
नवदेहली। अमेरिकी रक्षामन्त्री पीट् हेग्सेथ् उक्तवान् यत् यदि चीनदेशः ताइवानदेशं बलात् ग्रहीतुं प्रयतते तर्हि भारतप्रशांतक्षेत्रे समग्रविश्वस्य च उपरि अतीव दुष्टः प्रभावः भविष्यति। रायटर्-पत्रिकायाः प्रतिवेदनानुसारं सिङ्गापुरे प्रचलति शाङ्ग्री-ला-संवादे हेग्सेथ् इत्यनेन उक्तं यत् चीनदेशः एशियादेशे शक्तिसन्तुलनं बाधितुं सज्जः अस्ति रक्षामन्त्री चीनदेशस्य विरुद्धं साइबर-आक्रमणानि, तस्य प्रतिवेशिनः भयभीताः, दक्षिणचीन सागरस्य अवैध कब्जाः इत्यादयः गम्भीराः आरोपाः कृतवन्तः। हेग्सेथ् इत्यनेन अपि उक्तं यत् चीनदेशः ताइवानदेशस्य परितः निरन्तरं सैन्यअभ्यासं कुर्वन् अस्ति, यत् प्रमुखाक्रमणस्य सज्जता इव दृश्यते। हेग्सेथ् इत्यनेन उक्तं यत् चीनदेशात् प्राप्तः त्रासः वास्तविकः अस्ति, सः कदापि अग्रे आगन्तुं शक्नोति। सः दावान् अकरोत् यत् चीनस्य उद्देश्यं २०२७ तमवर्ष पर्यन्तं ताइवानदेशं ग्रहीतुं वर्तते।अमेरिका तस्य मित्रराष्ट्राणि च संयुक्तरूपेण चीनस्य आक्रामकतायाः प्रतिकारं करिष्यन्ति। अमेरिकी रक्षामन्त्री उक्तवान् यत् चीनदेशस्य निवारणाय ट्रम्पप्रशासनं व्यापार-रक्षा-मोर्चेषु कार्यं कुर्वन् अस्ति। हेग्सेथः अवदत्-हेग्सेथः अवदत् यत् अमेरिका स्वस्य भारत-प्रशांत-सहयोगिभिः सह निकटतया कार्यं कुर्वती अस्ति तथा च तेषां साहाय्येन अमेरिका अस्मिन् क्षेत्रे अधिकं ध्यानं दातुं शक्नोति। अमेरिकादेशस्य तस्य मित्रराष्ट्रानां च सुरक्षा कल्याणं च परस्परं सम्बद्धम् इति सः अवदत्।अमेरिकी रक्षामन्त्री अवदत् यत् ट्रम्पः यूरोपदेशेभ्यः स्वसुरक्षायाः अधिकं उत्तरदायित्वं स्वीकुर्वन्तु इति वदति, येन अमेरिका भारत-प्रशान्त-देशे अधिकानि संसाधनानि निवेशयितुं शक्नोति। अमेरिकायाः दृढसन्निधितः सर्वेषां लाभः भविष्यति, परन्तु एतत् तदा एव भविष्यति यदा सर्वे मित्रराष्ट्राणि अपि बलवन्तः भविष्यन्ति।राष्ट्रपति ट्रम्पस्य कार्यकाले चीनदेशः ताइवानदेशे आक्रमणं न कृतवान् इति अपि सः स्मरणं कृतवान्, युद्धं न भवेत् इति अपि ट्रम्पस्य उद्देश्यम् अस्ति। अस्मिन् वर्षे शाङ्ग्री-ला-संवादस्य उद्घाटनं प्रâांस-राष्ट्रपतिना इमैनुएल-मैक्रोन्-इत्यनेन कृतम्। एतादृशः अवसरः प्रथमवारं यूरोपीय नेत्रेण प्राप्तःशाङ्ग्री-ला-संवादस्य उद्घाटने स्वभाषणे प्रâांस-राष्ट्रपतिः मैक्रोन् यूरोप-एशिया-देशेभ्यः आह्वानं कृतवान् यत् ते बलात्, दबावेन च स्वप्रभावस्य विस्तारं कर्तुम् इच्छन्ति, तेषां विरुद्धं एकीकृताः भवेयुः सः चीन-रूस-देशयोः नाम न कृतवान्, परन्तु तस्य संकेतः स्पष्टः आसीतमैक्रोन् इत्यनेन उक्तं यत् केचन देशाः विश्वे एतादृशान् क्षेत्रान् निर्मातुम् इच्छन्ति यत्र केवलं ते एव आधिपत्यं कर्तुं शक्नुवन्ति। ते समुद्रद्वीपान् संसाधनान् च गृह्णीयुः, अन्येषां बहिष्कारं कर्तुम् इच्छन्ति च। सः अवदत् यत् एते देशाः यूरोपस्य परितः दक्षिणचीन सागर पर्यन्तं स्वप्रभावं प्रसारयितुम् इच्छन्ति।यदि रूसदेशः युक्रेनदेशे आक्रमणं कृत्वा तस्य भागं ग्रहीतुं शक्नोति तर्हि ताइवानदेशे फिलिपिन्स देशे वा एतादृशं किमपि घटितुं कोऽपि न वारयितुं शक्नोति इति मैक्रोन् चेतवति। सः अपि अवदत् यत् युक्रेनदेशस्य युद्धं दूरस्थं वस्तु इति मन्यते चेत् दोषः भविष्यति, यतः यदि अद्य विश्वं रूसदेशं निवारयितुं असमर्थं भवति तर्हि श्वः अन्ये देशाः अपि तथैव कर्तुं साहसं संग्रहयिष्यन्ति अस्मिन् समये शाङ्ग्री-ला-संवादे चीनस्य रणनीत्यां महत् परिवर्तनं दृष्टम् अस्मिन् सम्मेलने ४७ देशानाम् प्रतिनिधिः भागं गृह्णाति, येषु ४० तः अधिकाः मन्त्रिस्तरीयाः नेतारः सन्ति। परन्तु अस्मिन् समये चीनदेशः स्वस्य रक्षामन्त्री डोङ्ग जुन् न प्रेषितवान् तस्य स्थाने जनमुक्ति सेनायाः राष्ट्रिय रक्षा विश्वविद्यालयस्य प्रतिनिधि मण्डलं प्रेषितम् अस्ति। २०१९ तमे वर्षात् परं प्रथमवारं चीनदेशस्य रक्षामन्त्रीअस्मिन्मञ्चे अदृश्यः अभवत्।