अमेरिकादेशे डोनाल्ड ट्रम्पस्य एलोन् मस्कस्य च मध्ये वर्धमानस्य दूरस्य राष्ट्रियम् अन्ताराष्ट्रिायं च महत्त्वं एवं अवगच्छन्तु!

अभय शुक्ल/ ‘मेक अमेरिका ग्रेट् एगेन्’ इत्यस्य दूरदर्शिनः अमेरिकनराष्ट्रपतिः डोनाल्ड ट्रम्पः तथा स्पेसएक्स् तथा टेस्ला प्रमुखः अमेरिकन टेक् अरबपति एलोन् मस्क इत्येतयोः मध्ये यः दरारः उत्पन्नः सः देशस्य विश्वस्य च…

इजरायल् अमेरिकादेशस्य ६० दिवसीयं युद्धविरामप्रस्तावम् स्वीकृतवान्

नवदेहली। इजरायल्-देशः गाजा-देशस्य कृते अमेरिकी-युद्धविराम-प्रस्तावम् अङ्गीकृतवान्। इजरायल-अधिकारिणः अस्य विषये परिचिताः अवदन् यत् अस्मिन् ६० दिवसान् यावत् युद्धं स्थगयितुं, संयुक्तराष्ट्रसङ्घस्य नेतृत्वे प्यालेस्टिनी-क्षेत्रे सहायता-प्रदानस्य पुनर्स्थापनं च अन्तर्भवति। श्वेतभवनेन गुरुवासरे उक्तं यत् इजरायल्-देशः…

चीनदेशेन अन्तर्राष्ट्रीय विवादानाम् समाधानार्थं नूतनं संगठनं निर्मितम्-अन्तर्राष्ट्रीय न्यायालयस्य विकल्परूपेण एतत् विचार्यते; पाकिस्तान, क्यूबा इत्यादयः ३३ देशाः सदस्याः अभवन्

नवदेहली। चीनदेशेन शुक्रवासरे अन्तर्राष्ट्रीयविवादानाम् समाधानार्थं नूतनं संगठनं निर्मितम्। अस्य नाम अन्तर्राष्ट्रीयमध्यस्थसङ्गठनम् इति। अन्तर्राष्ट्रीयन्यायालयस्य स्थायी मध्यस्थतान्यायालयस्य इत्यादीनां संस्थानां विकल्परूपेण प्रस्तुतम् अस्ति।अस्मिन् ८५ देशेभ्यः प्रायः ४०० शीर्षाधिकारिणः, प्रायः २० अन्तर्राष्ट्रीयसङ्गठनानि च भागं…

पाकिस्तानेन सह सम्बन्धस्य विषये सीडीएस जनरल् अनिलः अवदत्-पाकिस्तानेन सह कूटनीतिकसम्बन्धं स्थापयितुं युगः समाप्तः अस्ति

नवदेहली। रक्षाप्रमुखः अनिलचौहानः शनिवासरे सिङ्गापुरे पाकिस्तानेन सह संघर्षे भारतीय युद्ध विमानानां निपातनस्य दावानां विषये उक्तवान्। सः अवदत् यत् वास्तविकः विषयः न तु कति विमानानि पातितानि, अपितु किमर्थं पातितानि इति? सीडीएस…

अमेरिका अवदत्-चीनदेशः एशियायाः संतुलनं बाधितुं सज्जः अस्ति-२०२७ तमवर्षपर्यन्तं ताइवान देशे आक्रमणं कर्तुं शक्नोति

नवदेहली। अमेरिकी रक्षामन्त्री पीट् हेग्सेथ् उक्तवान् यत् यदि चीनदेशः ताइवानदेशं बलात् ग्रहीतुं प्रयतते तर्हि भारतप्रशांतक्षेत्रे समग्रविश्वस्य च उपरि अतीव दुष्टः प्रभावः भविष्यति। रायटर्-पत्रिकायाः प्रतिवेदनानुसारं सिङ्गापुरे प्रचलति शाङ्ग्री-ला-संवादे हेग्सेथ् इत्यनेन उक्तं…

यदा थरूर कोलम्बियादेशं ताडयति स्म तदा तस्य स्वरः ४८ घण्टाभिः अन्तः परिवर्तितः, पाकिस्तानस्य विषये सहानुभूतिवचनं च निवृत्तम्

नवदेहली। वैश्विक स्तरस्य भारतस्य महतीकूटनीतिक विजयःप्राप्ताअस्तितथा चभारतीयप्रतिनिधि मण्डलस्य भागस्य शशिथरूरस्य आक्षेपानन्तरं कोलम्बिया देशः आधिकारिकतया स्वस्य वक्तव्यं निवृत्तः यस्मिन् भारतीयाक्रमणानन्तरं पाकिस्ताने मृत्योः विषये शोकं प्रकटितवान् आसीत्। पूर्वं कोलम्बिया-सर्वकारेण पाकिस्ताने, पोके-देशे च…

संयुक्तराष्ट्रसङ्घः वित्तीयसंकटस्य सामनां कुर्वन् अस्ति! ७ सहस्राणि कार्याणि कर्तयितुं सज्जता, अवशेषधनं अमेरिकादेशाय दातव्यम् अस्ति

नवदेहली। संयुक्तराष्ट्र सङ्घस्य सहस्राणि जनाः शीघ्रमेव स्वकार्यं त्यक्तुं शक्नुवन्ति। संयुक्तराष्ट्रसङ्घस्य सचिवालयः स्वस्य ३.७ अरब डॉलरस्य बजटस्य २० प्रतिशतं कटौतीं कर्तुं, प्रायः ६,९०० कार्य स्थानेषु कटौतीं कर्तुं च सज्जः अस्ति। अमेरिका…

नेपाले एवरेस्ट दिवसे भारतीयपर्वतारोहिणां सम्मानः-किन्नौरस्य अमित नेगी अपि अन्तर्भवति स्म, अन्नपूर्णा पर्वतस्य आरोहणं कुर्वन्

नवदेहली। नेपाले अन्तर्राष्ट्रीय एवरेस्ट् दिवसस्य अवसरे शताधिक पर्वता रोहिणां अभिनन्दनं कृतम्। अस्मिन् समारोहे भारतस्य १५ पर्वतारोहिणः अपि उपस्थिताः आसन्। नेपाल पर्यटन मन्त्री बद्री पाण्डेय द्वारा सभी पर्वतारोहियों को प्रशंसा प्रमाण…

कनाडादेशस्य विदेशमन्त्री अनिता आनन्दः उक्तवती यत् कनाडादेशः वैश्विकस्तरस्य सम्बन्धानां विविधतां कर्तुं भारतेन सह साझेदारीम् वर्धयितुं उत्सुकः अस्ति

नवदेहली। कनाडादेशस्य विदेशमन्त्री अनिता आनन्दः अवदत् यत् प्रधानमन्त्रिणः मार्क कार्नी इत्यस्य सर्वकारः वैश्विकरूपेण सम्बन्धानां विविधतां कर्तुं भारतेन सह साझेदारी वर्धयितुं उत्सुकः अस्ति। परन्तु खालिस्तान समर्थकस्य हरदीपसिंह निज्जारस्य वधस्य द्विपक्षीय सम्बन्धेषु…

पाकिस्तानदेशः पुनः मोदीविषये आरोपं करोति-विदेशमन्त्री दारः अवदत्-केचन बलाः निर्वाचन लाभार्थं शान्तिं बलिदानं कर्तुं सज्जाः

नवदेहली। पाकिस्तानदेशः पुनः एकवारं पीएम मोदी इत्यस्य उपरि द्वयोः देशयोः मध्ये तनावं वर्धयति इति आरोपं कृतवान्। हाङ्गकाङ्ग-नगरे शिखर सम्मेलनस्य समये चीनस्य विदेशमन्त्री उप-प्रधानमन्त्री च इशाक् दारः अवदत् यत् केचन बलाः…

You Missed

सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्
योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्
मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्
अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति
जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति
विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

You cannot copy content of this page