अमेरिकादेशस्य लॉस एंजिल्स नगरस्य वीथिषु अग्निप्रहारः-अवैधप्रवासीनां विरुद्धं क्रियान्वयनं विरुद्धं विरोधरूपेण आन्दोलनकारिणः अमेरिकनध्वजान् दहन्ति
नवदेहली। राष्ट्रपतिः डोनाल्ड ट्रम्पः लॉस एंजिल्स नगरस्य स्थितिं नियन्त्रयितुं २००० नेशनल् गार्ड्-सैनिकाः प्रेषितवान्। परन्तु कैलिफोर्निया-राज्यस्य गवर्नर् गेविन् न्यूसमः, लॉस एन्जल्स-नगरस्यमेयरः करेन् बास् च राष्ट्रिय-रक्षकदलस्य प्रेषणस्य विरोधं कृतवन्तौ। राज्यपालस्य अनुमतिं विना…
सिद्धारमैया सर्वकारः दुर्घटनायाः अनन्तरं पुनः जागरितः, कर्नाटकस्य प्रशासनं अंके अस्ति
अहमदाबादनगरे आरसीबी-संस्थायाः आईपीएल-उपाधिं प्राप्त्वा बेङ्गलूरु-नगरे उत्सवेषु भगदड़-कारणात् ११ जनानां मृत्योः अनन्तरं कार्ये प्रवृत्तः कर्नाटक-सर्वकारः अस्माकं शासनव्यवस्थायाः सर्पस्य गमनानन्तरं गुल्मस्य परितः ताडने अतुलनीयः इति धारणाम् पुष्टयति।. दुर्घटनासमये सर्वथा दिशाहीनं दृश्यते स्म…
बकरीद-नमाजानां समापनं शान्ति-सुरक्षा-सन्देशेन अभवत्-प्रयागराजस्य मस्जिदेषु नमाजः अर्पितः, प्रशासनं सजगः अभवत्
प्रयागराज:। वार्ताहर:। त्यागस्य समर्पणस्य च प्रतीकं ईद-उल-आझा इति उत्सवः मंगलवासरे प्रयागराज-नगरे पूर्णभत्तäया, शान्ति-अनुशासनेन च आचरितः। नगरस्य मुख्य धार्मिक स्थानेषु-विशेषतः प्रयागराज इद्गाह, करेली, अटाला, हाशिमपुरा, नैनी, झुनसी, धूमगंज इत्यादिषु मस्जिदेषु प्रातःकालादेव…
ऑपरेशन सिन्दूर इत्यस्य अनन्तरं पीएम मोदी इत्यस्य प्रथमा विदेश यात्रायाः अनन्तरं कनाडादेशात् खालिस्तान-पाकिस्तान-देशयोः उपरि द्विगुणं आक्रमणं भविष्यति
नवदेहली। कनाडादेशः प्रधानमन्त्री नरेन्द्रमोदीं जी-७ शिखरसम्मेलने भागं ग्रहीतुं आमन्त्रितवान्। कनाडा देशस्य पीएम मार्क कार्नी मोदी इत्यस्मै आहूय अस्मिन् शिखरसम्मेलने आमन्त्रितवान्। मोदी स्वयं सोशल मीडिया पोस्ट् मार्गेण एतां सूचनां दत्तवान्। मोदी…
ब्रिक्सदेशाः पहलगाम-आक्रमणस्य निन्दां कुर्वन्ति, आतज्र्वादस्य विषये ‘शून्यसहिष्णुतायाः’ समर्थनं कुर्वन्ति
नवदेहली। ब्रासिलिया-नगरे जून-मासस्य ४-५ दिनाङ्केषु आयोजिते ११ तमे ब्रिक्स-संसदीय-मञ्चे भारतसहितस्य १० देशानाम् संसदसदस्याः भागं गृहीतवन्तः। भारतस्य नेतृत्वे लोकसभा अध्यक्षः ओम बिर्ला आसीत्, यस्य सह उच्चस्तरीयः संसदीय प्रतिनिधि मण्डलः आसीत्। भारत,…
अमेरिकीराष्ट्रपतिः ट्रम्पः ड्रोन्-विमानस्य, सुपर सोनिक-विमानस्य च नूतनान् आदेशान् निर्गच्छति
नवदेहली। शुक्रवासरे अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः खतरनाकानां ड्रोन्-विमानानाम् सुरक्षां वर्धयितुं विद्युत्-वायु-टैक्सी-सुपरसोनिक-विमानानाम् प्रचारं च उद्दिश्य त्रीणि नूतनानि कार्यकारी-आदेशानि हस्ताक्षरितवान् प्रथम क्रमे ट्रम्पः ड्रोन्-विमानानाम् उड्डयनं संचालकस्य दृष्ट्या दूरं कर्तुं अनुमन्यते स्म, यत् ड्रोन्-वितरणस्य…
कनाडादेशस्य पीएम मोदी जी-७ शिखरसम्मेलने आमन्त्रयति-मोदी कार्नी इत्यस्य निर्वाचनं जित्वा अभिनन्दनं करोति; ट्रुडो इत्यस्य समये सम्बन्धाः क्षीणाः अभवन्
नवदेहली। कनाडादेशेन भारतीयप्रधानमन्त्री नरेन्द्र मोदी जी-७ शिखर सम्मेलने भागं ग्रहीतुं आमन्त्रितः। कनाडादेशस्य प्रधानमन्त्री मार्क कार्नी इत्यनेन पीएम मोदी इत्यस्मै आहूय शिखर सम्मेलनाय आमन्त्रितः। मोदी इत्यनेन इत्यत्र पोस्ट् कृत्वा एतां सूचना…
मोदी महोदयेन प्रधानमंत्री निवासस्थाने सिन्दूरवृक्षः रोपितः
नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्र मोदी गुरुवासरे विश्वपर्यावरण दिवसस्य दिने स्वस्य आधिकारिक निवास स्थाने ७ लोक कल्याणमार्गे एकं रोपं रोपितवान्। एवं प्रकारेण सः अद्यतनकाले कच्छ-नगरस्य भ्रमणकाले यत् प्रतिज्ञां कृतवान् तत् पूर्णं कृतवान्…
प्लास्टिक इत्यनेन प्रदूषणं वर्धमानं वैश्विक पर्यावरण समस्यास्ति
आनन्द शुक्ल/प्रयागराजवर्धमानस्य तापमानस्य, परिवर्तनशीलजलवायुस्य, वैश्विकतापस्य च कारणेन हिमशैलाः तीव्रगत्या द्रवन्ति, समुद्रतलं च तीव्रगत्या वर्धयन्ति। अस्य कारणात् समुद्रतीरे स्थितानि बहूनि नगराणि महानगराणि च डुबनस्य संकटं प्राप्नुवन्ति। प्रकृतिः, पृथिवी, पर्यावरणं च विषये…
उत्तराखण्डे हरितपरिवहनस्य प्रचारः, संकरवाहनेषु करमुक्तिः दीयते
देहरादून। पुष्करसिंहधामीमन्त्रिमण्डलेन राज्ये वाहनानां प्रदूषणस्य न्यूनीकरणाय, हरितपरिवहनस्य प्रवर्धनाय, सुरक्षितयात्रायाः च कृते महत्त्वपूर्णाै निर्णयौ कृतौ। संकरवाहनानि अर्थात् पेट्रोल-बैटरी-इत्यनेन चालितानि वाहनानि पञ्जीकरणकाले गृहीतस्य एकवारं करात् मुक्ताः भविष्यन्ति। अस्य सम्बद्धस्य प्रस्तावस्य कृते मन्त्रि…
