
नवदेहली। २० जूनतः उत्तराखण्डे मानसूनः ठोकितुं शक्नोति। एतादृशे परिस्थितौ उत्तराखण्ड राज्यविपदा प्राधिकरणेन मानसूनऋतुस्य सज्जता आरब्धा अस्ति। अस्य सज्जतायाः विषये प्राधिकरणेन देहरादूननगरे कार्यशालायाः आयोजनं कृतम्। उद्घाटन मुख्यमंत्री पुष्कर सिंह धामिः अकरोत्। आपदा प्रबन्धन विभाग सहित सर्वेषां विभागानां सज्जतायाः परीक्षणं कार्यालय द्वारा भविष्यति। यथा मानसूनात् पूर्वं राज्ये सर्वत्र आपदायाः निवारणाय पर्याप्तं सज्जता भवति। अस्मिन् मौसमविभागस्य वैज्ञानिकाः मौसमचेतावनी विषये स्वविचारं प्रस्तौति स्म। उत्तराखण्डं प्रतिकूल भौगोलिकस्थितियुक्तं राज्यं इति विषये कार्यालये विशेषचिन्तनं कृतम्। अत्र आपदाकाले उपशमनं दातुं बहु कष्टानि भवन्ति। राज्यस्य अधिकांशः क्षेत्रः पर्वतीयः इति कारणेन एतादृशी समस्या उत्पद्यते। एतादृशे सति प्रतिक्रियासमयः कथं कार्यं कर्तुं शक्यते ? आपदासमये तत्क्षणमेव जनानां कृते कथं राहत-उद्धार-कार्यं प्रदातुं शक्यते एतेषां सर्वेषां विषयाणां चर्चा अभवत्। एतस्मिन् समये मुख्यमन्त्री पुष्करसिंह धामी अवदत् यत् सर्वकारस्य प्रशासनस्य च सर्वे जनाः मानसून ऋतौ आपदां निवारयितुं सज्जतायां प्रवृत्ताः सन्ति। सः अवदत् यत् वयं आपदांनिवारयितुं न शक्नुमः। परन्तु तेषां प्रभावं न्यूनीकर्तुं व्यवस्थासु सुधारं कर्तुं शक्नुमः। एतत् दृष्ट्वा अद्य राज्य आपदा प्राधिकरणेन कार्यशालायाः आयोजनं कृतम् अस्ति। दिनभरि सर्वेषु पक्षेषु चर्चा भविष्यति। आपदा प्रबन्धन सचिव विनोद कुमार सुमन इत्यनेन उक्तं यत् उत्तराखण्ड राज्य आपदा प्राधिकरणेन मानसूनात् पूर्वं कार्यशाला आयोजिता अस्ति। अस्मिन् कार्यालये राज्यस्य सर्वेभ्यः विभागेभ्यः अधिकारिणः उपस्थिताः आसन्। एतेन सह जिला, तहसील, खण्डस्तरस्य च प्रायः १५००० अधिकारिणः आन्लाईन रूपेण सम्बद्धाः भविष्यन्ति। तेभ्यः मानसूनऋतौ आपदा निवारण विषये कथयिष्यते।