सर्वोच्चन्यायालयेन ट्रम्पस्य आप्रवासीनां निष्कासनं स्थगितम्-अमेरिकीराष्ट्रपतिः क्रुद्धः, अवदत्- न्यायाधीशः अपराधिनां देशात् निष्कासनं न अनुमन्यते
नवदेहली। ट्रम्पस्य आप्रवासकानां निष्कासनस्य विषये सर्वोच्च न्यायालयस्य स्थगनम् अमेरिकीराष्ट्रपतिः क्रुद्धः, अवदत्- न्यायाधीशाः अपराधिनां देशात् निष्कासनं न अनुमन्यन्ते अमेरिकी सर्वोच्चन्यायालयेन शुक्रवासरे वेनेजुएला देशस्य आप्रवासिनः देशात् निष्कासयितुं ट्रम्पस्य निर्णये स्थगितम्। सम्प्रति टेक्सास्-नगरस्य…
भारतस्य जलप्रहारस्य कारणेन पाकिस्तानदेशः आतज्र्तिः भवितुं आरब्धवान्
अभयशुक्ल/लखनऊ। एप्रिलमासस्य २२ दिनाङ्के पाकिस्तानेन समर्थिताः प्रेषिताः च आतज्र्वादिनः जम्मू-कश्मीरस्य पहलगाम-नगरे निर्दोष-नागरिकाणां धर्मं पृच्छन् निर्ममरूपेण हत्यां कृतवन्तः।पहलगाम-नगरेआतज्र्वादीनां आक्रमणानन्तरं भारतेन सिन्दूर-कार्यक्रमेण सैन्यमोर्चायां पाकिस्तानस्य नाशः कृतः, ततः पूर्वं सिन्धु जलसन्धिं स्थगयितुं निर्णयेन…
विदेशमन्त्री एस जयशंकरः टोक्योनगरस्य एडोगावानगरे महात्मागान्धिनः प्रतिमायाः अनावरणं कृतवान्
नवदेहली। टोक्यो। विदेशमन्त्री एस. जयशंकरः रविवासरे अवदत् यत् युद्धक्षेत्रात् समाधानं न उद्भवति, कोऽपि युगः युद्धयुगः न भवेत् इति महात्मागान्धिनः शाश्वतः सन्देशः अद्यत्वे अपि द्वन्द्वस्य, ध्रुवीकरणस्य, रक्तपातस्य च साक्षिणः विश्वस्य कृते…
‘महिलाशक्तिः’ निर्वाचनपरिणामस्य निर्णयं कर्तुं शक्नोति
२०२४ तमस्य वर्षस्य निर्वाचनयुद्धे ‘एम’ कारकः केन्द्रमञ्चे आगतः अस्ति । म अर्थात् मोदी, मुस्लिम, मङ्गलसूत्र, मटन, मत्स्यः अपि निर्वाचन शब्द कोशस्य भागः अभवन्। विपक्षः स्वस्य दुर्दशायाः दोषं मीडिया, विपणनं, धनं च दातुं शक्नोति। परन्तु अस्मिन् समये यः ‘म’ निर्णायकः सिद्धः भवितुम् अर्हति सः
जेपी नड्डा इत्यनेन बांसुरीस्वराजस्य कृतेरोडशो कृतम्, केजरीवालं भृशं लक्ष्यं कृतम
नवदेहली। मालवीयनगरे नवीदिल्ली निर्वाचनक्षेत्रात् पार्टी प्रत्याशी बांसुरी स्वराज कृते भाजपा राष्ट्रीय अध्यक्ष
जेपी नड्डा प्रचारं कृतवान्। दिल्ली मुख्यमन्त्री अरविन्द केजरीवालं लक्ष्यं कृत्वा नड्डा अवदत् यत् स्पष्टं यत्
मतदानस्य पञ्चमचरणं सम्पन्नम्, राजनाथ-राहुलसहितानाम्- नैकानाम् दिग्गजानां भाग्यं ईवीएम-मध्ये पिहितम्
नवदेहली। अष्टराज्येषु केन्द्रीय क्षेत्रेषु च सर्वेषु ४९ संसदीय क्षेत्रेषु सोमवासरे लोकसभानिर्वाचनस्य
२०२४ तमस्य वर्षस्य पञ्चमचरणस्य मतदानस्य समाप्तिः अभवत्।


