भारतस्य विचित्रतमः आक्रमणः पाकिस्तानसेनायाः उपरि प्रथमवारं, संयुक्तराष्ट्रसङ्घस्य सर्वे देशाः स्तब्धाः अभवन्
नवदेहली। पाकिस्तानदेशः निर्लज्जतायाः सीमां लङ्घयितुं निपुणः अस्ति । भूराजनीतिषु यदि वयं पृच्छामः यत् कोऽपि देशः लज्जां पार्श्वे कृत्वा पुनः पुनः प्रत्येकं सीमां लङ्घयितुं शक्नोति तर्हि तत् नाम पाकिस्तानं भविष्यति। भारतं…
श्रीलज्रदेशस्य पूर्वराष्ट्रपतिः रणिल विक्रेमेसिंहः गृहीतवान्-सर्वकारीय धनस्य दुरुपयोगस्य आरोपितः
नवदेहली। श्रीलज्रदेशस्य पूर्वराष्ट्रपतिः रणिलविक्रेमसिंहः सर्वकारीय धनस्य दुरुपयोगस्य कारणेन पुलिसैः गृहीतः।सः २०२३ तमे वर्षे राष्ट्रपतित्वे स्वपत्न्याः प्रोफेसर मैट्री विक्रेमेसिङ्घे इत्यस्याः दीक्षांतसमारोहे भागं ग्रहीतुं लण्डन्-नगरं गतः इति आरोपः अस्ति। अस्य कृते सर्वकारीय…
जयशंकरः अवदत्-चीनदेशः रूसीतैलस्य बृहत्तमः क्रेता अस्ति, भारतं न: पुनः भारते उच्चशुल्कं बोधात् परम् अस्ति; भारतस्य विदेशमन्त्री पुटिन् इत्यनेन सह मिलितवान्
नवदेहली। भारतस्य विदेशमन्त्री जयशंकरः गुरुवासरे मास्कोनगरे रूसस्य विदेशमन्त्री सर्गेई लावरोव इत्यनेन सह मिलितवान्। तदनन्तरं सः संयुक्ते पत्रकार सम्मेलने अवदत् यत् भारतं रूसीतैलस्य बृहत्तमः क्रेता नास्ति, किन्तु चीनदेशः अस्ति। जयशंकरः अपि…
लोकसभा राज्यसभा च अनिश्चितकालं यावत् स्थगितम्, मानसून सत्रं कोलाहलेन भ्रष्टम्
आनन्द शुक्ल:। संसदस्य २१ दिवसीयं मानसूनसत्रं समाप्तं कृत्वा गुरुवासरे संसदस्य द्वयोः सदनयोः कार्यवाही अनिश्चित कालं यावत् स्थगितवती। अन्तिमदिने अपि कार्यवाही अनेकवारं स्थगितवती, विपक्षदलाः बिहारस्य एसआईआर-विरुद्धं मतचोरी-कथितस्य च विरोधं निरन्तरं कृतवन्तः।…
उत्तराखण्डस्य २५०० मार्गाः मानसूनकाले क्षतिग्रस्ताः अभवन्, परन्तु अधुना पर्वतीयः आव्हानः; ३०० कोटिभ्यः अधिकं हानिः अभवत
ेदेहरादून। वर्षाविध्वंसकारणात् उत्तराखण्डस्य २५०० तः अधिकाः मार्गाः क्षतिग्रस्ताः अभवन्। केचन मार्गाः पादचालनाय योग्याः न आसन्, केचन मार्गाः अपि सम्पूर्णतया प्रक्षालिताः आसन्। लोकनिर्माण विभागस्य पर्वतीयजनस्य च कृते जलप्रलयः महतीं आव्हानं वर्तते।…
भारतीय विदेशमन्त्री जयशंकरः मास्कोनगरं प्राप्तवान्, अज्ञातसैनिकस्य समाधिस्थले श्रद्धांजलिम् अर्पितवान्
नवदेहली। विदेशमन्त्री एस.जयशज्र्रः बुधवासरे मास्कोनगरे अज्ञातसैनिकस्य समाधौ श्रद्धांजलिम् अयच्छत्। ऐतिहासिकस्मारकस्य एतत् श्रद्धांजलिः तस्य रूसदेशस्य भ्रमणकाले एव अभवत् । स्वयात्रायाः व्यापककार्यक्रमान् प्रकाशयन् विदेशमन्त्री एस.जयशंकरः अवदत् यत् सः रूसदेशस्य प्रमुखैः विद्वानैः, चिन्तनसमूहानां…
वर्षा, तूफानेन पाकिस्तानस्य पृष्ठभागः भग्नः, विद्युत् आपूर्तिः स्थगितवती, यातायातस्य बाधा अभवत्, अधिकारिणः आपत्कालस्य घोषणां कृतवन्तः
नवदेहली। कराचीनगरस्य विभिन्नेषु क्षेत्रेषु अत्यधिकवृष्ट्या विद्युत्विच्छेदः, यातायातस्य बाधा च अभवत्, येन स्थानीय धिकारिणः वर्षासम्बद्धस्य आपत्कालस्य घोषणां कृतवन्तः कराची यातायात पुलिस द्वारा प्रातः ८:११ वादने जारी यातायात परामर्शपत्रानुसारं वर्षाकारणात् नगरस्य प्रमुखमार्गेषु…
निक्की हेली अवदत्- भारतेन सह सम्बन्धान् दूषयितुं महती त्रुटिः अस्ति-ट्रम्पं चेतयति स्म- यदि विश्वासः भग्नः भवति तर्हि २५ वर्षाणां परिश्रमः व्यर्थः भविष्यति
नवदेहली। संयुक्तराष्ट्रसङ्घस्य पूर्वा अमेरिकीराजदूता निक्की हेली भारतेन सह सम्बन्धविषये ट्रम्पप्रशासनं चेतवति। न्यूजवीक् पत्रिकायां लिखिते लेखे निक्की उक्तवती यत् यदि २५ वर्षेषु भारतेन सह निर्मितः विश्वासः भग्नः भवति तर्हि सा रणनीतिकदोषः…
भारत-चीन-देशः पुनः लिपुलेख-दर्रेण व्यापारं करिष्यति-सीमाविवादस्य विषये नेपालेन विरोधः कृतः इति भारतेन उक्तम्-१९५४ तमे वर्षात् इतः व्यापारः प्रचलति
नवदेहली। भारत-चीन-देशयोः उत्तराखण्डस्य लिपुलेख-दर्रेण पुनः व्यापारं आरभ्यत इति सहमतिः अभवत् । एषः निर्णयः चीनस्य विदेशमन्त्री वाङ्ग यी इत्यस्य भारतयात्रायाः कालस्य १८-१९ अगस्त दिनाङ्के कृतः। वार्तायां लिपुलेखेन सह शिप्की ला, नाथु…
प्रधानमंत्री मोदी, जयशंकर: डोवालश्च एतेषां भारतस्य त्रि-इञ्जिन-कूटनीतिः विश्वं चकितवती
आनन्द शुक्ल:। भारतस्य वर्तमानं कूटनीतिकपञ्चाङ्गं दुर्लभ समन्वयस्य उदाहरणम् अस्ति, यत्र प्रधानमन्त्री नरेन्द्रमोदी, विदेशमन्त्री एस.जयशंकरः, राष्ट्रिय सुरक्षा सलाहकारः अजीत डोवलः च समानान्तरत्रयमोर्चेषु कार्यं कुर्वन्ति एषा त्रिगुण-इञ्जिन-रणनीतिः न केवलं भारतं अन्तर्राष्ट्रीय-मञ्चेषु सक्रियं…


