नड्डा उक्तवान्-पूर्वं आरएसएसस्यआवश्यकता आसीत्, अद्य भाजपासमर्था अस्ति-अधुना भाजपास्वयमेव चालयति; काशी-मथुरायां मन्दिरस्य योजना नास्ति

नवदेहली। भाजपा राष्ट्राध्यक्षा जेपी नड्डा उक्तवान् यत् पूर्वं अस्माकं (भाजपा) राष्ट्रीयस्वयंसेवकसंघस्य (आरएसएस) आवश्यकता आसीत्, परन्तु अद्य भाजपा समर्था अस्ति। अद्य दलं स्वयमेव चालयति। नड्डा अपि स्पष्टं कृतवान् यत् सम्प्रति
काशी-मथुरायां मन्दिरनिर्माणस्य योजना नास्ति। नड्डा द इण्डियन एक्स्प्रेस् इति पत्रिकायाः साक्षात्कारे एतानि वचनानि अवदत्।
भाजपायाः तादृशः विचारः, योजना, इच्छा वा नास्ति। अस्मिन् विषये अद्यापि चर्चा न कृता। अस्माकं व्यवस्था एतादृशरीत्या
कार्यं करोति यत् संसदीयमण्डले चर्चायाः आधारेण दलस्य विचारप्रक्रिया निर्णीयते। ततः मुद्दा राष्ट्रियपरिषदः समीपं
गच्छति। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन निर्णयः कृतः यत् दलस्य ध्यानं निर्धनानाम्, शोषितानां, दलितानां, महिलानां, युवानां, कृषकाणां, समाजस्य हाशियाकृतवर्गस्य च विषये भविष्यति। तेषां मुख्यधारायां आनीताः सशक्ताः च भवेयुः।
अस्माभिः तान् सुदृढं कर्तव्यम्। भाजपा राममन्दिरस्य माङ्गं स्वस्य पालमपुरसंकल्पे (जून १९८९ तमस्य वर्षस्य) समावेशितवती
आसीत् । दीर्घकालं यावत् संघर्षं कृत्वा मन्दिरस्य निर्माणं जातम् । अस्माकं कार्यसूचौ आसीत् । केचन जनाः भावुकाः भूत्वा
अन्यविषयेषु वक्तुं आरभन्ते। अस्माकं दलं बृहत् दलम् अस्ति
तथा च प्रत्येकस्य नेतारस्य वार्तालापस्य शैली भवति।

  • Related Posts

    रक्षाक्षेत्रे प्रौद्योगिकीविकासः निरन्तरं भवेत्

    रक्षाबजटे सर्वकारस्य मुख्यं ध्यानं घरेलुनिर्माणस्य वर्धनं भवति येन आयातेषु निर्भरता न्यूनीभवति। २०२३-२४ वित्तवर्षे रक्षाउत्पादनं प्रायः १.२७ लक्षकोटिरूप्यकाणां अभिलेख स्तरं प्राप्तवान्। उल्लेखनीयं यत् भारतं बृहत्तमेषु रक्षा आयातकेषु देशेषु अन्यतमम् अस्ति, परन्तु…

    मुख्यमंत्री योगी २०० जनानां समस्यां श्रुतवान्-उक्तवान्-निर्धनानाम् भूमिं येन ग्रहीतं तै: विरुद्धं कठोर कार्यान्वयनं कुर्वन्तु, सर्वेषां समस्यानां समाधानं कुर्वन्तु

    गोरखपुर/वार्ताहर:। द्विदिवसीय यात्रायाः कृते गोरखपुरम् आगतः मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे प्रातःकाले गोरखनाथ मन्दिर परिसरस्य आयोजने जनतादर्शने २०० तः अधिकान् जनान् मिलितवान्। सः स्वयमेव प्रत्येकस्य व्यक्तिस्य समस्यां श्रुत्वा सम्बन्धिताधिकारिणः तत्कालं कार्यवाही…

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 7 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 7 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 6 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 6 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page