
नवदेहली। भाजपा राष्ट्राध्यक्षा जेपी नड्डा उक्तवान् यत् पूर्वं अस्माकं (भाजपा) राष्ट्रीयस्वयंसेवकसंघस्य (आरएसएस) आवश्यकता आसीत्, परन्तु अद्य भाजपा समर्था अस्ति। अद्य दलं स्वयमेव चालयति। नड्डा अपि स्पष्टं कृतवान् यत् सम्प्रति
काशी-मथुरायां मन्दिरनिर्माणस्य योजना नास्ति। नड्डा द इण्डियन एक्स्प्रेस् इति पत्रिकायाः साक्षात्कारे एतानि वचनानि अवदत्।
भाजपायाः तादृशः विचारः, योजना, इच्छा वा नास्ति। अस्मिन् विषये अद्यापि चर्चा न कृता। अस्माकं व्यवस्था एतादृशरीत्या
कार्यं करोति यत् संसदीयमण्डले चर्चायाः आधारेण दलस्य विचारप्रक्रिया निर्णीयते। ततः मुद्दा राष्ट्रियपरिषदः समीपं
गच्छति। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन निर्णयः कृतः यत् दलस्य ध्यानं निर्धनानाम्, शोषितानां, दलितानां, महिलानां, युवानां, कृषकाणां, समाजस्य हाशियाकृतवर्गस्य च विषये भविष्यति। तेषां मुख्यधारायां आनीताः सशक्ताः च भवेयुः।
अस्माभिः तान् सुदृढं कर्तव्यम्। भाजपा राममन्दिरस्य माङ्गं स्वस्य पालमपुरसंकल्पे (जून १९८९ तमस्य वर्षस्य) समावेशितवती
आसीत् । दीर्घकालं यावत् संघर्षं कृत्वा मन्दिरस्य निर्माणं जातम् । अस्माकं कार्यसूचौ आसीत् । केचन जनाः भावुकाः भूत्वा
अन्यविषयेषु वक्तुं आरभन्ते। अस्माकं दलं बृहत् दलम् अस्ति
तथा च प्रत्येकस्य नेतारस्य वार्तालापस्य शैली भवति।