शरीफः अवदत्-भारतेन अस्माभिः चिन्तयितुं पूर्वं आक्रमणं कृतम्-पाकिस्तानसेना सज्जतां कुर्वती आसीत्, भारतेन ब्राह्मणं पूर्वं निष्कासितम्

नवदेहली। पाकिस्तानस्य प्रधानमन्त्री शाहबाज शरीफः बुधवासरे अजरबैजानदेशे एकस्मिन् कार्यक्रमे अवदत् यत्तस्य सेना भारतीयाक्रमणेन आश्चर्यचकिता अभवत्। शरीफःअवदत्यत्मई १० दिनाङ्के प्रातःकाले प्रार्थनायाः अनन्तरं तस्य सेना आक्रमणस्य सज्जतां कुर्वती अस्ति, परन्तु ततः पूर्वं भारतेन रावलपिण्डी विमान स्थानक सहितानाम् अनेकेषु पाकिस्तानी-अड्डेषु ब्राहमोस्-क्षेपणा स्त्रेण आक्रमणं कृतम् रावलपिण्डीनगरस्य नूरखानवायु सेना स्थानकं भारतेन लक्षितेषु ११ सैन्यकेन्द्रेषु अन्य तमम् आसीत्। पाकिस्तानी सेनायाः मुख्यालयात् किञ्चित् दूरं स्थिते अस्मिन् वायुसेनास्थानके लॉकहीड् सी-१३० हरक्यूल्स्, इलुशिन् आईएल-७८ इत्यादीनि सैन्यविमानानि सन्ति उपग्रहचित्रेषु न्यूनातिन्यूनं द्वौ सैन्यविमानौ क्षतिग्रस्तौ इति ज्ञातम्। नूरखानस्य अतिरिक्तं भारतेन रफीकी, मुरीद, रहीम यारखान, सुक्कुर, चुनियान् इत्यत्र पाकिस्तानस्य सैन्यकेन्द्रेषु आक्रमणं कृतम्। मीडिया-समाचार-अनुसारं भारतेन पाकिस्तान-वायुसेना-अड्डेषु आक्रमणं कर्तुं सुखोई-३०एमकेआई-विमानात् प्रायः १५ ब्राह्मस्-क्षेपणानि प्रहारितानि आसन्, यस्य पुष्टिः उपग्रह-चित्रैः अपि अभवत् शरीफः पुनः भारतेन सह वार्तालापस्य इच्छां प्रकटितवान् पाकिस्तानस्य प्रधानमन्त्री शाहबाजशरीफः बुधवासरे भारतेन सह वार्तालापं कर्तुं सज्जः इति अवदत्। सः अवदत् यत् द्वयोः देशयोः मिलित्वा काश्मीरः, जलं, आतज्र्वादः इत्यादयः विषयाः समाधातव्याः। अजरबैजान देशस्य लाचिन्नगरेपाकिस्तान-तुर्की-अजरबैजान-त्रिपक्षीय-शिखर सम्मेलने शरीफः एतत्अवदत्।सप्ताहे द्वितीयवारं पाकिस्तानस्य प्रधानमन्त्री भारतेन सह वार्तालापस्य इच्छां प्रकटितवान्। पूर्वं सोमवासरे इरान्-देशस्य भ्रमणकाले भारतेन सह वार्तालापस्य इच्छा अपि उक्तवती आसीत्। शरीफः मई २५ तः ३० पर्यन्तं चतुर्राष्ट्रयात्रायां अस्ति। पूर्वं सः तुर्की-इरान्-देशयोः भ्रमणं कृतवान् अस्ति। अद्य सः ताजिकिस्तान देशं प्राप्स्यति। अत्र सः राजधानी दुशन्बे-नगरे हिम शैलानां विषये अन्तर्राष्ट्रीयसम्मेलने अपि भागं गृह्णीयात्। शरीफः अवदत-अस्माभिः एकत्र उपविश्य शान्तिार्थं वार्तालापः करणीयः शरीफः अजरबैजानदेशस्य लाचिन्-नगरे अवदत्-अस्माभिः एकत्र उपविश्य शान्तिार्थं वार्तालापः करणीयः। केषुचित् विषयेषु तत्कालं ध्यानस्य आवश्यकता वर्तते, एतेषां समाधानं संवादद्वारा कर्तव्यम् अस्ति कश्मीरस्य उल्लेखं कृत्वा सः अवदत् यत् संयुक्तराष्ट्रसङ्घस्य सुरक्षा परिषदः च संकल्पानुसारं काश्मीरी जनानाम् इच्छानुसारं च तस्य समाधानं करणीयम्। परन्तु भारतेन पूर्वमेव स्पष्टं कृतं यत् केवलं झ्दख् इत्यस्य पुनरागमनस्य आतज्र्वादस्य च विषये पाकिस्तानेन सह वार्तालापं करिष्यति। सिन्धुजलसन्धिनिलम्बनस्य विरोधं कृतवान शरीफः अपि अवदत्-यदि भारतं आतज्र्वादस्य विरुद्धं प्रामाणिकतया वार्तालापं कर्तुम् इच्छति तर्हि पाकिस्तानमपि तदर्थं सज्जः अस्ति। भारतेन सह पुनः व्यापारस्य आरम्भस्य इच्छा अपि सः प्रकटितवान।सः पाकिस्तानदेशं विश्वे आतज्र्वादस्य बृहत्तमः शिकारः इति वर्णितवान्। शरीफः अवदत् यत् विगतदशकेषु पाकिस्ताने आतज्र्वादस्य कारणेन ९०,००० जनानां प्राणाः गताः, १५० अरब डॉलरं च नष्टम शरीफः भारतस्य सिन्धुजलसन्धिं स्थगयितुं निर्णयस्य आलोचनां कृत्वा अवदत् यत् भारतेन सिन्धुजलसन्धिं शस्त्राणि स्थापयितुं प्रयत्नः कृतः, या पाकिस्तानस्य २४ कोटिजनानाम् जीवनरेखा अस्ति। कृषि-पेयजल-आदि-आवश्यकतानां कृते पाकिस्तान-देशस्य जनानां कृते एषा सन्धिः अतीव महत्त्वपूर्णा अस्ति। अतीव दुर्भाग्यं यत् भारतेन पाकिस्तानस्य जलस्य आपूर्तिं स्थगयितुं धमकी दत्ता। सः अवदत् यत् अद्यतनजगति पाकिस्तानदेशः भाग्यशाली अस्ति यत् तुर्कीदेशः, अजरबैजानदेशः इत्यादयः मित्राणि विश्वसन्ति। एतयोः देशयोः भारतेन सह अद्यतने तनावे पाकिस्तानस्य समर्थनं कृतम्। भारत-पाकिस्तानयोः मध्ये मध्यस्थतां कर्तुं तुर्कीदेशः सज्जः अस्ति तुर्कीदेशस्य राष्ट्रपतिः एर्दोगान् भारतस्य पाकिस्तानस्य च मध्यस्थतां कर्तुं स्वस्य इच्छां प्रकटितवान्। सः अवदत्-भारत-पाक-युद्धविरामः स्थायिशान्तिरूपेण परिणमति इति आशास्महे। अस्य कृते तुर्कीदेशः सर्वं सम्भवं योगदानं दातुं सज्जः अस्ति। एर्दोगान् अवदत् यत् अस्मिन् क्षेत्रे घटमानाः घटनाः दर्शयन्ति यत् अस्माकं देशानाम् एकतायाः कियत् महत्त्वम् अस्ति। सः अवदत्- पाकिस्तान-भारतयोः मध्ये तनावस्य समाप्त्यर्थं युद्धविरामस्य घोषणा कृता इति वयं प्रसन्नाः स्मः।भारतेन पहलगाम-आक्रमणानन्तरं सिन्धुजलसन्धिः स्थगितवती आसीत् २२ एप्रिल दिनाङ्के काश्मीरस्य पहलगामे ५ आतज्र्वादिनः २६ पर्यटकान् गोलिकाभिः मारितवन्तः। परदिने पीएम नरेन्द्र मोदी इत्यस्य अध्यक्षतायां सभायां भारतेन पाकिस्तानं पाठं पाठयितुं ५ बृहत् निर्णयाः कृताः। अस्मिन् ६५ वर्षीयः सिन्धुजलसन्धिः स्थगितः। अट्टरी चेकपोस्ट बन्द हुआ। वीजाः स्थगिताः, उच्चायुक्ताः अपि निष्कासिताः तदनन्तरं मई ७ दिनाङ्के भारतेन ‘ऑपरेशन सिन्दूर’ इत्यस्य अन्तर्गतं वायुप्रहारेन पाकिस्ताने बहवः आतज्र्वादीनां अड्डाः नष्टाः। द्वयोः देशयोः मध्ये द्वन्द्वः ४ दिवसान् यावत् अचलत्, तदनन्तरं अमेरिकीराष्ट्रपतिः ट्रम्पः १० मे दिनाङ्के सामाजिकमाध्यमस्य पोस्ट् मार्गेण युद्धविरामस्य विषये सूचितवान्। भारत-पाकिस्तानयोः मध्ये सिन्धुजलसन्धिः का अस्तिसिन्धुनदीव्यवस्थायां कुलम् ६ नद्यः सन्ति-सिन्धुः, झेलुम्, चेनबः, रविः, ब्यास्, सतलजः च। तेषां तटे स्थितं क्षेत्रं प्रायः ११.२ लक्षं वर्गकिलोमीटर् मध्ये विस्तृतम् अस्ति। अस्याः भूमिः ४७ प्रतिशतं पाकिस्ताने, ३९ प्रतिशतं भारते, ८ प्रतिशतं चीनदेशे, ६ प्रतिशतं अफगानिस्तान देशे च अस्ति। एतेषु सर्वेषु देशेषु प्रायः ३० कोटिजनाः एतेषु क्षेत्रेषु निवसन्ति। १९४७ तमे वर्षे भारतस्य पाकिस्तानस्य च विभाजनात् पूर्वमपि भारतस्य पञ्जाबस्य पाकिस्तानस्य सिन्धप्रान्तस्य च मध्ये नदीजलस्य साझेदारी विषये विवादः आरब्धः आसीत्। १९४७ तमे वर्षे भारत-पाकिस्तानयोः अभियंतानां मध्ये ‘स्थिर-सम्झौता’ हस्ताक्षरितम्। अस्य अन्तर्गतं पाकिस्तानदेशः मुख्यनहर द्वयात् जलं प्राप्नोति स्म। एषः सम्झौता १९४८ तमे वर्षे मार्चमासस्य ३१ दिनाज्र्पर्यन्तं अभवत्।

१९४८ तमे वर्षे एप्रिल-मासस्य १ दिनाङ्के यदा सम्झौता न प्रवर्तते स्म तदा भारतेन उभयोः नहरयोः जलं स्थगितम् । अस्य कारणात् पाकिस्तानस्य पञ्जाबप्रान्ते १७ लक्ष एकरभूमिषु कृषिः नष्टा अभवत् । पुनर्वार्ताकृते सम्झौते भारतं जलं प्रदातुं सहमतः अभवत् ।

तदनन्तरं १९५१ तः १९६० पर्यन्तं विश्वबैज्र्स्य मध्यस्थतायां भारतस्य पाकिस्तानस्य च मध्ये जलसाझेदारीविषये वार्ता अभवत् तथा च अन्ततः १९६० तमे वर्षे सितम्बर १९ दिनाङ्के कराचीनगरे भारतस्य पीएम नेहरूः पाकिस्तानस्य राष्ट्रपतिः अयूबखानः च मध्ये सम्झौते हस्ताक्षरं कृतम् । एतत् सिन्धुजलसन्धिः इति कथ्यते । पाकिस्तानस्य ९०ज्ञ् कृषिभूमिः अर्थात् ४.७ कोटि एकरक्षेत्रं सिन्धुनदीव्यवस्थातः सिञ्चनार्थं जलं प्राप्नोति । पाकिस्तानस्य राष्ट्रियआयस्य कृषिक्षेत्रस्य भागः २३ज्ञ् अस्ति तथा च ग्राम्यपाकिस्तानीनां ६८ज्ञ् जनानां आजीविकायाः ??व्यवस्था अस्ति । एतादृशे परिस्थितौ सामान्यजनानाम् दुर्दशा अपि च पाकिस्तानस्य दुर्बल-अर्थव्यवस्था अपि दुर्गता भवितुम् अर्हति । पाकिस्तानस्य मङ्गल-तरबेला-जलविद्युत्जलबन्धयोः जलं न प्राप्स्यति। अस्य कारणात् पाकिस्तानस्य विद्युत् उत्पादनं ३०ज्ञ् तः ५०ज्ञ् यावत् न्यूनीकर्तुं शक्यते । अपि च औद्योगिकं उत्पादनं रोजगारं च प्रभावितं भविष्यति। पाकिस्तानस्य ९०ज्ञ् कृषिभूमिः अर्थात् ४.७ कोटि एकरक्षेत्रं सिन्धुनदीव्यवस्थातः सिञ्चनजलं प्राप्नोति । पाकिस्तानस्य राष्ट्रिय-आयस्य २३ज्ञ् भागं कृषिक्षेत्रस्य योगदानं भवति तथा च ६८ज्ञ् ग्रामीण-पाकिस्तान-जनाः तस्मात् आजीविकायाः ??साधनं कुर्वन्ति । एतादृशे परिस्थितौ सामान्यजनानाम् दुर्दशा अपि च पाकिस्तानस्य अर्थव्यवस्था अपि दुर्गता भवितुम् अर्हति । पाकिस्तानस्य मङ्गल-तरबेला-जलविद्युत्जलबन्धयोः जलं न प्राप्स्यति। अनेन पाकिस्तानस्य विद्युत् उत्पादनस्य ३०ज्ञ् तः ५०ज्ञ् यावत् न्यूनता भवितुम् अर्हति । अपि च औद्योगिकं उत्पादनं रोजगारं च प्रभावितं भविष्यति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 4 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page