ट्रम्पः पुनः परिवर्त्य अवदत्-अहं भारत-पाक-परमाणुयुद्धं स्थगितवान्-तस्य श्रेयः मया न प्राप्तः; ७ दिवसेषु ६ वारं युद्धविरामविषये वक्तव्यं दत्तवान्

नवदेहली। अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रम्पः पुनः दावान् कृतवान् यत् भारत-पाकिस्तानयोः युद्धस्य निवारणे सः प्रमुखा भूमिकां निर्वहति स्म। सः अवदत् यत् द्वयोः देशयोः मध्ये तनावः एतावत् वर्धितः यत् ते परमाणुयुद्धस्य अतीव समीपं गतवन्तः। शुक्रवासरेफॉक्सन्यूजइत्यस्यसाक्षात्कारे ट्रम्पः एतानि वचनानि अवदत्। सः अवदत् यत् स्थितिः अतीव गम्भीरा अभवत्। अग्रिमः सोपानः किं स्यात्, भवन्तः जानन्ति..परमाणुयुद्ध इत्यर्थः विदेशनीतेः सफलता विषये ट्रम्पः अवदत् यत् भारत-पाकिस्तान-युद्धस्य निवारणं तस्य बृहत्तमेषु सफलतासु अन्यतमम् अस्ति। तथापि तस्य श्रेयः न प्राप्तः। ट्रम्पःअवदत्–अहंशान्तिंकृते व्यापारस्यउपयोगंकरोमियुद्धस्य निवारणस्य विनिमयरूपेण उभयोः देशयोः व्यापारं कर्तुं प्रस्तावः कृतः इति ट्रम्पः अवदत्। अधुना अहं लेखानां निराकरणाय, शान्ति स्थापनाय च व्यापारस्य उपयोगं करोमि। भारत-पाकिस्तान-देशयोः युद्ध विरामस्य सहमतिः अभवत् सामान्य बुद्धि युक्तं, विवेकपूर्णं निर्णयं कृत्वा द्वयोः देशयोः अभिनन्दनं करोमि। भारतस्य पाकिस्तानस्य च दृढनेतृत्वेन अहं बहु गर्वितः अस्मि, येन वर्तमानस्य तनावस्य निवारणस्य समयः अधुना एव इति निर्णयं कर्तुं बलं, बुद्धिः, साहसं च दर्शितम्। एतेन तनावेन कोटिकोटिजनानाम् मृत्युः, विनाशः च भवितुम् अर्हति स्म। मया परमाणु युद्धं निवारितम्। अमेरिकादेशः द्वयोः देशयोः मध्ये युद्धविरामं कर्तुं साहाय्यं कृतवती अस्ति। अयं युद्धविरामः स्थायि रूपेण भविष्यति इति मम विश्वासः अस्ति। उभय देशेषु बहु परमाणुशस्त्राणि सन्ति, एतेन भयंकरं परमाणु युद्धं भवितुम् अर्हति स्म। मया द्वयोः देशयोः युद्धविरामस्य मध्यस्थतां कर्तुं बहुधा व्यापारस्य उपयोगः कृतः। मम बृहत्तमः स्वप्नः शान्तिस्थापनम् अस्ति। अहं एकतां इच्छामि, न तु विभागः। अहं द्वयोः देशयोः मध्ये मध्यस्थतां न कृतवान्, परन्तु मया साहाय्यं कृतम् । अहं न वदामि यत् अहम् एतत् कृतवान्, परन्तु गतसप्ताहे भारत-पाकिस्तानयोः मध्ये यत् किमपि घटितं तत् मया तस्य निराकरणाय साहाय्यं कृतम् इति निश्चितम् । अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः शुक्रवासरे फॉक्स न्यूज इत्यत्र दावान् अकरोत् यत् भारतं अमेरिकनवस्तूनाम् उपरि शुल्कं शतप्रतिशतम् न्यूनीकर्तुं सज्जः अस्ति। ट्रम्पः अवदत्- भारत-अमेरिका-योः मध्ये व्यापारसौदाः भवितुं गच्छति। ते तस्मिन् त्वरितम् न गच्छन्ति।ट्रम्पः अवदत्- १५० देशाः अमेरिकादेशेन सह व्यवहारं कर्तुम् इच्छन्ति, दक्षिणकोरिया अपि व्यवहारं कर्तुम् इच्छति। सर्वैः सह व्यवहारं कर्तुं न शक्नुमः।ट्रम्पः व्यापारसौदानां सीमां निर्धारयितुं अपि चर्चां कृतवान्। ट्रम्पः पुनः भारतं विश्वस्य सर्वाधिकशुल्कं युक्तेषु देशेषु अन्यतमम् इति वर्णितवान् । सः अवदत् यत् भारते व्यापारः कर्तुं प्रायः असम्भवः, परन्तु भारतं अमेरिकायाः कृते शुल्कं हर्तुं सज्जः अस्ति। पूर्वं ट्रम्पः मे १४ दिनाङ्के अपि एतादृशं दावान् कृतवान् आसीत् ट्रम्पः उक्तवान् आसीत्- अस्य प्रतिक्रियारूपेण भारतस्य विदेशमन्त्री एस जयशज्र्रः उक्तवान् यत् द्वयोः देशयोः मध्ये व्यापारचर्चा प्रचलति। तथापि यावत् सर्वं निर्णयं न भवति तावत् किमपि वक्तुं न शक्यते ।

  • editor

    Related Posts

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    आनन्द शुक्ल:। अमेरिकादेशेन सह व्यापारवार्तायां स्थगितस्य शुल्कविवादस्य च मध्ये प्रधानमन्त्रिणः नरेन्द्र मोदी महाभागस्यजापानयात्रा न केवलं द्वयोः देशयोः मैत्रीं सुदृढं करोति अपितु नूतनावकाशानां युगस्य आरम्भं करोति। प्रधान मन्त्रिणः नरेन्द्रमोदीयाः जापानदेशे गायत्रीमन्त्रेण,…

    चीनदेशे पाकिस्तानस्य प्रधानमंत्री इत्यस्य सम्मुखे पहलगाम-आक्रमणस्य निन्दा-एससीओ-सदस्यः अवदत्-आतंकवादिनः दण्डयितुं आवश्यकम्

    नवदेहली। चीनदेशे एससीओ शिखरसम्मेलनस्य द्वितीय दिने भारतेन महती सफलता प्राप्ता। अत्र पाकिस्तानस्य पीएम शाहबाजशरीफस्य उपस्थितौ पहलगाम-आक्रमणस्य निन्दा कृता।अपराधिनः, आयोजकाः, तेषां समर्थनं कृतवन्तः च दण्डः आवश्यकः इति एससीओ-घोषणायां उक्तम्। अस्मिन् वर्षे…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 5 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 5 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 5 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 5 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 5 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 5 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page