निक्की हेली अवदत्- भारतेन सह सम्बन्धान् दूषयितुं महती त्रुटिः अस्ति-ट्रम्पं चेतयति स्म- यदि विश्वासः भग्नः भवति तर्हि २५ वर्षाणां परिश्रमः व्यर्थः भविष्यति
नवदेहली। संयुक्तराष्ट्रसङ्घस्य पूर्वा अमेरिकीराजदूता निक्की हेली भारतेन सह सम्बन्धविषये ट्रम्पप्रशासनं चेतवति। न्यूजवीक् पत्रिकायां लिखिते लेखे निक्की उक्तवती यत् यदि २५ वर्षेषु भारतेन सह निर्मितः विश्वासः भग्नः भवति तर्हि सा रणनीतिकदोषः…
भारत-चीन-देशः पुनः लिपुलेख-दर्रेण व्यापारं करिष्यति-सीमाविवादस्य विषये नेपालेन विरोधः कृतः इति भारतेन उक्तम्-१९५४ तमे वर्षात् इतः व्यापारः प्रचलति
नवदेहली। भारत-चीन-देशयोः उत्तराखण्डस्य लिपुलेख-दर्रेण पुनः व्यापारं आरभ्यत इति सहमतिः अभवत् । एषः निर्णयः चीनस्य विदेशमन्त्री वाङ्ग यी इत्यस्य भारतयात्रायाः कालस्य १८-१९ अगस्त दिनाङ्के कृतः। वार्तायां लिपुलेखेन सह शिप्की ला, नाथु…
प्रधानमंत्री मोदी, जयशंकर: डोवालश्च एतेषां भारतस्य त्रि-इञ्जिन-कूटनीतिः विश्वं चकितवती
आनन्द शुक्ल:। भारतस्य वर्तमानं कूटनीतिकपञ्चाङ्गं दुर्लभ समन्वयस्य उदाहरणम् अस्ति, यत्र प्रधानमन्त्री नरेन्द्रमोदी, विदेशमन्त्री एस.जयशंकरः, राष्ट्रिय सुरक्षा सलाहकारः अजीत डोवलः च समानान्तरत्रयमोर्चेषु कार्यं कुर्वन्ति एषा त्रिगुण-इञ्जिन-रणनीतिः न केवलं भारतं अन्तर्राष्ट्रीय-मञ्चेषु सक्रियं…
ट्रम्प-पुतिन मध्ये ३ घण्टायाः समागमः, कोऽपि सौदाः न कृतः-१२ मिनिट् यावत् पत्रकार सम्मेलनस्य अनन्तरं उभौ अपि प्रस्थितौ, पत्रकारानां प्रश्नानाम् उत्तरं न दत्तवन्तौ
नवदेहली। शुक्रवासरे रात्रौ अलास्कानगरे रूस राष्ट्रपतिः पुटिन्, अमेरिकी राष्ट्रपतिः ट्रम्पः च मिलितवन्तौ। युक्रेनयुद्धस्य समाप्तिविषये तेषां प्रायः ३ घण्टापर्यन्तं समागमः आसीत्। तदनन्तरं द्वयोः नेतारयोः केवलं १२ निमेषस्य संयुक्तं पत्रकारसम्मेलनं कृतम्। अस्मिन्…
ब्रिटेनदेशः विदेशीयअपराधिनः तत्क्षणमेव निर्वासयिष्यति-निर्णयस्य विरुद्धं अपीलं कर्तुं समयः न भविष्यति; एतेषु देशेषु भारतं समावेशितम् अस्ति, पाकिस्तानदेशः सूचीतः बहिः अस्ति
नवदेहली। ब्रिटिशप्रधानमन्त्री केयर स्टारमरः विदेशीयअपराधिनः विरुद्धं कठिनं पदानि स्वीकृतवान्। स्टारमरः ‘प्रथमं निर्वासनं, ततः अपीलं’ इति नीतिं घोषितवान् अस्ति अस्य अर्थः अस्ति यत् इदानीं प्रवासिनः ब्रिटेन देशे अपराधं कुर्वन्ति चेत् तत्क्षणमेव…
‘भारतदेशः व्यापारसौदां प्रति न नमति’ इति अमेरिकन ट्रम्पस्य मन्त्री अपि तदनुमोदितवान्; उक्तवान्-तेषां मनोवृत्तिः किञ्चित् हठः अस्ति
नवदेहली। भारत-अमेरिका-देशयोः व्यापार-शुल्क-तनाव योः मध्ये अधुना ट्रम्प-प्रशासनेन स्वीकृतं यत् भारतं कस्यापि देशस्य दबावेन निर्णयं गृह्णाति देशः नास्ति। अमेरिकी वित्तमन्त्री स्कॉट् बेसान्ट् भारतस्य वृत्त्या दुःखितः सन् महत् वक्तव्यं दत्तवान्। सः अवदत्…
सार्वजनिकविपण्यस्थानानां कृते पारदर्शितायाः दशकम्
अभय शुक्ल/लखनऊ। अगस्तमासस्य ९ दिनाज्र्स्य तिथिः अगस्तक्रान्तिकायाः कृते अस्माकं इतिहासे प्रसिद्धा अस्ति। भारतात् आङ्ग्लशासनं उद्धृत्य निर्णायकं ‘भारतत्याग आन्दोलनम्’ अस्मिन् दिने एव आरब्धम्। इतिहासे अन्यकारणात् अपि एषा तिथिः महत्त्वपूर्णा अभवत्। २०१६…
मोदी ‘शोकेस डिप्लोमेसी’इत्यत्र न अवरुद्धति, भारतं सर्वैः सह मैत्रीयाः सिद्धान्तस्य कारणेन बलवान् अभवत्, कस्यचित् आश्रयः नासीत्
आनन्द शुक्ल:। रूस-युक्रेन-युद्धस्य मध्यं भारतस्य विदेश नीतिः,प्रधानमन्त्री नरेन्द्रमोदी-महोदयस्य कूटनीतिक कुशलता च पुनः वैश्विक-शीर्षकेषु सन्ति। वस्तुतः गतसप्ताहे प्रधान मन्त्री नरेन्द्रमोदी रूसराष्ट्रपतिव्लादिमीर् पुटिन् इत्यनेन सह अस्मिन् सोमवासरे च युक्रेनदेशस्य राष्ट्रपतिना वोलोडिमिर् जेलेन्स्की…
ट्रम्पः अवदत्-भारते शुल्कं, रूसस्य कृते आघातः-अस्मिन् सप्ताहे पुटिन इत्यनेन सह मिलति, उक्तवान्-२ निमेषेभ्यः परं ज्ञास्यति यत् सौदाः भविष्यति वा न वा
नवदेहली। रूसदेशात् तैलक्रयणार्थं भारते यत् अतिरिक्तं २५ प्रतिशतं शुल्कं स्थापितं तत् अमेरिका देशेन मास्कोनगरस्य कृते विघ्नम् इति उक्तम्। सोमवासरे व्हाइट हाउसतः वक्तव्यं दत्त्वा ट्रम्पः अवदत् यत् यदा अमेरिका रूसदेशात् स्वस्य…
चीनदेशेन उक्तम्-प्रधानमन्त्री मोदी स्वागतम्-गलवान-सङ्घर्षस्य अनन्तरं प्रथमवारं भारतस्य प्रधानमन्त्री चीनदेशं गमिष्यति
आदित्यकीर्ति/नवदेहली। चीनदेशेन उक्तं यत् तियानजिन्नगरे भवितुं शङ्घाई सहकार सङ्गठनस्य शिखर सम्मेलनार्थं भारतीय प्रधानमन्त्री नरेन्द्रमोदी स्वागतं करोति। २०२० तमे वर्षे गलवान उपत्यकायां सङ्घर्षस्य अनन्तरं पीएम मोदी प्रथमवारं चीनदेशं गमिष्यति। चीनदेशात् पूर्वं…

