ई-पीओएस-युक्तानां राशन-विपणानां नियमित-निरीक्षणं सॉफ्टवेयर-माध्यमेन भविष्यति

लखनऊ/वार्ताहर:। योगीसर्वकारः राज्यस्य सर्वेषु राशन दुकानेषु ई-पीओएस-उपकरणानाम् प्रसारण प्रक्रियायाः त्वरिततां कर्तुं गच्छति। योगीसर्वकारस्य निर्देशानुसारं खाद्य-नागरिक-आपूर्ति-विभागेन तस्य निगरानीयस्य सॉफ्टवेयर-विकासस्य दायित्वं उत्तर प्रदेश-विकास-प्रणाली-निगम-लिमिटेड् इत्यस्मै न्यस्तम् अस्ति। अस्मिन्क्रमे यूपीडेस्को इत्यनेन एकस्याः एजेन्सी-नियुक्तेःप्रक्रिया आरब्धा…

मेलाक्षेत्रं ६७ सहस्राधिकैः वीथिप्रकाशैः प्रकाशितं भविष्यति

लखनऊ।/वार्ताहर:। प्रयागराजस्य महाकुम्भ २०२५ प्रत्येक दृष्टिकोणतः ऐतिहासिकं भवितुं गच्छति। गंगा, यमुना, अदृश्य सरस्वती च पवित्र संगमस्य पवित्रं डुबकीं ग्रहीतुं विश्वतः कोटिशः सनातनीभक्ताः प्रयागराजं प्रति समुपस्थिताः भविष्यन्ति। एतत् दृष्ट्वा मुख्यमन्त्री योगी…

आन्ध्रस्य पूर्वसीएमस्य दलकार्यालये बुलडोजरः धावितः-एकदिनपूर्वं गृहस्य तोड़फोड़ः अभवत्; जगनमोहन उवाच- चन्द्रबाबूस्य व्यवहारः तानाशाहः इव अस्ति

नवदेहली। आन्ध्रप्रदेशस्य पूर्वमुख्यमन्त्री जगनमोहनरेड्डी इत्यस्य दलस्य निर्माणाधीनकार्यालयं राज्यसर्वकारेण बुलडोजरेण ध्वस्तं कृतम् अस्ति। शनिवासरे प्रातः ५:३० वादने आन्ध्रप्रदेशराजधानीक्षेत्रविकासप्राधिकरणेन एषा कार्यवाही कृता। गुंतुर्-नगरस्य तादेपल्ली-नगरे ९,३६५ वर्गफीट्-क्षेत्रे अयं कार्यालयः निर्मितः आसीत् ।अस्य कार्यस्य…

सीएम योगी आदित्यनाथः लखनऊनगरे अवदत्-विभागेनमोबाईल इव विद्युत्बिलस्य भुगतानं कर्तुं तन्त्रं करणीयम्

लखनऊ/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे ऊर्जाविभागस्य अधिकारिभिः सह संगोष्ठी कृतवान्। ऊर्जामन्त्री एके शर्मा सह विभागस्यउपस्थिताः आसन्। विभागेन प्रस्तुतिः अपि कृता। सीएम योगी इत्यनेन उक्तं यत् विद्युद्बिलं समये एव दातुं…

इफको परिसरे जना: योगासनेन लाभा: प्राप्तवन्त:

प्रयागराज:। फूलपुर वार्ता। १०तमं अन्ताराष्ट्रिय योग दिवस: आर.कृष्णन स्टेडियम, घियानगर फुलपुर इत्यस्मिन् मन्यतेस्म। अस्मिन् वर्षे आत्मनः समाजस्य च कृते योगः इति विषयः। कार्यक्रमस्य आरम्भः योगप्रशिक्षक शैलेन्द्रकुमारस्य मार्गदर्शने सर्वेषां जनानां कृते…

योगः सर्वेषां कृते अस्ति, तस्मिन् कोऽपि भेदभावः नास्ति-योगी

लखनऊ। दशम अन्तर्राष्ट्रीय योग दिवसोपरि सीएम योगी राजभवने योग अभ्यास कृतवान्। राज्यपालः आनन्दी बेन् पटेलः अपि तेन सह योगं कृतवान्। सी. एम. योगी उवाच- योगः सर्वेषां कृते अस्ति, तस्मिन् कोऽपि…

पीएम मोदी डलसरोवरस्य तटे योगं कृतवान्

नवदेहली। अद्य दशमः अन्तर्राष्ट्रीययोगदिवसः अस्ति। श्रीनगरे प्रधानमन्त्री नरेन्द्र मोदी योग किया। पूर्वं एषः कार्यक्रमः सायं सार्धषष्ट्याः वादने डाल-सरोवरस्य तटे भवितुम् अर्हति स्म, परन्तु वर्षाकारणात् सः सभागारं प्रति स्थानान्तरितः । प्रातः…

आतज्र्वादीनां आक्रमणं पुनः, शान्तिप्रकाशः प्रबलः भवतु

एतत् भयं सत्यं सिद्धं भवति यत् यदि भाजपा पूर्णबहुमतं न प्राप्नोति तर्हि कश्मीरे आतङ्कवादीघटनानि वर्धन्ते, पाकिस्तानप्रायोजितं आतङ्कवादं पुनः वर्धयितुं आरभते। अनुच्छेद ३७० निरस्तीकरणानन्तरं जम्मू-कश्मीरे प्रथमे लोकसभानिर्वाचने अभिलेखात्मकं मतदानं दृष्ट्वा पाकिस्तानदेशः…

जम्मू-कश्मीरस्य अनन्तरं मणिपुरविषये शाहस्य बैठकः-सेनाप्रमुखः, रॉ-अधिकारिणः समाविष्टाः; आरएसएस प्रमुखः उक्तवान् आसीत्- मणिपुरे ध्यानं दातुं आवश्यकता

नवदेहली। गृहमन्त्री अमितशाहस्य मणिपुरहिंसा, राज्यस्य सुरक्षाव्यवस्था च विषये दिल्लीनगरे समागमः प्रचलति। बैठक में केंद्रीय गृह सचिव अजय भल्ला, खुफिया ब्यूरो प्रमुख तपन डेका, सेना प्रमुख जनरल मनोज पाण्डेय, मणिपुर के…

दार्जिलिंग-दुर्घटनायां १५ जनाः मृताः, ६० जनाः घातिताः

नवदेहली/दार्जिलिंग। पश्चिमबङ्गस्य दार्जिलिङ्गनगरे सोमवासरे प्रातः ९ वादने पृष्ठतः कञ्चेनजङ्गा एक्स्प्रेस् (१३१७४) इति मालवाहकयानं आहतम्। अस्मिन् दुर्घटने कञ्चेनजङ्गा एक्स्प्रेस् इत्यस्य त्रयः कोचाः भृशं क्षतिग्रस्ताः अभवन् । एतावता १५ जनानां शवः प्राप्ताः,…

You Missed

सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्
योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्
मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्
अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति
जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति
विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

You cannot copy content of this page