ट्रम्पः अवदत्-भारतेन सह व्यापारसौदाः शीघ्रमेव भविष्यति-शुल्कस्य महती न्यूनता भविष्यति; ९ जुलाई तः पूर्वं द्वयोः देशयोः मध्ये करणीयः ‘सौदाः’

नवदेहली। अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रम्पः मंगलवासरे अवदत् यत् भारत-अमेरिका-देशयोः मध्ये शीघ्रमेव व्यापारसम्झौते हस्ताक्षरं भविष्यति। यस्मिन् शुल्केषु महती न्यूनता भविष्यति। उभयोः देशयोः विपण्येषु उत्तमस्पर्धायाः कृते उत्तमम् इति ट्रम्पः उक्तवान्। सः अवदत्,…

नूतनकानूनद्वारा वृद्धानां मातापितृणां परिचर्यायै सार्थक परिकल्पना

देशे वृद्धानां उपेक्षा, दुर्व्यवहारः, उत्पीडनं च वर्धमानं वर्तते, बालकाः स्वमातापितृभिः सह सर्वथा वसितुं न इच्छन्ति, ते स्वजीवनस्य उत्तरदायित्वं अपि ग्रहीतुं न इच्छन्ति, यस्मात् कारणात् भारतस्य वृद्धजन्मस्य जीवनम् ग्े ांम्दस्ग्हु पत्त्.यदा…

श्वः आरभ्य ५ राष्ट्राणां भ्रमणं कुर्वन् पीएम मोदी-प्रथमवारं घाना, नामिबिया, त्रिनिदाद् च भ्रमणं करिष्यति; ब्राजील्-देशे ब्रिक्स-शिखरसम्मेलने अपि भागं ग्रहीष्यति

नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी जुलाई २ तः १० जुलैपर्यन्तं पञ्चदेशानां भ्रमणं करिष्यति।एतेषु पञ्चसु देशेषु त्रयेषु देशेषु घाना, त्रिनिदाद एण्ड् टोबैगो, नामिबिया च प्रथमवारं पीएम मोदी भ्रमणं करिष्यति।एतत् भ्रमणं घानादेशात् आरभ्यते। तदनन्तरं…

जयशंकरः अवदत्-पहलगाम आतज्र्वादः आर्थिक युद्धम् आसीत्-सैद-परमाणु ब्लैकमेलस्य युगं समाप्तम्; सिन्दूर-कार्यक्रमस्य अनन्तरं पाकिस्तानदेशः महत् आक्रमणस्य भापनं अयच्छत्

नवदेहली। विदेशमन्त्री एस जयशंकरः अवदत् यत् एप्रिल-मासस्य २२दिनाङ्केकाश्मीर-राज्यस्य पहलगाम-नगरे आतज्र्वादीनां आक्रमणं सुनियोजितं आर्थिक युद्धम् आसीत्। तस्य उद्देश्यं कश्मीरे पर्यटन-उद्योगस्य नाशः आसीत् जयशंकरः अवदत्, एषः आक्रमणः पर्यटनस्य उपरिआक्रमणम्आसीत्, यत् काश्मीरस्य अर्थव्यवस्थायाः…

सीमाविवाद विषये भारतेन सह वार्तालापं कर्तुं चीनदेशः सज्जः-उक्तवान्-भारतेन सह जटिलः सीमा विवादः अस्ति, तस्य समाधानार्थं समयः स्यात्

नवदेहली। चीनदेशस्य विदेशमन्त्रालयेन सोमवासरे भारतेन सह सीमापरिचयविषये वार्तालापस्य इच्छा प्रकटिता। भारतेन सह सीमाविवादः जटिलः अस्ति, तस्य समाधानार्थं समयः गृह्णीयात् इति चीनदेशः अवदत् चीनस्य विदेश मन्त्रालयेन उक्तं यत्-चीनदेशेन भारतेन च सीमा…

थाईलैण्ड्देशस्य न्यायालयेन पीएम इत्यस्य पदात् निष्कासनं कृतम्

नवदेहली। थाईलैण्ड्देशस्य संवैधानिकन्यायालयेन पीएम प्यातोङ्गथॉर्न् शिनावात्रा इत्यस्य पदात् निलम्बनं कृतम् अस्ति। सः कम्बोडिया-देशस्य नेता हुन् सेन् इत्यनेन सह दूरभाषेण वार्तालापं कृतवान् इति आरोपः अस्ति। अस्मिन् सम्भाषणे सः थाई-सेना नायकस्य आलोचनां…

ओमानस्य खाड़ी तैल-टैंकर-यानेन अग्निः प्रज्वलितः, भारतीय-नौसेनायाः गुप्तचर-विज्ञानेन महती आपदा निवारिता

नवदेहली। ओमानस्य खाड़ीयां मिशनार्थं नियोजितं भारतीयनौसेनायाः चोरी-प्रâीगेट् घ्र्‍ए ऊaंar इत्येतत् पुलाउ-ध्वजयुक्तेन तेल-टैज्र्र-श्ऊ भ्ग् ण्पहु ६ इत्यस्मात् संकट-संकेतं प्राप्य जून-मासस्य २९ दिनाङ्के कार्ये प्रवृत्तम्। भारतस्य कण्डला-नगरात् ओमान-देशस्य शिनास्-नगरं प्रति गच्छन्तस्य जहाजस्य…

सर्बियादेशे राष्ट्रपतिस्य त्यागपत्रस्य आग्रहं कृत्वा विरोधाः-सहस्राणि जनाः मार्गाणि अवरुद्धवन्तः; रेलस्थानकस्य शालायाः पतनस्य विषये ८ मासस्य आक्रोशः

नवदेहली। सर्बियादेशे राष्ट्रपतिः अलेक्जेण्डर् वुचिच् इत्यस्य राजीनामा, तत्कालं निर्वाचनं च इति आग्रहं कुर्वन्तः अनेकेषु नगरेषु पुनः विरोधाः प्रबलाः अभवन् । रविवासरस्य रात्रौ आरभ्य अद्य प्रातःपर्यन्तं राजधानी बेल्ग्रेड् इत्यादिषु नगरेषु सहस्राणि…

कनाडादेशः अमेरिकनकम्पनीभ्यः करं न गृह्णीयात्-ट्रम्पः शुल्कं आरोपयितुं धमकीम् अयच्छत्; पीएम कार्नी अवदत्-पुनः व्यापारस्य विषये वदिष्यति

नवदेहली। रविवासरे रात्रौ अमेरिकीप्रौद्योगिकीकम्पनीषु डिजिटलसेवाकरस्य आरोपणस्य निर्णयः कनाडादेशः निवृत्तः अस्ति। कनाडा सर्वकारः ३० जूनतः अमेरिकी कम्पनीषु डिजिटल सेवाकरं आरोपयितुं गच्छति स्म कनाडादेशस्य प्रधानमन्त्री मार्क कार्नी इत्यनेन रविवासरे विज्ञप्तौ उक्तं यत्…

इराणस्य धार्मिकनेता ट्रम्प-नेतन्याहू-विरुद्धं फतवा जारीयति: उक्तवान्-तान् पश्चात्तापं कर्तुं बाध्यं करोति; मुसलमानानां कृते एकीकरणस्य आह्वानं कृतवान्

नवदेहली। इराणस्य वरिष्ठतमः शिया मौलवी ग्राण्ड् आयातल्लाह नासिर मकरीम शिराजी इत्यनेन अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रम्पः इजरायल प्रधानमन्त्री बेन्जामिन नेतन्याहू च विरुद्धं धार्मिक फतवा जारीकृतः। तेन एतयोः नेतारयोः अल्लाहस्य शत्रवः इति…

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

You cannot copy content of this page