प्रधानमंत्री मोदी १५ प्रमुखपरियोजनानां उद्घाटनं कृत्वा शिलान्यासं कृतवान्

नवदेहली। प्रधानमन्त्री नरेन्द्र मोदी इत्यनेन चन्द्रशेखर कृषि विश्वविद्यालयस्य मञ्चात् ४७,५७४ कोटिरूप्यकाणां परियोजनानां उद्घाटनं कृत्वा शिलान्यासः कृतः। सः नयागञ्जस्थानकात् मेट्रोयानं ध्वजं कृतवान्। विपन्नवर्गस्य बालकाः प्रथमयात्रायाः साक्षिणः अभवन्। एतदतिरिक्तं विविध योजनानां लाभार्थिनः लाभान्विताः अभवन्। प्रधान मन्त्रिणा भारतमाता की जय इति नारेण सम्बोधनस्य आरम्भः कृतः। ततः सः जनसमूहे कन्यायाः हस्ते एकं चित्रं दृष्ट्वा तां आनेतुं प्रार्थितवान्। सः अवदत्, सम्बोधनं लिखतु, अहं पत्रं लिखिष्यामि। सः अवदत्, अद्य कानपुरं पूर्णतया प्रचलति। एप्रिल-मासस्य २४ दिनाङ्के कानपुर-नगरे विकास-कार्यक्रमः भवितुम् अर्हति स्म, परन्तु पहलगाम-आक्रमणकारणात् मया कानपुर-भ्रमणं रद्दं कर्तव्यम् आसीत् पीएम मोदी उक्तवान्, अस्माकं कानपुरपुत्रः शुभम द्विवेदी अपि पहलगामस्य कायरता पूर्वकं आतज्र्वादीनां आक्रमणे बर्बरतायाः शिकारः अभवत्। आशन्यायाः पुत्रीयाः दुःखं, दुःखं, आन्तरिकं क्रोधं च वयं सर्वे अनुभवितुं शक्नुमः। प्रधानमन्त्री नरेन्द्र मोदी अनेकेषां विकासपरियोजनानां शिलान्यासे उद्घाटन कार्यक्रमे भागं गृहीतवान। सः अपि अवदत्, अस्माकं भगिनीनांपुत्रीणां च स एव क्रोधः समग्रः विश्वः ऑपरेशन सिन्दूररूपेण दृष्टः। वयं पाकिस्ताने आतज्र्वादिनःनिगूढ स्थानानि प्रविश्य तान् नाशितवन्तः। युद्धस्य निवारणस्य आग्रहेण पाकिस्तान देशः हारं दातुं बाध्यः अभवत्। अस्मात् स्वातन्त्र्य सङ्घर्ष भूमितः सेनायाः शौर्यं नमामि। मुख्यमन्त्री योगी सर्वकारस्य उपलब्धीनां विषये अद्यतन कार्यक्रमस्य च विषये सूचनां दत्तवान्। ऑपरेशन सिन्दूरस्य अनन्तरं इत्यस्य स्वागतं करोमि। भारतस्य नूतना रक्षा व्यवस्था यथा शत्रुभ्यः उपयुक्तं उत्तरं दत्तवती अस्ति। १० वर्षपूर्वं प्रधान मन्त्रिणा आरब्धस्य प्रयासस्य परिणामः एषः एव। भवतः नेतृत्वे वयं गर्विताः स्मः। देशस्य सुरक्षां प्राधान्यं दत्त्वा देशस्य शत्रून् तेषां अवगमन भाषायां उत्तरं प्राप्यते। पीएम मोदी इत्यस्य मार्गदर्शने भारतीय सेनायाः शौर्यस्य, शौर्यस्य च कारणात् प्रथमं शल्यप्रहारस्य, वायु प्रहारस्य, अधुना च ऑपरेशन सिन्दूरस्य माध्यमेन अद्य सम्पूर्णं विश्वं भारतस्य शक्तिं सामर्थ्यं च उदाहरणरूपेण विचारयति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 12 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 10 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 11 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 6 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 11 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 9 views

    You cannot copy content of this page