सर्वकारीयकर्मचारिणः, दलस्य अधिकारिणः, सांसदाः, नेतारः अपि एतादृशीनां परिणामानां सामनांकुर्वन्ति, स्वाग् इत्यनेन न तु स्वाग् इत्यनेन जनानां स्वागतस्य शैली अतीव पुरातना अस्ति

मया देहल्याः जनानां सेवा कर्तव्या, अहं केवलं किमपि कर्तुं न शक्नोमि। अहम् अतीव लघुः पुरुषः अस्मि। सरलवेषे आत्मनः परिभाषां
कर्तुं एतेषां शब्दानां प्रयोगः कतिवारं कृतः स्यात् इति न जानामि। भवतः उदयःआशायाःकिरणःइव आसीत्। यत् भारतीयराजनीत्यां आदर्शवादस्य पुनरागमनरूपेण दृश्यते स्म। अस्मिन् भाजपा-काङ्ग्रेसयोः राष्ट्रिय
विकल्परूपेण उद्भवस्य सम्भावना अपि अनेकेषु खण्डेषु दृश्यतेस्म। परन्तु इतिहासस्य अवगमनस्य अभावात्, राष्ट्रस्य पुनर्निर्माणस्य समग्र दृष्टिकोणस्य अभावात् अद्यत्वे दलस्य स्थितिः निराशायाः कारणं जातम्। दिल्ली मुख्यमन्त्री अरविन्द केजरीवालः भ्रष्टाचारस्य विरोधं कुर्वन् प्रथमवारं तिहारकारागारं गतः (२०११)। सम्प्रति सः भ्रष्टाचारसम्बद्धस्य प्रकरणस्य कारणेन तस्मात् एव तिहारतः जमानतेन बहिः अस्ति। इदानीं मे-मासस्य १३ दिनाङ्के तस्य निवासस्थाने या घटना
घटिता तया अनेके गम्भीराः प्रश्नाः उत्पन्नाः सन्ति। सीएम हाउसे स्वातिमालिवाल इत्यनेन सह अशोभनतायाः विषयः
निरन्तरं वर्धमानः अस्ति। केजरीवालः अस्य शिकारः अभवत्। प्रश्नः केजरीवालस्य मौनस्य विषये अस्ति? एकतः एनसीडब्ल्यूद्वारा सूचना जारीकृता अस्ति तथा च केजरीवालस्य पीए विभवकुमारः प्रश्नार्थं हूतः अस्ति। अपरपक्षे सार्धचतुर्घण्टापर्यन्तं स्वातिमालिवालस्य गृहं गत्वा तस्याः वक्तव्यं दिल्लीपुलिसद्वारा अभिलेखितं। ततः धारा ३५४,
५०६,५०९ इत्यस्य अन्तर्गतं प्राथमिकी पञ्जीकृता अस्ति। सः एम्स्नगरं नीत्वा चिकित्सां कृतवान्। परन्तु एषः विषयः अतीव गम्भीरः
अस्ति। घटनायाः त्रयः दिवसाः अनन्तरं स्वस्य मौनं भङ्ग्य स्वातिमालीवालर्ः ें इत्यत्र लिखितवती यत् मम यत् घटितं तत् अतीव दुष्टम् इति। मम कृते यत् घटना अभवत् तस्य विषये मया पुलिसं प्रति मम वक्तव्यं दत्तम्। आशासे समुचितं कार्यवाही भविष्यति। गतदिनानि मम कृते अतीव कठिनाः अभवन्। ये प्रार्थनां कृतवन्तः तेषां धन्यवादं ददामि।

  • Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 3 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page