
प्रयागराज:। वार्ताहर:। विश्वप्रसिद्धं संगमक्षेत्रं वर्षभरि दिव्यं भव्यं च तिष्ठति। आस्तिकानां कृते अयं पवित्रः क्षेत्रः माघमेला अथवा महाकुम्भस्य समाप्तेः अनन्तरं पुनः निर्जनः न तिष्ठति, अपितु रङ्गिणीप्रकाशैः प्रकाशितःआकर्षकः चभविष्यति।दूरतःदूरतः स्नानार्थम् आगच्छन्तः भक्ताः सदैव ताः सुविधाः उपलभ्यन्ते ये जनवरी-फरवरी मासेषु मेले उपलभ्यन्ते। संगम-नगरस्य कृते गोल्फ-शकटाः, शटल-बस्-यानानि अपि चाल्यन्ते। स्वच्छतायाः निर्वाहार्थं पञ्चशतानि कर्मचारिणः नियुक्ताः भविष्यन्ति। शुक्रवासरे लखनऊ नगरे आयोजितायां शिखरसमित्याः सभायां तस्य अनुमोदनं कृतम् अस्ति। वर्षभरि संगमे सुविधानां प्रस्तावः प्रस्तुतवान्। कथितं यत् केचन धार्मिक स्थानानि सन्ति येषां कार्यं महाकुंभात् पूर्वं न सम्पन्नम् आसीत्। मुख्यसचिवः तत् शीघ्रं सम्पन्नं कर्तुं निर्देशं दत्तवान्। येषां कार्याणां कृते बजटं वर्धितम् अस्ति तेषां विषये चर्चा अभवत्। मेलापश्चात् संगम-नगरे स्नानार्थम् आगच्छन्तीनां भक्तानां समस्यानां मनसि कृत्वा वर्षभरि सुविधाः प्रदातुं निर्णयः कृतः। तदर्थं संगम क्षेत्रस्य कृते पञ्चशतं स्वच्छता कार्यकर्तृणां नियोजनं अनुमोदितम्। संगमं विहाय समीपस्थानां घाटानां, बांधस्य, परेडस्य च शुद्धिः को करिष्यति। एतेन सह पञ्च शटलबसाः २० गोल्फकाट् च चालयितुं, चेकरप्लेट्, प्रकाशः, जलस्य एटीएम, शौचालयः, परिवर्तनकक्षः, रात्रौ आश्रयः, पार्किङ्गं च इत्यादीनि सुविधानि वर्षे पूर्णे उपलभ्यन्ते। मार्चमासात् सङ्गमक्षेत्रं निर्जनं भवति । परितः कचराणां राशी अस्ति। शौचालयः, पेयजलं, परिवर्तनकक्षं, प्रकाशः इत्यादीनि मूलभूतसुविधाभ्यः भक्ताः वंचिताः भवन्ति। अनेन स्त्रियाः अधिकाः समस्याः भवन्ति। एतस्याः समस्यायाः निवारणाय दैनिक जागरणेन १५ एप्रिलतः ”संगम की व्याथा” इति अभियानं चालितम् ।समाजस्य सन्ताः प्रख्याताः जनाः च तस्य भागः अभवन्। तस्य संज्ञानं गृहीत्वा प्रयागराज मेला प्राधिकरणेन चलशौचालयस्य, परिवर्तनकक्षस्य च व्यवस्था कृता। मेयर गणेश केसरवाणी घाटे स्थित्वा सफाईं कृतवान्। नगरनिगमेन चलशौचालयस्य, परिवर्तन कक्षस्य, पेयजलस्य च व्यवस्था कृता। तेन सह प्रयागराज मेला प्राधिकरणस्य अधिकारिभ्यः नियमित रूपेण पर्यवेक्षणं कर्तुं निर्देशः दत्तः। सङ्गम क्षेत्रे स्वच्छता, शौचालयः, पेयजलं, परिवर्तन कक्षं, चेकर प्लेट्, प्रकाशः, पार्किङ्गं, रात्रौ आश्रयः इत्यादयः सुविधाः वर्षभरि उपलभ्यन्ते। एपेक्स समित्याः सभायां तस्य अनुमोदनं कृतम् अस्ति। अस्य निविदां प्रक्रिया शीघ्रमेव सम्पन्नं भविष्यति, भक्तानां कृते सुविधाः प्रदत्ताः भविष्यन्ति।