जिनपिङ्गः ब्रिक्स-शिखरसम्मेलने न आगमिष्यति!
नवदेहली। प्रथमवारं चीनदेशस्य राष्ट्रपतिः शी जिनपिङ्ग् रियो डी जनेरियोनगरे आगामिनि ब्रिक्स-शिखरसम्मेलने उपस्थितः न भविष्यति। हाङ्गकाङ्ग-नगरस्य्दक्षिणचाइना-मॉर्निङ्ग-पोस्ट्इत्यनेन अधिकारिणां उद्धृत्य उक्तं यत्, शी आगामि सप्ताहे शिखरसम्मेलने ‘समयनिर्धारणस्य विषयेषु’ उपस्थितः न भवितुम् अर्हति इति।…
