
प्रयागराज:। मार्च मासस्य ३१ दिनाङ्के कौशम्बी मण्डलस्य मोहिउद्दीनपुर कोरावनसराय अकिल् इत्यत्र एएAARण् द्वारा चालितस्य अथर्वण गुरुकुलस्य छात्राणां शिक्षकाणां च कृते ‘संस्कृतवर्ण मालायाः वैज्ञानिकता’ इति व्याख्यानं दत्त्वा श्रीसिद्धाथर्वण संशोधन परिषदः निदेशकः अमुल्याचार्य मालवीयः अवदत् यत् संस्कृतवर्णमालायाः उत्पत्तिः संस्कृत वर्णमालायाः उत्पत्तिः अस्य… मुखस्य विभिन्न स्थानानि स्पृशति वायो: स्पन्दनम्। ते कतिपयेभ्यः शब्देभ्यः उत्पद्यन्ते, अत एव कण्ठ-तालु-मूर्धा-आदिस्थानानां सम्यक् वर्णनं व्याकरणग्रन्थेषु प्राप्यते। अस्मिन् अवसरे एसएसए आरसी इत्यस्य निदेशक डॉ. भास्कर मिश्रा एवं अथर्वण गुरुकुलम इत्यस्य प्राचार्य: पंडित बृजबिहारी मिश्रा उपस्थितौ। अमुल्याचार्य मालवीय: छात्राणां बुद्धिपरीक्षां कृत्वा पुरस्कारमपि दत्तवान्।