
देहरादून। २०२२ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १८ दिनाङ्के पर्वतपुत्रीयाः अज्र्तिायाः हत्यायाः कारणात् न केवलं राज्यं अपितु देशवासिनः अपि स्तब्धाः अभवन्। अस्मिन् बहुचर्चित प्रकरणे न्यायालयेन अपराधित्रयस्य आजीवन कारावासस्य दण्डः दत्तः ततः परं सर्वकारस्य अपि च राज्यस्य जनानां सन्तुष्टिः प्राप्ता अस्ति। घटनायाः अनन्तरं मुख्यमन्त्री अज्र्तिायाः न्यायं प्राप्तुं निरन्तरं सक्रियः अभवत्। तस्य निर्देशानुसारं प्रकरणे न्यायपूर्णानु सन्धानस्य, द्रुत प्रक्रियायाः, दृढसाक्ष्यस्य, वकालतस्य च कृते कृतानि पदानि महत्त्वपूर्णां भूमिकां निर्वहन्ति स्म यमकेश्वरखण्डस्य अन्तर्गतं वनन्तरा रिसोर्ट् इत्यत्र कार्यं कुर्वत्याः अज्र्तिा भण्डारी इत्यस्याः हत्यायाः सूचना यथा एव प्रकाशं प्राप्तवती तदा एव मुख्यमन्त्री धामी सक्रियः अभवत। तस्य निर्देशानुसारं राजस्वपुलिसतः प्रकरणस्य अन्वेषणं नियमित पुलिसस्य हस्ते समर्पितं तथा च पुलिसैः २४ घण्टाभिः अन्तः आरोपित त्रयं गृहीतं तथैव महत्त्वपूर्णसाक्ष्यं च जप्तम्। अभियुक्तानां विरुद्धं गैङ्गस्टर-अधिनियमस्य अन्तर्गतं कार्यवाही अपि कृता । एतत् एव न, प्रकरणस्य गम्भीरताम् अवलोक्य मुख्यमन्त्री महिला आईपीएस-अधिकारी पी रेणुका देवी इत्यस्याः अध्यक्षतायां विशेषानुसन्धानदलस्य गठनं कृतवान्। अन्वेषणदलेन प्रकरणस्य गहनतया अन्वेषणं कृत्वा ५०० पृष्ठानां विस्तृतं आरोपपत्रं निर्मितम्। तस्मिन् १०० तः अधिकानां साक्षिणां वक्तव्यं समाविष्टम् आसीत। अस्य आधारेण अभियोजनपक्षः न्यायालये दृढतया वकालतम् अकरोत् सर्वोच्च न्यायालयेन अस्मिन् संवेदनशील प्रकरणे सर्वकारेण स्वीकृता अन्वेषण प्रक्रिया अपि सन्तोष जनकं मन्यते स्म। एतदतिरिक्तं सर्वकारेण संवेदनशीलतां दर्शयित्वा अज्र्तिायाः परिवाराय २५ लक्षरूप्यकाणां आर्थिक साहाय्यं प्रदत्तम्। मुख्यमन्त्री मृतकन्यायाः बन्धुभिः सह नित्यं सम्पर्कं कुर्वन् आसीत्। अज्र्तिायाः पितरं भ्रातरं चपरिवारस्य पोषणार्थं सर्वकारीयकार्यं दत्तम्।
बन्धुजनानाम् आग्रहेण अधिवक्तृणां अपि त्रिवारं परिवर्तनं कृतम्। अर्थात् तेषां यत् किमपि उक्तं तत् सर्वकारः एव अकरोत न केवलम् एतत्, प्रकरणे कृतस्य प्रबल वकालतया अभियुक्तस्य जमानत याचना प्रतिवारं अङ्गीकृत आसीत्। एतस्याः घटनायाः अनन्तरं केचन जनापुलिस-अनुसन्धानस्य विषये प्रश्नान् उत्थापयन्ति स्म तथा च कदाचित् कथितस्य वी.आइ.पी. आवश्यकता चेत् अस्मिन् प्रकरणे अधिकं दृढं वकालतम् भविष्यति इति अपि सर्वकारेण स्पष्टं कृतम् अस्ति। अज्र्तिायाः न्यायं प्राप्तुं सर्वकारस्य संकल्पः इति मुख्यमन्त्री धामी अवदत्। एतदर्थं न्यायालये अज्र्तिायाः बन्धुजनान् सह नीत्वा प्रबलं वकालतम् अभवत्। फलतः त्रयः अपि अपराधिनः आजीवनकारावासं प्राप्तुं शक्नुवन्ति स्म सः अवदत् यत् आवश्यकता चेत् सर्वकारः दृढतया वकालतम् करिष्यति, अज्र्तिायाःन्यायं प्राप्तुं कोऽपि शिलाखण्डः अविवर्तितः न स्थास्यति।