२ पश्चिम-अप्रिâकादेशस्य संसदं सम्बोधयन् श्रीकान्त शिण्दे इत्ययं प्रथमः भारतीयः सांसदः अभवत्

नवदेहली। शिवसेना सांसदः श्रीकान्त शिण्देः सर्वदलीय भारतीय संसदीय प्रतिनिधिमण्डलस्य नेतृत्वं कुर्वन् एकमात्रः भारतीयसांसदः अभवत् यः पश्चिमाप्रिâकादेशस्य द्वयोः संसदयोः – सियरालियोन गणराज्यं लाइबेरियागणराज्यं च सम्बोधितवान् इति शिण्डेकार्यालयस्य उद्धृत्य वक्तव्ये उक्तम्। लाइबेरिया-संसदे…

अमेरिका गाजादेशे युद्धविरामप्रस्तावस्य वीटो-अधिकारं कृतवान्-उक्तवान्- इजरायलस्य स्वस्य रक्षणस्य अधिकारः अस्ति; १४ देशाः युद्धं निवारयितुं मतदानं कृतवन्तः

नवदेहली। गाजादेशे युद्धविरामस्य स्थापनां कृत्वा संयुक्त राष्ट्रसङ्घस्य सुरक्षा परिषदः संकल्पं अमेरिका देशेन वीटो कृतम्। अस्य मतदानं बुधवासरे संयुक्तराष्ट्र सङ्घस्य अनुसूचित सङ्घस्य कृते अभवत् यस्मिन् १५ देशेषु १४ देशाः गाजादेशे युद्धविरामस्य…

भारतीय विदेशमन्त्रालयः प्रतिवदति आतज्र्वादः भवतः देशे राष्ट्रियनीतिः अस्ति

नवदेहली। पाकिस्तानस्य पूर्वविदेशमन्त्री बिलावल भुट्टो जरदारी इत्यनेन पीएम मोदी इत्यस्य वर्णनं इजरायलस्य पीएम बेन्जामिन नेतन्याहू इत्यस्य सस्ता संस्करणम् इति कृतम्। बुधवासरे संयुक्त राष्ट्रसङ्घस्य पत्रकारसम्मेलने भुट्टो अवदत्-भारतेन बिलावलस्य वक्तव्यस्य घोरः निन्दा…

एलोन मस्कस्य पिता कुर्ता-पायजामा-वस्त्रेण अयोध्यानगरम् आगतः-हस्तं कृत्वा अभिवादनं कृतवान्; कन्या अपि सह गच्छति स्म

नवदेहली। विश्वस्य धनी व्यापारिणः एलोन् मस्कस्य पिता एरोल् मस्कः बुधवासरे अयोध्यानगरं प्राप्तवान्। सः निजी विमानयानेन दिल्लीतः अयोध्या विमान स्थानकं प्राप्तवान्। तस्य सह पुत्री अलेक्जेण्ड्रा मस्कः, प्रेरकवक्ता विवेकबिन्द्रः च सहितः १६…

५५ प्रतिशतं जनाः विश्वयुद्धं भविष्यति इति मन्यन्ते, रूस-अमेरिका, परमाणुश स्त्राणि च अस्य मुख्यकारणानि

नवदेहली। द्वितीयविश्व युद्धस्य (१९३९-४५) समाप्तेः ८० वर्षाणि व्यतीतानि, परन्तु वैश्विक शान्तिस्य आधारः पुनः कम्पितुं आरब्धः। इत्यस्य नवीनतम सर्वक्षणस्य अनुसारं अमेरिका-युरोप-देशयोः जनाः पञ्चदशवर्षेभ्यः तृतीय विश्वयुद्धस्य आशज्र्तिाः सन्ति। रूसदेशेन सह वर्धमानः तनावः,…

इराणः परमाणुबम्बं निर्मातुं अतीव समीपे अस्ति-सैन्य श्रेणीयाः यूरेनियमस्य भण्डारः वर्धितः इति संयुक्तराष्ट्र सङ्घस्य निगरानीय संस्थायाः दावान् करोति

नवदेहली। इरान् परमाणुशस्त्रनिर्माणस्य अतीव समीपम् आगतः अस्ति । संयुक्तराष्ट्रसङ्घस्य परमाणुनिरीक्षकसंस्थायाः अन्तर्राष्ट्रीय परमाणुऊर्जा संस्थायाः गोपनीयप्रतिवेदने दावितं यत् इरान् इत्यनेन सैन्य श्रेणीयाः यूरेनियमस्य अर्थात् ६०प्रतिशतं शुद्धस्य भण्डारः वर्धितः।अयं यूरेनियमः परमाणु शस्त्र निर्माणस्य…

रूसः स्वीकृतवान् यत् युक्रेनदेशेन ५ विमानस्थानकेषु विमानप्रहाराः कृताः-ड्रोन्-यानद्वारा आतज्र्वादी-आक्रमणं कृतम् इति उक्तवान्

नवदेहली। रूसस्य रक्षामन्त्रालयेन रविवासरे पुष्टिः कृता यत् युक्रेन देशेन ड्रोन्-आक्रमणेन देशे सर्वत्र ५ सैन्य वायुसेना स्थानकानि लक्ष्यं कृत्वा अनेकेषां विमानानाम् क्षतिः अभवत्। परन्तु क्षतिग्रस्त विमानानाम् सटीक संख्या न दत्ता रूसस्य…

अमेरिकादेशे डोनाल्ड ट्रम्पस्य एलोन् मस्कस्य च मध्ये वर्धमानस्य दूरस्य राष्ट्रियम् अन्ताराष्ट्रिायं च महत्त्वं एवं अवगच्छन्तु!

अभय शुक्ल/ ‘मेक अमेरिका ग्रेट् एगेन्’ इत्यस्य दूरदर्शिनः अमेरिकनराष्ट्रपतिः डोनाल्ड ट्रम्पः तथा स्पेसएक्स् तथा टेस्ला प्रमुखः अमेरिकन टेक् अरबपति एलोन् मस्क इत्येतयोः मध्ये यः दरारः उत्पन्नः सः देशस्य विश्वस्य च…

इजरायल् अमेरिकादेशस्य ६० दिवसीयं युद्धविरामप्रस्तावम् स्वीकृतवान्

नवदेहली। इजरायल्-देशः गाजा-देशस्य कृते अमेरिकी-युद्धविराम-प्रस्तावम् अङ्गीकृतवान्। इजरायल-अधिकारिणः अस्य विषये परिचिताः अवदन् यत् अस्मिन् ६० दिवसान् यावत् युद्धं स्थगयितुं, संयुक्तराष्ट्रसङ्घस्य नेतृत्वे प्यालेस्टिनी-क्षेत्रे सहायता-प्रदानस्य पुनर्स्थापनं च अन्तर्भवति। श्वेतभवनेन गुरुवासरे उक्तं यत् इजरायल्-देशः…

चीनदेशेन अन्तर्राष्ट्रीय विवादानाम् समाधानार्थं नूतनं संगठनं निर्मितम्-अन्तर्राष्ट्रीय न्यायालयस्य विकल्परूपेण एतत् विचार्यते; पाकिस्तान, क्यूबा इत्यादयः ३३ देशाः सदस्याः अभवन्

नवदेहली। चीनदेशेन शुक्रवासरे अन्तर्राष्ट्रीयविवादानाम् समाधानार्थं नूतनं संगठनं निर्मितम्। अस्य नाम अन्तर्राष्ट्रीयमध्यस्थसङ्गठनम् इति। अन्तर्राष्ट्रीयन्यायालयस्य स्थायी मध्यस्थतान्यायालयस्य इत्यादीनां संस्थानां विकल्परूपेण प्रस्तुतम् अस्ति।अस्मिन् ८५ देशेभ्यः प्रायः ४०० शीर्षाधिकारिणः, प्रायः २० अन्तर्राष्ट्रीयसङ्गठनानि च भागं…

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

You cannot copy content of this page