वत्सल्यगङ्गाश्रयस्य उद्घाटनम्-देहल्यां मुख्यमंत्री उक्तवान्- एकस्मिन् दिवसे वयं सन्तानाम् आशीर्वादेन यमुनायां अपि स्नानं करिष्यामः

देहरादून/वार्ताहर:। दिल्ली-मुख्यमन्त्री रेखागुप्ता उक्तवती यत् साधूनां इच्छा इव अहम् अपि इच्छामि यत् एकस्मिन् दिने वयम् अपि यमुना-नगरे स्नानं कुर्मः। एतदर्थं यमुनानद्याः स्वच्छतायाः अभियानं सम्पूर्णं कार्यकालं यावत् प्रचलति। उक्तवान् यत् मुख्याधिकारी भूत्वा प्रथमवारं धर्मनगर्यां गङ्गायां स्नानं कृतवान् अहं दृढात्मना साधुनां आशीर्वादं गृह्णामि। रविवासरे कज्रल नगरे आयोजितस्य वत्सल्य गङ्गा श्रयस्यउद्घाटनसमयेएतत्उक्तवान्। रेखा गुप्ताउक्तवती यत् धर्मनगर्यां साधुसङ्गं प्राप्तं सौभाग्यम्। यदा ‘दीदी माँ’ साध्वी ऋताम्भरस्य स्नेहभावः प्राप्यते तदा स्नेहस्य भावः भवति। सा सी.एम. पुष्करसिंह धामी इत्यनेन क्रियमाणस्य विकासकार्यस्य प्रशंसाम् अकरोत्, दिल्लीनगरस्य प्रेरणा च इति उक्तवती। अस्मिन् अवसरे सीएम धामी इत्यनेन देवभूमिस्य गौरवं, उत्तराखण्डस्य सर्वतोमुखविकासस्य संकल्पं च पुनः उक्तम्। सः अवदत् यत् अद्य उत्तराखण्डस्य सर्वे देवस्थानानि विश्वमञ्चे दृश्यन्ते, येन तेषां विकासाय निरन्तरप्रयत्नाः सार्थकाः भवन्ति। साधुपरम्परायाः राज्यस्य निवासिनः, अतिथिदेवभवस्य च सहकारेण धार्मिक स्थलानां विकासः भवति, पर्यटनस्य च प्रवर्धनं भवति। सः अवदत् यत् प्रधानमन्त्री मोदी इत्यस्य नेतृत्वे उत्तराखण्डे या विकासस्य धारा प्रवहति सा समग्रं विश्वं आकर्षयति। महामण्डलेश्वर परमानन्द महाराजः उत्तरप्रदेशस्य सीएम योगी, उत्तराखण्डस्य सीएम्धामी च कार्याणि प्रशंसन् दिल्ली सीएम इत्यस्मै विकासेन सह परिवर्तन शीलजनसांख्यिक्यां सुधारं कर्तुं सलाहंदत्तवान्। सः अवदत् यत् दिल्ली-सीएम-महोदयः सौभाग्यशालिनी अस्ति यत् तस्य प्रेरणारूपेण उभयतः मुख्यमन्त्रिद्वयं वर्तते, यदा तु तस्य प्रधानमन्त्री नरेन्द्रमोदी इव नेतृत्वं वर्तते। सः अनेकानि प्रेरणादाय कानि सृजनात्मकानि च कथानि अपि कथितवान्। साध्वी रीताम्भरः अन्यैः आगन्तुकैः सह सर्वेषां साधूनां, महन्तानां प्रति कृतज्ञतां प्रकटितवान् । सः अवदत् यत् अद्य यस्मिन् दशके देशः अग्रे गच्छति सः पूर्वं कृतानां त्यागानां, त्यागानां च परिणामः अस्ति। अद्य देवभूमितः सम्पूर्ण देशः यूसीसी इत्यादिकानूनस्य प्रेरणाम् अवाप्तवान्। देशे सर्वत्र तस्य कार्यान्वयनस्य आवश्यकता वर्तते। सीएम धामी इत्यस्य प्रशंसां कुर्वन् सः दिल्ली-सीएम रेखा गुप्ता इत्यस्मात् अपि अपेक्षां कृतवान् यत् सा महिला समाजस्य सम्मानस्य प्रतीकरूपेण स्वकर्तव्यं निर्वहति इति। राममन्दिर आन्दोलनतः कर सेवापर्यन्तं सर्वान् कालान् स्मरणं कुर्वन् साध्वी रीताम्भरा भावुकः दृष्टा।

  • editor

    Related Posts

    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    लखनऊ । मुख्यमन्त्री योगी आदित्य नाथः जनान् आह्वानं कृत्वा अवदत् यत् भारतस्य यूपी-देशस्य च भविष्यं किं भवेत् इति अस्माभिः निर्णयःकर्तव्यःअस्माभिः अस्माकं युवानां सज्जीकरणं कर्तव्यं, यतः वयं यस्मिन् दिशि जीवामः तस्मिन्…

    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    नवदेहली/वार्ताहर:। सर्वोच्चन्यायालयेन बुधवासरे राज्यानां याचिकानां श्रवणं कृत्वा विधानसभायाः पारित विधेयकेषु राष्ट्रपतिराज्यपालयोः अनुमोदनस्य समयसीमा याचना कृता। पश्चिमबङ्गस्य तेलङ्गाना-हिमाचलस्य च सर्वकारेण विधेयकानाम् धारणस्य विवेक शक्तिः विरोधः कृतः।राज्यानि अवदन् यत् कानूननिर्माणं विधानसभायाः कार्यम्…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    • By editor
    • September 3, 2025
    • 4 views
    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    • By editor
    • September 3, 2025
    • 5 views
    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    पाकिस्तान-अफगानिस्तान-बाङ्गलादेशतः २०२४ पर्यन्तं आगच्छन्तः अल्पसंख्यकाः भारते एव तिष्ठितुं शक्नुवन्ति

    • By editor
    • September 3, 2025
    • 4 views
    पाकिस्तान-अफगानिस्तान-बाङ्गलादेशतः २०२४ पर्यन्तं आगच्छन्तः अल्पसंख्यकाः भारते एव तिष्ठितुं शक्नुवन्ति

    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी सभां कृत्वा अवदत्-‘हरिद्वार कुंभः दिव्यः भव्यश्च भविष्यति’

    • By editor
    • September 3, 2025
    • 4 views
    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी सभां कृत्वा अवदत्-‘हरिद्वार कुंभः दिव्यः भव्यश्च भविष्यति’

    प्रयागराजे भाजपा महिलामोर्चा कार्यकतृभि: राहुलगान्धीविरुद्धं प्रदर्शनं आकारितं

    • By editor
    • September 3, 2025
    • 5 views
    प्रयागराजे भाजपा महिलामोर्चा कार्यकतृभि: राहुलगान्धीविरुद्धं प्रदर्शनं आकारितं

    चमोलीनगरे अत्यधिकवृष्टिः-पिंडर-अलकनंदानद्याः प्लावनं, अलर्ट निर्गत:, थराली त्रीणि विद्यालयानि जलं प्रविष्टम्

    • By editor
    • September 3, 2025
    • 5 views
    चमोलीनगरे अत्यधिकवृष्टिः-पिंडर-अलकनंदानद्याः प्लावनं, अलर्ट निर्गत:, थराली त्रीणि विद्यालयानि जलं प्रविष्टम्

    You cannot copy content of this page