यदा थरूर कोलम्बियादेशं ताडयति स्म तदा तस्य स्वरः ४८ घण्टाभिः अन्तः परिवर्तितः, पाकिस्तानस्य विषये सहानुभूतिवचनं च निवृत्तम्

नवदेहली। वैश्विक स्तरस्य भारतस्य महतीकूटनीतिक विजयःप्राप्ताअस्तितथा चभारतीयप्रतिनिधि मण्डलस्य भागस्य शशिथरूरस्य आक्षेपानन्तरं कोलम्बिया देशः आधिकारिकतया स्वस्य वक्तव्यं निवृत्तः यस्मिन् भारतीयाक्रमणानन्तरं पाकिस्ताने मृत्योः विषये शोकं प्रकटितवान् आसीत्। पूर्वं कोलम्बिया-सर्वकारेण पाकिस्ताने, पोके-देशे च आतज्र्वादीनां निगूढस्थानेषु भारतेन कृतस्य ऑपरेशन सिन्दूर्-इत्यस्य समये मारितानां जनानां विषये निराशा प्रकटिता आसीत् अस्मिन् विषये शशी थरूरः कोलम्बियादेशं गत्वा चिन्ताम्प्रकटितवान्,कोलम्बियासर्वकारस्य प्रतिक्रियायाः विषये निराशां च प्रकटितवान्। भारतीय प्रतिनिधिमण्डलं मिलित्वा कोलम्बियादेशस्य उपविदेशमन्त्रीरोजयोलाण्डा विलाविसेन्सिओ अवदत् यत्, ‘अद्य प्राप्तस्य स्पष्टीकरणस्य आधारेण, अधुना वास्तविकस्थितेः, द्वन्द्वस्य, काश्मीरे किं घटितस्य च विषये अस्माकं समीपे यत् सूचना अस्ति तस्य आधारेण वयं वार्तालापं निरन्तरं कर्तुं शक्नुमः इति वयं विश्वसिमः। कोलम्बिया-सर्वकारस्य हाले प्रतिक्रियायाः विषये वक्तव्यं दत्त्वा काङ्ग्रेस-सांसदः शशि-थरूरः अवदत् यत् उपविदेशमन्त्री अतीव विनयेन उल्लेखितवान् यत् सः यत् वक्तव्यं निवृत्तवान् यस्मिन् विषये अस्माभिः चिन्ता व्यक्ता आसीत् तथा च सः अस्माकं स्थितिं पूर्णतया अवगच्छति, अस्माकं कृते एतत् अतीव मूल्यवान् अस्ति।आतज्र्वादविषये भारतस्य कठोरः स्थितिः गुरुवासरे कोलम्बिया राजधानीयां शशि थरूरः आतज्र्वाद विषये भारतस्य स्थितिविषये विस्तरेण उक्तवान्। अस्मिन् काले सः सिन्दूर-कार्यक्रमस्य विषये सूचनां दत्तवान् पाकिस्तानस्य प्रति शोकं प्रकटयितुं कोलम्बिया-सर्वकारस्य प्रतिक्रियायाः विषये निराशां च प्रकटितवान्। प्रतिनिधि मण्डलस्य भागः आसीत् भाजपा सांसद तेजस्वी सूर्यः अवदत् यत्, थरूरः आतज्र्वाद विषये भारतस्य स्थितिं पुनः उक्तवान् तथा च कोलम्बिया देशस्य प्रतिक्रियायाः विषये निराशां प्रकटितवान्, यत् भारते आतज्र्वादस्य पीडितानां प्रति सहानुभूतिम् अभिव्यक्तुं स्थाने पाकिस्ताने प्राणानां सम्पत्तिनां च हानिः इति विषये शोकं प्रकटितवान्।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 12 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 10 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 11 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 6 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 11 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 9 views

    You cannot copy content of this page