नाटो-देशानां अन्तर्राष्ट्रीय-परिचालनानां निवारणाय रूस-भारत-चीन-देशयोः प्रभावस्य विस्तारः महत्त्वपूर्णः,अपेक्षितापेक्षया स्वं बलवन्तः कुर्वन्तु

अभय शुक्ल/लखनऊ। नित्यं परिवर्तनशील वैश्विक परिस्थितेः मध्ये भूराजनैतिकप्रेमत्रिकोणस्य सन्दर्भे एकस्य रूसस्य, एकस्य भारतस्य, एकस्य चीनस्य च अघोषितस्वप्नस्य प्रश्नः वर्तते। यदि दृश्यते तर्हि यूरेशियन-खण्डः अर्थात् प्रथमद्वितीय विश्वयुद्धस्य प्रवर्तकाः अमेरिका-यूरोपस्य दुष्टनीतीनां प्रतिरोध…

गणेशपर्व-रङ्गिणीप्रकाशैः, पुष्पैः अलङ्कृताः पण्डालः; गणपति बप्पा मोरया इति प्रतिध्वनित:

प्रयागराज:। वार्ताहर:। समग्रदेशस्य इव प्रयागराजे अपि गणेश चतुर्थीपर्वः महता धूमधामेन, श्रद्धया च आचर्यते। मंगलवासरस्य सायंकालात् नगरे गणपतिबप्पा मोर्यायाः स्वागतस्य सज्जता पूर्णतया प्रचलति स्म। विभिन्न स्थानेषु पण्डालेषु रङ्गिणी अलज्ररः, प्रकाशः, पुष्पाणि…

गंगा-यमुनयो: जलस्तरः अपायस्तरस्य समीपे-प्रयागराजे घट्टा: जलमग्ना:, राहतशिविरेषु १००० जनाः, उद्धारार्थं १०० नौकाः नियोजिताः

प्रयागराज:। वार्ताहर:। प्रयागराजस्य गंगा-यमुना-नद्ययोः जलस्तरः ८४ मीटर् यावत् अभवत्। संकट चिह्नं ८४.७३४ इति अस्ति। गुरुवासरे प्रातः ८वादने सिञ्चनविभागेन निर्गतस्य जलप्रलयस्य बुलेटिनस्य अनुसारं नैनीनगरे यमुना ८४.९ मीटर्, फफामौ ८४.३९ मीटर् गङ्गा…

अधुना महाविद्यालयं गन्तुं कोऽपि समस्या न भविष्यति! यू-स्पेशल बसयानानां सीएम रेखा गुप्ता ध्वजं प्रादर्शयत्

नवदेहली। दिल्ली मुख्यमन्त्री रेखागुप्ता गुरुवासरे दिल्लीमन्त्री पंकजकुमारसिंहेन सह ‘यू-स्पेशल’ योजनायाः अन्तर्गतं महाविद्यालयस्य छात्राणां कृते बस यानानां ध्वजं कृतवान्। पत्रकारैः सह सम्भाषणं कुर्वन् दिल्ली-मुख्यमन्त्री अवदत् यत् एषा यू-विशेषयोजना वर्षाणां यावत् बन्दः…

मोदी-जिनपिङ्गः चीनदेशे अगस्तमासस्य ३१ दिनाङ्के मिलति- गलवान-सङ्घर्षस्य अनन्तरं द्वितीया औपचारिकसमागमः

नवदेहली। तियानजिन् नगरे भवितुं शक्नुवन्तः एससीओ शिखरसम्मेलनस्य समये प्रधानमन्त्री नरेन्द्र मोदी चीनदेशस्य राष्ट्रपतिः शी जिनपिङ्ग च अगस्त मासस्य ३१ दिनाङ्के मिलितवन्तौ। २०२० तमे वर्षे गलवान-सङ्घर्षस्य अनन्तरं द्वयोः नेतारयोः एषा द्वितीया…

ट्रम्पस्य सलाहकारः युक्रेनयुद्धं ‘मोदीयुद्धम्’ इति उक्तवान्-उक्तवान्-रूसीतैलक्रयणं तत् वर्धयति; अद्यैव सौदान् स्थगयन्तु, अतिरिक्तशुल्कं श्वः समाप्तं भविष्यति

नवदेहली। ट्रम्पस्य व्यापारसल्लाहकारः पीटर नवारो युक्रेन युद्धं ‘मोदीयुद्धम’ इति उक्तवान्। बुधवासरे ब्लूमबर्ग् टीवी-सञ्चारमाध्यमेन साक्षात्कारे नवारो भारते युद्धस्य प्रचारं कृत्वा द्विगुणं क्रीडां क्रीडति इति आरोपं कृतवान् नवारो इत्यनेन उक्तं यत् भारतं…

युवकानां समीचीनदिशां प्रदातुं राष्ट्रनिर्माणे भागं ग्रहीतुं च प्रत्येकस्य कल्याणं सर्वकारस्य दायित्वमस्ति-मुख्यमन्त्री योगी आदित्यनाथ:

लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् प्रत्येकः प्रतिभाशाली ऊर्जावानः युवा स्वस्वप्नानां साकारीकरणाय यथाशक्ति प्रयत्नःकरोति। सः स्वस्थप्रतियोगितायाः प्रवर्धनार्थं कार्यं करोति। युवानां स्वप्नानां कृते मञ्चं प्रदातुं प्रत्येकस्य लोकप्रिय सर्वकारस्य दायित्वम् अस्ति। युवानः…

केन्द्रीयमन्त्रिमण्डलेन पीएम स्वनिधियोजनायाः पुनर्गठनं, ३१ दिसम्बर २०२४ तः परं ऋणस्य कार्यकालस्य विस्तारः च अनुमोदितः

हरिकृष्ण शुक्ल/देहरादून। प्रधानमन्त्री श्री नरेन्द्र मोदी इत्यस्य अध्यक्षतायां केन्द्रीयमन्त्रिमण्डलेन ‘प्रधानमन्त्री मार्गविक्रेता आत्मनिर्भरनिधि (पीएम स्वनिधि) योजनायाः पुनर्गठनं, ३१ दिसम्बर २०२४ तः परं ऋणकालस्य विस्तारः च अनुमोदितः अस्ति। अधुना एषा ऋणकालः ३१…

संघप्रमुखस्य व्याख्यानात् वैचारिकं चित्रं स्पष्टं भविष्यति

अभय शुक्ल/लखनऊ। संवादस्य, वादविवादस्य च परम्परायुक्ते देशे अद्यतनकाले जनचर्चानां व्याप्तिः निरन्तरं न्यूनीभवति। कदाचित् असहिष्णुता, कदाचित् अन्यदृष्टिकोपेक्षा इव दृष्टा अस्ति। देशस्य सर्वोच्च प्रजातान्त्रिकपदस्य प्रधानमन्त्रिणः विरुद्धं अपि शिकायतां वर्तते यत् संवादः नास्ति।…

अमेरिका भारतस्य उदयं न इच्छति, अधुना देशस्य चतुर्गुणबलेन मिलित्वा कार्यं करणीयम्

आनन्द शुक्ल:। १९९८ तमे वर्षे पोखरान् परमाणुपरीक्षणेषु भारते स्थापितानां आर्थिकप्रतिबन्धानां कोऽपि प्रभावः न दृष्टः ततः चीनस्य उदयस्य इस्लामिककट्टरतावादस्य च चिन्ता ग्रस्तः अमेरिकीराष्ट्रपतिः बिलक्लिण्टनः भारतात् दूरीकृत्य एशियायाः भूराजनीतिं चालयितुं न शक्यते…

You Missed

सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्
योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्
मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्
अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति
जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति
विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

You cannot copy content of this page