बलूचिस्तानदेशे सेना-बीएलए-योः मध्ये भयंकरः संघर्षः अभवत्, अष्टौ पाकिस्तानी सैनिकाः मृताः
नवदेहली। बलूचिस्तानस्य बोलनक्षेत्रे पाकिस्तानसेनायाः बलूच् मुक्तिसेनायाः योद्धानां च मध्ये संघर्षे उभयतः १३ जनाः मृताः। अस्मिन् आक्रमणे अष्टौ पाकिस्तानी सैनिकाः मृताः, बलूच् मुक्तिसेनायाः पञ्च योद्धा मृताः।बलूच-मुक्तिसेना अवदत् यत् जून-मासस्य द्वितीये दिने…
अमेरिकादेशे विरोधाः प्रसृताः सन्ति तथा च तेषां वर्धनस्य सम्भावना वर्तते इति ट्रम्प प्रशासनेन उक्तम्-वयं आप्रवासनकार्याणि निरन्तरं करिष्यामः
नवदेहली। संघीय आप्रवासन-कस्टम-प्रवर्तन-संस्थायाः आक्रमणानां विरुद्धं, राष्ट्रपति-डोनाल्ड-ट्रम्पस्य लॉस-एन्जल्स-नगरे राष्ट्रिय-रक्षक-मरीन्-सैनिकानाम् तैनातीयाः च विरोधे देशे सर्वत्र विरोधाः प्रसृताः सन्ति सप्ताहान्ते अपि एते विरोधाः निरन्तरं भविष्यन्ति इति आशज्र वर्तते।आप्रवासन-अभियानानि निरन्तरं भविष्यन्ति इति ट्रम्प-प्रशासनेन उक्तम्…
इरान् इजरायल-देशस्य उपरि १०० ड्रोन्-इत्यनेन प्रतिकारं करोति-इजरायल्-देशः मार्गे एव तान् पातितवान्; इराणस्य ४ परमाणुकेन्द्राणि २ सैन्यकेन्द्राणि नष्टानि अभवन्
नवदेहली। इजरायलविरुद्धं प्रतिकाररूपेण इरान्-देशः १०० तः अधिकानि ड्रोन्-यानानि प्रहारितवान् इजरायलसेना दावान् कृतवती यत् तेषां युद्धविमानानि मार्गे ड्रोन्-यानानि पातयन्ति। एतावता एकः अपि ड्रोन् इजरायलसीमाम् न प्राप्तवान्। स्थितिः सम्पूर्णतया नियन्त्रणे अस्ति।इदानीं अमेरिकीराष्ट्रपतिः…
अहमदाबाद-विमानदुर्घटने सर्वे २४२ यात्रिकाः मृताः- एयर इण्डिया-विमानं लण्दन-नगरं गच्छति स्म, १६९ भारतीयाः, ५३ आङ्ग्लाः च तस्मिन् विमाने आसन्
नवदेहली। एयर इण्डिया इत्यस्य बोइङ्ग् ७८७ ड्रीमलाइनर् विमानं गुरुवासरे अपराह्णे अहमदाबादनगरे दुर्घटितम्। जहाजे स्थिताः सर्वे २४२ जनाः मृताः सन्ति । समाचार एजेन्सी एपी इत्यनेन गुजरातपुलिस आयुक्तस्य उद्धृत्य एषा सूचना दत्ता।…
अमेरिकादेशे भारतीय संकाय नियुक्तौ ४५प्रतिशतं न्यूनता अभवत्-छात्रसङ्ख्या १ लक्षं न्यूनीभूता, विश्वविद्यालयाः छात्राणां प्रवेश प्रस्तावान् निवृत्तवन्तः
नवदेहली। अमेरिकनविश्वविद्यालयेषु महाविद्यालयेषु च भारतीय संकायस्य नियुक्तौ ४५प्रतिशतं न्यूनता अभवत् । अस्मिन् वर्षे केवलं ३८० भारतीयप्रोफेसराः एव कार्याणि प्राप्तवन्तः, गतवर्षे तु एषा संख्या ७०० तः अधिका आसीत् अमेरिकादेशे विदेशीय संकायस्य…
३३प्रतिशतं महिला आरक्षणं, परिसीमनस्य सज्जतायाः गतिः वर्धते, ज्ञातव्यं यत् मोदीसर्वकारेण कदा तस्य कार्यान्वयनस्य योजना कृता
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी नेतृत्वेन केन्द्र सर्वकारः २०२९ तमस्य वर्षस्य सामान्य निर्वाचनात् पूर्वं लोकसभायां राज्यसभासु च महिलानां कृते ३३ प्रतिशतं आरक्षणं कार्यान्वितुं विचारयति। संसदीय क्षेत्राणां नूतन परिसीमनानन्तरं एव महिला आरक्षण प्रावधानाः…
प्रधानमंत्री निवासस्थाने सर्वदलीय प्रतिनिधि मण्डलेन सह मोदी मिलितवान्-सांसदाः स्वस्य अनुभवान् व्यक्तवन्त:
नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी मंगलवासरे सायं सर्वदल प्रतिनिधि मण्डलस्य सदस्यान् मिलितवान् ये आतज्र्वाद विरुद्धं आतज्र्वाद विरुद्धं आतज्र्वादविरुद्धं भारतस्य स्थापनं च विश्वाय कथयित्वा देशं प्रत्यागतवन्तः। तेषां सह रात्रिभोजनं कृतवन्तः। प्रतिनिधि मण्डलस्य सदस्याः…
प्रधानमन्त्री मोदी देशस्य राजनैतिकसंस्कृतेः परिवर्तनं कृतवान्-जगतप्रकाश नड्डा
नवदेहली। भारतीयजनतापक्षस्य अध्यक्षः जेपीनड्डा सोमवासरे प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य ११ वर्षीय कार्यकालस्य प्रशंसाम् अकरोत्, तस्य नेतृत्वे सर्वकारेण कृतं कार्यं ‘सुवर्णाक्षरैः’ लिखितव्यम् इति अवदत्।अत्र भाजपा मुख्यालये पत्रकारसम्मेलनं सम्बोधयन् नड्डा इत्यनेन उक्तं यत्…
मोदीसर्वकारस्य एकादशवर्षस्य उपलब्धयः
अभय शुक्ल/ भारतीयपरम्परायां एकादशसंख्या शुभं मन्यते। अत एव कुटुम्बधर्मेषु शगुनरूपेण एकादशरूप्यकदानस्य परम्परा वर्तते। अस्मिन् सन्दर्भे प्रधानमन्त्रिणः मोदीयाः कार्यकालः शगुनकालः इति अपि वक्तुं शक्यते। एकादश वर्षाणि अल्पकालः नास्ति। अस्मिन् काले पीढी…
चेनाबनद्याः जलप्रवाहः सामान्यतः बहु न्यूनः अस्ति, भारतं सः तत् इच्छया नियन्त्रयति
नवदेहली। पाकिस्तानस्य रक्षामन्त्री ख्वाजा आसिफः स्वदेशः जलयुद्धे भारतं पराजयिष्यति इति धमकीम् अयच्छत्। शनिवासरे मीडियाभिः सह वार्तालापं कुर्वन् आसिफः अवदत्-चेनाबनद्याः जलप्रवाहः सामान्यतः बहु न्यूनः अस्ति, भारतं जानी-बुझकर तस्य नियन्त्रणं कुर्वन् अस्ति।आसिफः…
