उत्तराखण्ड-अंकिता हत्या प्रकरणम्-मुख्यमंत्री पुष्करसिंह धामी पर्वतपुत्रीयाः न्यायं प्राप्तुं सक्रियः अभवत्, दण्डं प्राप्तुं महत्त्वपूर्णां भूमिकां निर्वहति स्म

देहरादून। २०२२ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १८ दिनाङ्के पर्वतपुत्रीयाः अज्र्तिायाः हत्यायाः कारणात् न केवलं राज्यं अपितु देशवासिनः अपि स्तब्धाः अभवन्। अस्मिन् बहुचर्चित प्रकरणे न्यायालयेन अपराधित्रयस्य आजीवन कारावासस्य दण्डः दत्तः ततः परं सर्वकारस्य अपि च राज्यस्य जनानां सन्तुष्टिः प्राप्ता अस्ति। घटनायाः अनन्तरं मुख्यमन्त्री अज्र्तिायाः न्यायं प्राप्तुं निरन्तरं सक्रियः अभवत्। तस्य निर्देशानुसारं प्रकरणे न्यायपूर्णानु सन्धानस्य, द्रुत प्रक्रियायाः, दृढसाक्ष्यस्य, वकालतस्य च कृते कृतानि पदानि महत्त्वपूर्णां भूमिकां निर्वहन्ति स्म यमकेश्वरखण्डस्य अन्तर्गतं वनन्तरा रिसोर्ट् इत्यत्र कार्यं कुर्वत्याः अज्र्तिा भण्डारी इत्यस्याः हत्यायाः सूचना यथा एव प्रकाशं प्राप्तवती तदा एव मुख्यमन्त्री धामी सक्रियः अभवत। तस्य निर्देशानुसारं राजस्वपुलिसतः प्रकरणस्य अन्वेषणं नियमित पुलिसस्य हस्ते समर्पितं तथा च पुलिसैः २४ घण्टाभिः अन्तः आरोपित त्रयं गृहीतं तथैव महत्त्वपूर्णसाक्ष्यं च जप्तम्। अभियुक्तानां विरुद्धं गैङ्गस्टर-अधिनियमस्य अन्तर्गतं कार्यवाही अपि कृता । एतत् एव न, प्रकरणस्य गम्भीरताम् अवलोक्य मुख्यमन्त्री महिला आईपीएस-अधिकारी पी रेणुका देवी इत्यस्याः अध्यक्षतायां विशेषानुसन्धानदलस्य गठनं कृतवान्। अन्वेषणदलेन प्रकरणस्य गहनतया अन्वेषणं कृत्वा ५०० पृष्ठानां विस्तृतं आरोपपत्रं निर्मितम्। तस्मिन् १०० तः अधिकानां साक्षिणां वक्तव्यं समाविष्टम् आसीत। अस्य आधारेण अभियोजनपक्षः न्यायालये दृढतया वकालतम् अकरोत् सर्वोच्च न्यायालयेन अस्मिन् संवेदनशील प्रकरणे सर्वकारेण स्वीकृता अन्वेषण प्रक्रिया अपि सन्तोष जनकं मन्यते स्म। एतदतिरिक्तं सर्वकारेण संवेदनशीलतां दर्शयित्वा अज्र्तिायाः परिवाराय २५ लक्षरूप्यकाणां आर्थिक साहाय्यं प्रदत्तम्। मुख्यमन्त्री मृतकन्यायाः बन्धुभिः सह नित्यं सम्पर्कं कुर्वन् आसीत्। अज्र्तिायाः पितरं भ्रातरं चपरिवारस्य पोषणार्थं सर्वकारीयकार्यं दत्तम्।
बन्धुजनानाम् आग्रहेण अधिवक्तृणां अपि त्रिवारं परिवर्तनं कृतम्। अर्थात् तेषां यत् किमपि उक्तं तत् सर्वकारः एव अकरोत न केवलम् एतत्, प्रकरणे कृतस्य प्रबल वकालतया अभियुक्तस्य जमानत याचना प्रतिवारं अङ्गीकृत आसीत्। एतस्याः घटनायाः अनन्तरं केचन जनापुलिस-अनुसन्धानस्य विषये प्रश्नान् उत्थापयन्ति स्म तथा च कदाचित् कथितस्य वी.आइ.पी. आवश्यकता चेत् अस्मिन् प्रकरणे अधिकं दृढं वकालतम् भविष्यति इति अपि सर्वकारेण स्पष्टं कृतम् अस्ति। अज्र्तिायाः न्यायं प्राप्तुं सर्वकारस्य संकल्पः इति मुख्यमन्त्री धामी अवदत्। एतदर्थं न्यायालये अज्र्तिायाः बन्धुजनान् सह नीत्वा प्रबलं वकालतम् अभवत्। फलतः त्रयः अपि अपराधिनः आजीवनकारावासं प्राप्तुं शक्नुवन्ति स्म सः अवदत् यत् आवश्यकता चेत् सर्वकारः दृढतया वकालतम् करिष्यति, अज्र्तिायाःन्यायं प्राप्तुं कोऽपि शिलाखण्डः अविवर्तितः न स्थास्यति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page