दलाई लामा उक्तवान्- उत्तराधिकारी बौद्धपरम्परानुसारं चयनं भविष्यति-अस्मिन् चीनस्य कोऽपि भूमिका नास्ति
नवदेहली। बुधवासरे हिमाचलस्य धर्मशाला नगरे आरब्धस्य १५ तमे तिब्बती धर्मसम्मेलनस्य अवसरे दलाई लामाना स्पष्टं कृतम् यत् भविष्ये अपि दलाई लामायाः संस्था निरन्तरं भविष्यति। तस्य मृत्योः अनन्तरं तस्य उत्तराधिकारिणः चयनमपि तिब्बती…
क्वाडदेशाः पहलगाम-आतज्र्वादी-आक्रमणस्य निन्दां कृतवन्तः- उक्तवन्तः-वयं सर्वेषां प्रकारेषु आतज्र्वादस्य हिंसायाः च विरुद्धाः स्मः, शीघ्रमेव दण्डः दातव्यः
नवदेहली। क्वाड्-देशानां विदेशमन्त्रिणः मंगलवासरे जम्मू-कश्मीर-राज्यस्य पहलगाम-नगरे आतज्र्वादीनां आक्रमणस्य घोर-निन्दां कृत्वा आतज्र्वादस्य विरुद्धं एकीकृत-कार्याणि कर्तुं संकल्पं कृतवन्तः। अस्य आक्रमणस्य दोषिणः यथाशीघ्रं न्यायालये उपस्थापिताः भविष्यन्ति इति सः अवदत्। क्वाडा-नगरे भारतं, अमेरिका, जापानं,…
बाङ्गलादेशे शेखहसीना इत्यस्य षड्मासानां कारावासस्य दण्डः-न्यायालयस्य अवमाननायाः दोषी इति ज्ञातम्
नवदेहली। बाङ्गलादेशस्य पूर्वप्रधानमन्त्री शेखहसीना न्यायालयस्य अवमाननायाम् षड्मासस्य कारावासस्य दण्डः दत्तः। बङ्गलादेशस्य द डेली स्टार इति वृत्तपत्रस्य अनुसारं अन्तर्राष्ट्रीयअपराधन्यायाधिकरणेन बुधवासरे एतत् दण्डं घोषितम्। हसीना इत्यस्य स्थानीयनेतृणां शाकिल् बुलबुलस्य च दूरभाषवार्तालापस्य अन्वेषणं…
ट्रम्पः अवदत्-भारतेन सह व्यापारसौदाः शीघ्रमेव भविष्यति-शुल्कस्य महती न्यूनता भविष्यति; ९ जुलाई तः पूर्वं द्वयोः देशयोः मध्ये करणीयः ‘सौदाः’
नवदेहली। अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रम्पः मंगलवासरे अवदत् यत् भारत-अमेरिका-देशयोः मध्ये शीघ्रमेव व्यापारसम्झौते हस्ताक्षरं भविष्यति। यस्मिन् शुल्केषु महती न्यूनता भविष्यति। उभयोः देशयोः विपण्येषु उत्तमस्पर्धायाः कृते उत्तमम् इति ट्रम्पः उक्तवान्। सः अवदत्,…
नूतनकानूनद्वारा वृद्धानां मातापितृणां परिचर्यायै सार्थक परिकल्पना
देशे वृद्धानां उपेक्षा, दुर्व्यवहारः, उत्पीडनं च वर्धमानं वर्तते, बालकाः स्वमातापितृभिः सह सर्वथा वसितुं न इच्छन्ति, ते स्वजीवनस्य उत्तरदायित्वं अपि ग्रहीतुं न इच्छन्ति, यस्मात् कारणात् भारतस्य वृद्धजन्मस्य जीवनम् ग्े ांम्दस्ग्हु पत्त्.यदा…
श्वः आरभ्य ५ राष्ट्राणां भ्रमणं कुर्वन् पीएम मोदी-प्रथमवारं घाना, नामिबिया, त्रिनिदाद् च भ्रमणं करिष्यति; ब्राजील्-देशे ब्रिक्स-शिखरसम्मेलने अपि भागं ग्रहीष्यति
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी जुलाई २ तः १० जुलैपर्यन्तं पञ्चदेशानां भ्रमणं करिष्यति।एतेषु पञ्चसु देशेषु त्रयेषु देशेषु घाना, त्रिनिदाद एण्ड् टोबैगो, नामिबिया च प्रथमवारं पीएम मोदी भ्रमणं करिष्यति।एतत् भ्रमणं घानादेशात् आरभ्यते। तदनन्तरं…
जयशंकरः अवदत्-पहलगाम आतज्र्वादः आर्थिक युद्धम् आसीत्-सैद-परमाणु ब्लैकमेलस्य युगं समाप्तम्; सिन्दूर-कार्यक्रमस्य अनन्तरं पाकिस्तानदेशः महत् आक्रमणस्य भापनं अयच्छत्
नवदेहली। विदेशमन्त्री एस जयशंकरः अवदत् यत् एप्रिल-मासस्य २२दिनाङ्केकाश्मीर-राज्यस्य पहलगाम-नगरे आतज्र्वादीनां आक्रमणं सुनियोजितं आर्थिक युद्धम् आसीत्। तस्य उद्देश्यं कश्मीरे पर्यटन-उद्योगस्य नाशः आसीत् जयशंकरः अवदत्, एषः आक्रमणः पर्यटनस्य उपरिआक्रमणम्आसीत्, यत् काश्मीरस्य अर्थव्यवस्थायाः…
सीमाविवाद विषये भारतेन सह वार्तालापं कर्तुं चीनदेशः सज्जः-उक्तवान्-भारतेन सह जटिलः सीमा विवादः अस्ति, तस्य समाधानार्थं समयः स्यात्
नवदेहली। चीनदेशस्य विदेशमन्त्रालयेन सोमवासरे भारतेन सह सीमापरिचयविषये वार्तालापस्य इच्छा प्रकटिता। भारतेन सह सीमाविवादः जटिलः अस्ति, तस्य समाधानार्थं समयः गृह्णीयात् इति चीनदेशः अवदत् चीनस्य विदेश मन्त्रालयेन उक्तं यत्-चीनदेशेन भारतेन च सीमा…
थाईलैण्ड्देशस्य न्यायालयेन पीएम इत्यस्य पदात् निष्कासनं कृतम्
नवदेहली। थाईलैण्ड्देशस्य संवैधानिकन्यायालयेन पीएम प्यातोङ्गथॉर्न् शिनावात्रा इत्यस्य पदात् निलम्बनं कृतम् अस्ति। सः कम्बोडिया-देशस्य नेता हुन् सेन् इत्यनेन सह दूरभाषेण वार्तालापं कृतवान् इति आरोपः अस्ति। अस्मिन् सम्भाषणे सः थाई-सेना नायकस्य आलोचनां…
ओमानस्य खाड़ी तैल-टैंकर-यानेन अग्निः प्रज्वलितः, भारतीय-नौसेनायाः गुप्तचर-विज्ञानेन महती आपदा निवारिता
नवदेहली। ओमानस्य खाड़ीयां मिशनार्थं नियोजितं भारतीयनौसेनायाः चोरी-प्रâीगेट् घ्र्ए ऊaंar इत्येतत् पुलाउ-ध्वजयुक्तेन तेल-टैज्र्र-श्ऊ भ्ग् ण्पहु ६ इत्यस्मात् संकट-संकेतं प्राप्य जून-मासस्य २९ दिनाङ्के कार्ये प्रवृत्तम्। भारतस्य कण्डला-नगरात् ओमान-देशस्य शिनास्-नगरं प्रति गच्छन्तस्य जहाजस्य…

