शरीफः अवदत्-भारतेन अस्माभिः चिन्तयितुं पूर्वं आक्रमणं कृतम्-पाकिस्तानसेना सज्जतां कुर्वती आसीत्, भारतेन ब्राह्मणं पूर्वं निष्कासितम्

नवदेहली। पाकिस्तानस्य प्रधानमन्त्री शाहबाज शरीफः बुधवासरे अजरबैजानदेशे एकस्मिन् कार्यक्रमे अवदत् यत्तस्य सेना भारतीयाक्रमणेन आश्चर्यचकिता अभवत्। शरीफःअवदत्यत्मई १० दिनाङ्के प्रातःकाले प्रार्थनायाः अनन्तरं तस्य सेना आक्रमणस्य सज्जतां कुर्वती अस्ति, परन्तु ततः पूर्वं…

इजरायल् यमनदेशस्य २ बन्दरगाहेषु आक्रमणं कृतवान्-इजरायलस्य विदेशमन्त्री अवदत्- यदि आक्रमणं न स्थगितम् अस्ति तर्हि वयं तान् हमास इव व्यवहारं करिष्यामः

नवदेहली। इजरायल्-देशः शुक्रवासरे यमन-देशस्य होदेइदा-सलिफ्-बन्दरगाहयोः वायुप्रहारं कृतवान्। इजरायलसेना अवदत् यत् एतेषां उपयोगः शस्त्राणि आनयितुं ग्रहीतुं च क्रियते इति। यमनदेशे हुथी समर्थकटीवीचैनलः अल मसीराह इत्यनेन एतेषां आक्रमणानां पुष्टिः कृता अस्ति।समाचारानुसारं इजरायलसेना…

ट्रम्पः पुनः परिवर्त्य अवदत्-अहं भारत-पाक-परमाणुयुद्धं स्थगितवान्-तस्य श्रेयः मया न प्राप्तः; ७ दिवसेषु ६ वारं युद्धविरामविषये वक्तव्यं दत्तवान्

नवदेहली। अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रम्पः पुनः दावान् कृतवान् यत् भारत-पाकिस्तानयोः युद्धस्य निवारणे सः प्रमुखा भूमिकां निर्वहति स्म। सः अवदत् यत् द्वयोः देशयोः मध्ये तनावः एतावत् वर्धितः यत् ते परमाणुयुद्धस्य अतीव…

सर्वोच्चन्यायालयेन ट्रम्पस्य आप्रवासीनां निष्कासनं स्थगितम्-अमेरिकीराष्ट्रपतिः क्रुद्धः, अवदत्- न्यायाधीशः अपराधिनां देशात् निष्कासनं न अनुमन्यते

नवदेहली। ट्रम्पस्य आप्रवासकानां निष्कासनस्य विषये सर्वोच्च न्यायालयस्य स्थगनम् अमेरिकीराष्ट्रपतिः क्रुद्धः, अवदत्- न्यायाधीशाः अपराधिनां देशात् निष्कासनं न अनुमन्यन्ते अमेरिकी सर्वोच्चन्यायालयेन शुक्रवासरे वेनेजुएला देशस्य आप्रवासिनः देशात् निष्कासयितुं ट्रम्पस्य निर्णये स्थगितम्। सम्प्रति टेक्सास्-नगरस्य…

भारतस्य जलप्रहारस्य कारणेन पाकिस्तानदेशः आतज्र्तिः भवितुं आरब्धवान्

अभयशुक्ल/लखनऊ। एप्रिलमासस्य २२ दिनाङ्के पाकिस्तानेन समर्थिताः प्रेषिताः च आतज्र्वादिनः जम्मू-कश्मीरस्य पहलगाम-नगरे निर्दोष-नागरिकाणां धर्मं पृच्छन् निर्ममरूपेण हत्यां कृतवन्तः।पहलगाम-नगरेआतज्र्वादीनां आक्रमणानन्तरं भारतेन सिन्दूर-कार्यक्रमेण सैन्यमोर्चायां पाकिस्तानस्य नाशः कृतः, ततः पूर्वं सिन्धु जलसन्धिं स्थगयितुं निर्णयेन…

विदेशमन्त्री एस जयशंकरः टोक्योनगरस्य एडोगावानगरे महात्मागान्धिनः प्रतिमायाः अनावरणं कृतवान्

नवदेहली। टोक्यो। विदेशमन्त्री एस. जयशंकरः रविवासरे अवदत् यत् युद्धक्षेत्रात् समाधानं न उद्भवति, कोऽपि युगः युद्धयुगः न भवेत् इति महात्मागान्धिनः शाश्वतः सन्देशः अद्यत्वे अपि द्वन्द्वस्य, ध्रुवीकरणस्य, रक्तपातस्य च साक्षिणः विश्वस्य कृते…

‘महिलाशक्तिः’ निर्वाचनपरिणामस्य निर्णयं कर्तुं शक्नोति

२०२४ तमस्य वर्षस्य निर्वाचनयुद्धे ‘एम’ कारकः केन्द्रमञ्चे आगतः अस्ति । म अर्थात् मोदी, मुस्लिम, मङ्गलसूत्र, मटन, मत्स्यः अपि निर्वाचन शब्द कोशस्य भागः अभवन्। विपक्षः स्वस्य दुर्दशायाः दोषं मीडिया, विपणनं, धनं च दातुं शक्नोति। परन्तु अस्मिन् समये यः ‘म’ निर्णायकः सिद्धः भवितुम् अर्हति सः

जेपी नड्डा इत्यनेन बांसुरीस्वराजस्य कृतेरोडशो कृतम्, केजरीवालं भृशं लक्ष्यं कृतम

नवदेहली। मालवीयनगरे नवीदिल्ली निर्वाचनक्षेत्रात् पार्टी प्रत्याशी बांसुरी स्वराज कृते भाजपा राष्ट्रीय अध्यक्ष
जेपी नड्डा प्रचारं कृतवान्। दिल्ली मुख्यमन्त्री अरविन्द केजरीवालं लक्ष्यं कृत्वा नड्डा अवदत् यत् स्पष्टं यत्

मतदानस्य पञ्चमचरणं सम्पन्नम्, राजनाथ-राहुलसहितानाम्- नैकानाम् दिग्गजानां भाग्यं ईवीएम-मध्ये पिहितम्

नवदेहली। अष्टराज्येषु केन्द्रीय क्षेत्रेषु च सर्वेषु ४९ संसदीय क्षेत्रेषु सोमवासरे लोकसभानिर्वाचनस्य
२०२४ तमस्य वर्षस्य पञ्चमचरणस्य मतदानस्य समाप्तिः अभवत्।

You Missed

मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः
सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति
केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते
संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्
बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्
यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

You cannot copy content of this page