
नवदेहली। पीएम मोदी बिहारस्य करकाट्-नगरे ४८,५२० कोटिरूप्यकाणां अधिकमूल्यानां परियोजनानां उद्घाटनानन्तरं सभां सम्बोधितवान्। सम्बोधनसमये सः अवदत् यत् सासारामस्य जनाः भगवतः रामस्य आचाराः, सिद्धान्ताः च जानन्ति। सः अवदत् यत् जीवनं नष्टं भवितुमर्हति किन्तु प्रतिज्ञा न भङ्गणीया…पहलगाम-नगरेघोर-आतज्र्वादी-आक्रमणानन्तरं मया बिहार-भूमौ देशाय प्रतिज्ञा कृता आसीत् यत् आतज्र्वादस्य स्वामिनः निगूढस्थानानि भूमौ ध्वस्तं करिष्यन्ति, तेषां तादृशं दण्डं प्राप्स्यति यस्य कल्पना अपि ते न शक्नुवन्ति। अद्य यदा अहं बिहारम् आगतः तदा अहं प्रतिज्ञां पूर्णं कृतवान्। मोदी स्पष्टतया उक्तवान् यत् ये अस्माकं पाकिस्ताने उपविष्टानां भगिनीनां सिन्दूरं नष्टवन्तः… अस्माकं सेना तेषां निगूढस्थानानि भग्नावशेषरूपेण परिणमयितवन्तः। सः अवदत् यत् भारतस्य कन्यानां सिन्दूरस्य का शक्तिः… पाकिस्तानस्य विश्वस्य च एतत् अपि दृष्टम्! आतज्र्वादिनः पाकिस्तानसेनायाः रक्षणे स्वं सुरक्षितं मन्यन्ते स्म… अस्माकं सैनिकाः तान् एकस्मिन् एव आघातेन जानुभ्यां नीतवन्तः। सः दावान् अकरोत् यत् वयं पाकिस्तानस्य विमानस्थान कानि, तेषां सैन्यनिगूढस्थानानि कतिपयेषु निमेषेषु नष्टवन्तः। अयं नवभारतोऽयं नवभारतस्य बलम्।
पीएम इत्यनेन उक्तं यत् ऑपरेशन सिन्दूर् इत्यस्मिन् अस्माकं बीएसएफ-सङ्घस्य अपूर्वं शौर्यं, अदम्यं साहसं च विश्वेन अपि दृष्टम्। अस्माकं सीमासु नियोजिताः वीराः बीएसएफ-सैनिकाः सुरक्षायाः अभेद्यशिला एव सन्ति। सः अवदत् यत् अस्माकं बीएसएफ-सैनिकानाम् कृते भारतमातुः रक्षणं सर्वोपरि अस्ति। मातृभूमि सेवायाः पवित्रं कर्तव्यं निर्वहन् उपनिरीक्षकः इम्तियाजः १० मे दिनाङ्के सीमायां शहीदः अभवत्। अस्मै बिहारस्य वीरपुत्राय सादरं श्रद्धांजलिम् अर्पयामि। अद्य च अहं बिहार भूमितः पुनः वक्तुम् इच्छामि यत् शत्रुः अवगन्तुं अर्हति यत् भारतस्य यत् बलं सः ऑपरेशन सिन्दूर इत्यत्र दृष्टवान् तत् अस्माकं कूपस्य एकः बाणः एव अस्ति। प्रधानमन्त्रिणा स्पष्टतया उक्तं यत् आतज्र्वाद विरुद्धं भारतस्य युद्धं न स्थगितम्, न च स्थगितम्। यदि पुनः आतज्र्स्य फणः उत्तिष्ठति तर्हि भारतं तस्य छिद्रात् बहिः आकृष्य मर्दयिष्यति। सः अवदत् यत् अस्माकं युद्धं देशस्य प्रत्येकेन शत्रुणा सह अस्ति, भवेत् सः सीमापारं वा देशस्य अन्तः वा। विगतवर्षेषु हिंसा-अशान्ति-प्रसारकान् कथं वयं निर्मूलितवन्तः इति बिहार-जनाः साक्षिणः सन्ति।
रामस्य मार्गः नूतनभारतस्य नीतिः अभवत्-पीएम मोदी इत्यस्य सभा बिहारस्य रोहतासमण्डलस्य विक्रमगञ्जे आसीत्। अस्य मण्डलस्य मुख्यालयः सासारामः अस्ति । सासारामस्य नाम गृहीत्वा पीएम मोदी उक्तवान् यत् ‘तस्य नाम एव रामः अस्ति। रामराज्ये एषः एव मार्गः आसीत्-जीवनं नष्टं भवितुम् अर्हतिपरन्तु प्रतिज्ञा न भग्नव्या। रामस्य मार्गः अधुना नूतनभारतस्य नीतिः अभवत्। सः एतत् अधिकं स्पष्टीकृतवान् यत्-‘पहलगामे आतज्र्वादी आक्रमणम् अभवत्।’ जघन्यस्य आतज्र्वादीनां आक्रमणस्य एकदिनानन्तरं यदा अहं बिहारम् आगतः तदा अहं बिहारभूमितः देशाय प्रतिज्ञां कृतवान् आसीत्।
मया प्रतिज्ञातं आसीत्। बिहारभूमौ मया नेत्रेषु पश्यन् उक्तं यत् आतज्र्स्वामिनां निगूढस्थानानि भूमौ ध्वस्तं भविष्यन्ति। तेषां दण्डः कल्पनीयात् अधिकं भविष्यति। अद्य यदा अहं बिहारम् आगतः तदा अहं प्रतिज्ञां पूर्णं कृत्वा आगतः। एषः नूतनः भारतः, एतत् नूतनभारतस्य बलम् अस्ति।’