दार्जिलिंग-दुर्घटनायां १५ जनाः मृताः, ६० जनाः घातिताः

नवदेहली/दार्जिलिंग। पश्चिमबङ्गस्य दार्जिलिङ्गनगरे सोमवासरे प्रातः ९ वादने पृष्ठतः कञ्चेनजङ्गा एक्स्प्रेस् (१३१७४) इति मालवाहकयानं आहतम्। अस्मिन् दुर्घटने कञ्चेनजङ्गा एक्स्प्रेस् इत्यस्य त्रयः कोचाः भृशं क्षतिग्रस्ताः अभवन् । एतावता १५ जनानां शवः प्राप्ताः,…

पीएम मोदी इत्यनेन कार्यं स्वीकृतम्, प्रथमसञ्चिकायां हस्ताक्षरं कृतम्-अद्य तृतीयकार्यकालस्य प्रथमा मन्त्रिमण्डलसभा, मन्त्रिणां विभागानां विभाजनं कर्तुं शक्यते

नव देहली। नरेन्द्रमोदी रविवासरे तृतीयवारं प्रधानमन्त्रिपदस्य शपथं गृहीतवान्। तस्य सह ७१ मन्त्रिणः शपथं कृतवन्तः, यत्र मित्रराष्ट्रेभ्यः ११ मन्त्रिणः अपि शपथं कृतवन्तः । शपथग्रहणानन्तरं सोमवासरे पीएम मोदी प्रधानमन्त्रिकार्यालयं प्राप्य कार्यभारं स्वीकृतवान्।…

नरेन्द्र मोदी प्रधानमंत्रीपदस्य शपथं तृतीयवारं गृहीतवान्

नव देहली । नरेन्द्रमोदी ९ जून दिनाङ्के रविवासरे सायं तृतीयवारं क्रमशः प्रधानमन्त्रिपदस्य शपथं गृहीतवान्। सः जवाहरलालनेहरू इत्यस्य पश्चात् द्वितीयः पीएमः अभवत् यः एतत् कृतवान् । मोदी ईश्वरस्य नाम्ना शपथं कृतवान्।…

पीएम मोदी महाभागस्य १० वर्षेषु क्रान्तिकारी परिवर्तनम्

नव देहली । प्रधानमन्त्री नरेन्द्रमोदी ७ जून शुक्रवासरे राष्ट्रियलोकतांत्रिकगठबन्धनस्य संसदीयदलस्य नेता निर्वाचितः। पुरातनसंसदस्य (संविधानसदनस्य) केन्द्रीयभवने प्रातः ११ वादने आरब्धे सभायां १३ एनडीएदलानां नेतारः उपस्थिताः आसन्। ७२ निमेषात्मके भाषणे मोदी एनडीए,…

जदयू-टीडीपी इत्यनेन सह मोदी इत्यस्य १०० दिवसस्य योजनायाः कार्यान्वयनम् कठिनम् अस्ति यत् मुस्लिम आरक्षणस्य विषये सहमतिः नास्ति, यूसीसी, अग्निवीरः; भाजपा प्रणामं करिष्यति वा ?

प्रयागराज। योजना सज्जा आसीत्। तृतीयवारं पीएम भवितुं नरेन्द्रमोदी के के प्रमुखाः निर्णयाः करिष्यन्ति, किं केन्द्रबिन्दुः भविष्यति इति कार्ययोजना सज्जा आसीत्। ततः २०२४ तमस्य वर्षस्य जूनमासस्य ४ दिनाङ्कः आगत्य परिवर्तनं जातम्…

एनडीए गठबन्धनम्-मोदी एनडीए इत्यस्य नेता निर्वाचितः, १६ दलानाम् २१ नेतारः सभायां उपस्थिताः आसन्

नवदेहली। लोकसभा निर्वाचनानन्तरं सर्वकारस्य निर्माणार्थं प्रयत्नाः आरब्धाः। अस्मिन् सन्दर्भे एनडीए-सङ्घस्य प्रथमा सभा पीएम-निवासस्थाने सायं ४ वादने अभवत्। मोदी घण्टायाः यावत् चलितस्य सभायां एनडीए-पक्षस्य नेता निर्वाचितः।सूत्रानुसारं ७ जून दिनाङ्के एनडीए-सांसदानां समागमानन्तरं…

जयरामस्य आरोपेषु ईसी उक्तवान् – संशयस्य कोऽपि चिकित्सा नास्ति : काङ्ग्रेसनेता शनिवासरे उक्तवान् आसीत् – शाहः १५० संग्राहकानाम् धमकीम् अयच्छत्।

नवदेहली। लोकसभानिर्वाचनगणनायाः एकदिनपूर्वं सोमवासरे निर्वाचनआयोगेन पत्रकारसम्मेलनं कृतम्। मुख्यनिर्वाचनआयुक्तः (सीईसी) राजीवकुमारः काङ्ग्रेसनेता जयरामरमेशस्य आरोपानाम् उत्तरं दत्त्वा अवदत् – हकीम लुकमानस्य अपि संदेहस्य समाधानं नास्ति। काङ्ग्रेसनेता शनिवासरे उक्तवान् आसीत् – शाहः १५०…

७ राज्येषु तापतरङ्गस्य कारणेन ७९ जनाः मृताः-बिहारे अधिकतमं४४ जनानां प्राणाः गताः; अद्यतः तापनिवृत्तेः सम्भावना

नवदेहली। देशस्य ७ राज्येषु उष्णतायाः तरङ्गस्य कारणेन ७९ जनाः मृता। तेषु बिहारे अधिकतमं ४४जनाः प्राणान् त्यक्तवन्तः। झारखण्डे १५ जनानांमृत्युः अभवत्। ओडिशा-राज्यस्य रौरकेला-नगरे ६घण्टेषु १० जनानां मृत्योः मृत्युः अभवत्। राजस्थाने५ जनानां…

पीएम मोदी काशीजनेभ्यः भोजपुरीभाषायां सन्देशं प्रेषितवान

नवदेहली। लोकसभा निर्वाचने अन्तिमचरणस्यमतदानात् पूर्वं गुरुवासरे पीएम मोदी वाराणसीनगरस्यजनानां कृते वीडियोसन्देशं प्रसारितवान्। अस्मिन्मोदी इत्यनेन स्वविचाराः भोजपुरीभाषायां प्रकटिताः। सः अवदत्- लोकसभानिर्वाचनस्य मतदानस्यदिवसः आगतः। मम कृते काशी भक्ति-शक्ति-वैराग्यनगरम् काशी विश्वस्य सांस्कृतिकराजधानी, संगीतस्यसाहित्यस्य…

केरलराज्‍ये मानसूनः आगतः, मौसमविभागस्य एषा भविष्यवाणी बहिः आगता

मुंबई। महाराष्ट्रे अत्यन्तं तापस्य कारणेन विनाशः भवति। अनेकेषु क्षेत्रेषु तापमानं वर्धितम् अस्ति । एतादृशे सति जनाः आशां कुर्वन्ति यत् ते कदा तापात् उपशमं प्राप्नुयुः इति। यदि भवान् अपि एतत् चिन्तयति तर्हि…

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

You cannot copy content of this page