इजरायल् यमनदेशस्य २ बन्दरगाहेषु आक्रमणं कृतवान्-इजरायलस्य विदेशमन्त्री अवदत्- यदि आक्रमणं न स्थगितम् अस्ति तर्हि वयं तान् हमास इव व्यवहारं करिष्यामः

नवदेहली। इजरायल्-देशः शुक्रवासरे यमन-देशस्य होदेइदा-सलिफ्-बन्दरगाहयोः वायुप्रहारं कृतवान्। इजरायलसेना अवदत् यत् एतेषां उपयोगः शस्त्राणि आनयितुं ग्रहीतुं च क्रियते इति। यमनदेशे हुथी समर्थकटीवीचैनलः अल मसीराह इत्यनेन एतेषां आक्रमणानां पुष्टिः कृता अस्ति।समाचारानुसारं इजरायलसेना एतयोः बन्दरगाहयोः ३० अधिकानि बम्बानि पातितवती। अस्मिन् १ जनः मृतः, ९ जनाः घातिताः च। आक्रमणानन्तरं इजरायल्-देशेन उक्तं यत् यदि हौथी-विद्रोहिणः आक्रमणानि न स्थगयन्ति तर्हि तेषां स्थितिः हमास-हिज्बुल-नेतृणां सदृशी भविष्यति। इजरायल्-देशेन गतवर्षे मोहम्मद-देइफ्, याह्या सिन्वरः, हसन-नस्रल्लाहः च मारिताः। पीएम नेतन्याहू अवदत्-हुथी केवलं प्यादाः एव, इरान् तेषां पृष्ठतः अस्ति इजरायलस्य पीएम बेन्जामिन नेतन्याहू इत्यनेन एतस्य कार्यस्य प्रशंसा कृता। सः अवदत् यत् अस्माकं विमानचालकः हौथी-आतज्र्वादिनः निगूढस्थानद्वयं सफलतया आक्रमितवान्। वयं हुथी-जनानाम् अधिकं क्षतिं करिष्यामः। नेतन्याहू इत्यनेन अपि उक्तं यत् इरान् हौथी-दलस्य पृष्ठतः अस्ति। हौथीः केवलं प्यादा एव सन्ति। तेषां पृष्ठतः शक्तिः, या तेषां समर्थनं, निर्देशनं च करोति, सा इरान् अस्ति। कात्जः अवदत्-हुथीजनाः नस्रल्लाहस्य समानं भाग्यं प्राप्नुयुः। इजरायलस्य रक्षामन्त्री इजरायल् कात्ज् इत्यनेन उक्तं यत् यदि हौथीविद्रोहिणः इजरायल्-देशे क्षेपणास्त्र-आक्रमणं निरन्तरं कुर्वन्ति तर्हि तेषां नेतारणाम् च गम्भीरपरिणामानां सामना कर्तव्यः भविष्यति।सः अवदत् यत् इजरायलसेना यथा हमास-सङ्घस्य मोहम्मद-देइफ्, याह्या सिन्वर-हसन-नस्रल्लाह-योः कृते कृतवती, तथैव यमन-देशे अब्दुल-मलिक-अल्-हौथी-इत्यस्य विषये अपि तथैव भविष्यति।२०२३ तमस्य वर्षस्य अक्टोबर्-मासे गाजा-देशे इजरायल्-देशेन आक्रमणस्य अनन्तरं हौथी-विद्रोहिणः प्यालेस्टिनी-देशस्य समर्थनं कृतवन्तः ।ते लालसागरे इजरायल्-देशस्य इजरायल-समर्थक-देशानां जहाजानां च उपरि आक्रमणं कुर्वन्ति स्महौथीविद्रोहिणः बैलिस्टिकक्षेपणास्त्रैः आक्रमणं कृतवन्तः अलजजीरा-संस्थायाः अनुसारं मार्चमासे गाजादेशे युद्धविरामस्य भङ्गात् आरभ्य हौथीविद्रोहिणः इजरायल्-देशं प्रति न्यूनातिन्यूनं ३४ क्षेपणास्त्राणि, ड्रोन्-यानानि च प्रहारितवन्तः। ततः पूर्वं हौथीविद्रोहिणः इजरायलस्य व्यस्ततमविमानस्थानकं बेन् गुरियन् अन्तर्राष्ट्रीय विमान स्थानकं मई ४ दिनाङ्के बैलिस्टिक क्षेपणास्त्रेण आक्रमणं कृतवन्तः।
क्षेपणास्त्रेण विमानस्थानकपरिसरस्य एकस्य मार्गस्य, एकस्य वाहनस्य च क्षतिः अभवत्। इजरायलसेना स्वीकृतवती यत् तेषां रक्षाव्यवस्था एतत् क्षेपणास्त्रं निवारयितुं असफलम् अभवत्। परदिने एव इजरायलसेना यमनदेशे हुथीविद्रोहिणः नियन्त्रितस्य हुदैदा-नगरस्य बन्दरगाहनगरे बहुधा बमप्रहारं कृतवती सेनायाः अनुसारं इजरायलस्य वायुसेनायाः २० युद्ध विमानानि अस्मिन् आक्रमणे भागं गृहीतवन्त। एतदर्थं विमानानि २००० किमी.इजरायलस्ययुद्धविमानाःन्यूनातिन्यूनं ५० लक्ष्येषु बम्बं पातितवन्तः।
तदा इजरायल्-देशः उक्तवान् आसीत् यत् इदानीं प्रत्येकं क्षेपणास्त्र-आक्रमणस्य प्रतिक्रियां वायु-प्रहारेन करिष्यति इति । परन्तु शुक्रवासरे अयं आक्रमणः अमेरिका-हौथी-सम्झौतेः अनन्तरं इजरायल्-देशस्य प्रथमः आक्रमणः अस्ति । ट्रम्पः हौथी-विद्रोहैः सह सम्झौतां कृतवान्, इजरायल्-देशं बहिः कृतवान्

ट्रम्पः अमेरिकादेशस्य राष्ट्रपतिः अभवत् ततः परं हुथीविद्रोहिणः विरुद्धं ‘रफ राइडर’ इति अभियानं आरब्धम् । अस्मिन् अमेरिकीसैनिकाः १००० तः अधिकेषु हुथी-अड्डेषु क्षेपणास्त्रैः, ड्रोन्-इत्यनेन च आक्रमणं कृतवन्तः ।

अस्मिन् शतशः हुथी-योद्धाः, बहवः बृहत्-हौथी-नेतारः च मारिताः, येषु क्षेपणास्त्र-ड्रोन्-कार्यक्रमस्य वरिष्ठनेतारः अपि आसन् ।

तदनन्तरं अस्मिन् वर्षे मे-मासस्य ६ दिनाङ्के अमेरिका-देशस्य हुथी-विद्रोहिणां च मध्ये सम्झौता अभवत् । यस्मिन् उभयपक्षेण परस्परं न आक्रमणं कर्तुं सहमतिः कृता अस्ति। परन्तु हौथीविद्रोहिणः इजरायलविरुद्धं आक्रमणं निरन्तरं करिष्यन्ति इति स्पष्टं कृतवन्तः।

  • editor

    Related Posts

    चीनदेशेन अमेरिकादेशं प्रहारयितुं समर्थाः क्षेपणास्त्राः दर्शिताः-राष्ट्रपतिः जिनपिंग विजयदिवसस्य परेड-समारोहे माओ-सदृशवेषेण आगतः; उक्त-वयं न बिभेमः

    नवदेहली। द्वितीयविश्वयुद्धे जापानदेशस्य पराजयस्य ८० वर्षाणि पूर्णानि इति बुधवासरे चीनदेशे विजय दिवसस्य परेडः आचरितः। राष्ट्रपतिः शी जिनपिङ्ग् राजधानी बीजिंगनगरस्य तियानमेन् स्क्वेर् इत्यत्र परेडस्य सलामीं कृतवान्। जिनपिङ्गस्य भाषणस्य अनन्तरं सैन्यपरेडः आयोजितः।जिनपिङ्ग्…

    अमेरिकायाः अप्रसन्नतां उपेक्ष्य, भारतं रूसदेशात् अधिकानि एस-४००-वाहनानि क्रयं करिष्यति, रक्षाकवचं सुदृढं भविष्यति

    नवदेहली। यदा एकतः अमेरिका भारतेन सह दुःखिता अस्ति यतोहि भारतं रूसदेशात् अधिकानि शस्त्राणि क्रीणाति… अपरतः देशद्वयस्य मैत्रीयां अधिकानि सम्झौतानि दृश्यन्ते। सिन्दूर-कार्यक्रमे भारतस्य कवचं जातम् अधिकानि एस-४०० क्षेपणा स्त्राणि रूसदेशात् क्रियन्ते।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    • By editor
    • September 3, 2025
    • 3 views
    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    • By editor
    • September 3, 2025
    • 4 views
    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    पाकिस्तान-अफगानिस्तान-बाङ्गलादेशतः २०२४ पर्यन्तं आगच्छन्तः अल्पसंख्यकाः भारते एव तिष्ठितुं शक्नुवन्ति

    • By editor
    • September 3, 2025
    • 3 views
    पाकिस्तान-अफगानिस्तान-बाङ्गलादेशतः २०२४ पर्यन्तं आगच्छन्तः अल्पसंख्यकाः भारते एव तिष्ठितुं शक्नुवन्ति

    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी सभां कृत्वा अवदत्-‘हरिद्वार कुंभः दिव्यः भव्यश्च भविष्यति’

    • By editor
    • September 3, 2025
    • 3 views
    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी सभां कृत्वा अवदत्-‘हरिद्वार कुंभः दिव्यः भव्यश्च भविष्यति’

    प्रयागराजे भाजपा महिलामोर्चा कार्यकतृभि: राहुलगान्धीविरुद्धं प्रदर्शनं आकारितं

    • By editor
    • September 3, 2025
    • 4 views
    प्रयागराजे भाजपा महिलामोर्चा कार्यकतृभि: राहुलगान्धीविरुद्धं प्रदर्शनं आकारितं

    चमोलीनगरे अत्यधिकवृष्टिः-पिंडर-अलकनंदानद्याः प्लावनं, अलर्ट निर्गत:, थराली त्रीणि विद्यालयानि जलं प्रविष्टम्

    • By editor
    • September 3, 2025
    • 4 views
    चमोलीनगरे अत्यधिकवृष्टिः-पिंडर-अलकनंदानद्याः प्लावनं, अलर्ट निर्गत:, थराली त्रीणि विद्यालयानि जलं प्रविष्टम्

    You cannot copy content of this page