प्रदेशे होटेलनिर्माणार्थं नूतनाः मार्गदर्शिकाः निर्गताः-९ मीटर-विस्तारात् न्यूनेषु मार्गेषु होटेल-निर्माणं न भविष्यति, पार्किङ्ग-व्यवस्था अपि आवश्यकी अस्ति
लखनऊ।/वार्ताहर:। लखनऊसहित यूपी-देशे होटेल निर्माणस्य नूतनानि मार्गदर्शिकाः निर्गताः सन्ति। अधुना ६ तः २० कक्ष्याः होटेलानां न्यूनतमक्षेत्रस्य आवश्यकता निरस्तम् अस्ति। परन्तु आवासीयक्षेत्रेषु मार्गस्य विस्तारः ९ मीटर्, वाणिज्यिकक्षेत्रेषु च विस्तारः १२ मीटर्…
बीजुजनतादलस्य मतं यत् गतसमयात्केचन आसनानि न्यूनीकृतानि अपितथापि सर्वकारस्य निर्माणं करिष्यति
ओडिशा तेषु राज्येषु अन्यतमम् अस्ति यत्र लोकसभा- विधानसभा-निर्वाचनं युगपत् भवति । विगत २५ वर्षेभ्यः
सत्तां विद्यमानः बीजुजनतादलः षष्ठवारं सर्वकारस्य निर्माणं कृत्वा पूर्वसर्वराजनैतिकविक्रमं भङ्गयितुं प्रयतते।
परन्तु एतत् लक्ष्यं सुलभं नास्ति यतोहि भाजपा अस्मिन् समये प्रबलं आव्हानं प्रस्तुतं करोति। स्मरामः
मोदी उक्तवान्-भाजपा मुख्यमन्त्री १० जून दिनाङ्के शपथं ग्रहीष्यति
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे ढेनकानाल्, ओडिशा नगरस्य कटक्, पश्चिमबङ्गस्य झारग्रामे च जनसभाः कृतवन्तः। कटक्-नगरे पीएम-महोदयः अवदत्-भाजपायाः प्रथमः सीएम-महोदयः १० जून-दिनाङ्के ओडिशा-नगरे शपथं करिष्यति इति निश्चितम्। तृतीयवारं मोदीसर्वकारः दिल्लीनगरे शपथं करिष्यति। एतदपि निश्चितम् पूर्वं ढेनकनालस्य जनसभायां सः
‘महिलाशक्तिः’ निर्वाचनपरिणामस्य निर्णयं कर्तुं शक्नोति
२०२४ तमस्य वर्षस्य निर्वाचनयुद्धे ‘एम’ कारकः केन्द्रमञ्चे आगतः अस्ति । म अर्थात् मोदी, मुस्लिम, मङ्गलसूत्र, मटन, मत्स्यः अपि निर्वाचन शब्द कोशस्य भागः अभवन्। विपक्षः स्वस्य दुर्दशायाः दोषं मीडिया, विपणनं, धनं च दातुं शक्नोति। परन्तु अस्मिन् समये यः ‘म’ निर्णायकः सिद्धः भवितुम् अर्हति सः
जेपी नड्डा इत्यनेन बांसुरीस्वराजस्य कृतेरोडशो कृतम्, केजरीवालं भृशं लक्ष्यं कृतम
नवदेहली। मालवीयनगरे नवीदिल्ली निर्वाचनक्षेत्रात् पार्टी प्रत्याशी बांसुरी स्वराज कृते भाजपा राष्ट्रीय अध्यक्ष
जेपी नड्डा प्रचारं कृतवान्। दिल्ली मुख्यमन्त्री अरविन्द केजरीवालं लक्ष्यं कृत्वा नड्डा अवदत् यत् स्पष्टं यत्
भारतेन वर्धमानं रूस-चीन-साझेदारी कथं द्रष्टव्यम्?
रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अद्यैव स्वस्य अभिलेखात्मकपञ्चमकार्यकालस्य शपथग्रहणं कृतवान्। कतिपयेषु दिनेषु सः चीनदेशस्य यात्रां कर्तुं प्रस्थितवान्। विगतदशके शी जिनपिङ्ग् इत्यनेन सह तस्य ४०तमः समागमः आसीत्। एतेन तयोः मध्ये रसायनशास्त्रं कियत् गभीरं वर्तते इति ज्ञायते।
पञ्जाब-हरियाणा-देशस्य शम्भू-सीमायां रेल-रोको-आन्दोलनं समाप्तं भविष्यति, कृषकाः रेल-मार्गं रिक्तं करिष्यन्त्ि
नवदेहली। पटियालानगरस्य शम्भुरेलस्थानके ३४ दिवसान् यावत् पटलेषु उपविश्य कृषकाः हड़तालस्य समाप्तिम् अकुर्वन्। परन्तु शम्भू-खनौरी-सीमाविरोधयोः समये गृहीताः त्रयः कृषकाः मुक्ताः इति हरियाणापुलिसः स्वस्य आग्रहं न स्वीकृतवान्। कृषक-आन्दोलनस्य नेतृत्वं कुर्वतः अराजनैतिकसङ्गठनेन सम्युक्त किसान मोर्चा इत्यनेन एतस्य निर्णयस्य घोषणा कृता। शम्भू रेलस्थानकस्य रेलमार्गः अद्य सायं यावत् स्वच्छः भविष्यति यतः कृषकाः क्षेत्रं रिक्तं कुर्वन्ति।
उष्णतरङ्गस्य कारणेन १.५ लक्षाधिकाः जनाः जीवनयुद्धे हानिम् अनुभवन्ति
विचित्रं प्रतीयते किन्तु सत्यमेव यत् १.५ लक्षाधिकाः जनाः उष्णतायाः कारणेन जीवनयुद्धे हानिम् अनुभवन्ति। यद्यपि
विश्वस्य सर्वे देशाः एतेन प्रभाविताः सन्ति, परन्तु भारतं, रूसः, चीनदेशः च अस्य प्रभावेण अधिकतया प्रभाविताः
सन्ति । प्रकृतेः अतिशयेन अविवेकी च शोषणस्य परिणामाः
कार्यकर्तारः काङ्ग्रेस-अध्यक्षस्य छायाचित्रेषु मसि-लेपंकृतवन्तः किम् काङ्ग्रेस-सङ्गठनं बङ्ग-देशे विघटितं भविष्यति?
२००७ तमे वर्षे यदा प्रतिभादेवसिंहपाटिल् यूपीए- संस्थायाः राष्ट्रपतिपदस्य उम्मीदवारः कृतः, सोनिया
गान्धी च दिल्ली नगरस्य अशोका होटेले रात्रि भोजनस्य आयोजनं कृतवती। वस्तुतः अस्य रात्रि
भोजस्य मुख्यं उद्देश्यं सांसदानां प्रतिभा पाटिलस्य साक्षात्कारः आसीत्।
सहानुभूतिप्राप्त्यर्थं आप केजरीवालस्य उपरिआक्रमणं कर्तुं शक्नोति-विरेन्द्रसचदेवः
आजमगढ़। भारतीय जनतापक्षस्य दिल्ली-एककस्य अध्यक्षः वीरेन्द्र सचदेवः सोमवासरे दावान् अकरोत् यत्
आमआदमीपक्षः २५ मई दिनाङ्के दिल्लीनगरे लोकसभा निर्वाचनात् पूर्वं जनसहानु भूतिम् प्राप्तुं मुख्यमन्त्री
अरविन्द केजरीवालस्य उपरि आक्रमणं कर्तुं शक्नोति। सचदेवः

