अस्माभिः मिथ्यासूचनानाम् अपि विरुद्धं युद्धं कर्तुं शिक्षितव्यम्, अन्तर्जाल माध्यमानां उत्तरदायित्वं करणीयम्

अद्यतनस्य अज्र्ीयजगति एषा पुरातनवाक्यम् अधिकं समीचीनं सिद्धं भवति यत् ‘युद्धे प्रथमं सत्यमेव वधं भवति’ इति। अधुना न केवलं सीमासु युद्धानि भवन्ति, अपितु व्हाट्सएप्प, यूट्यूब, फेसबुक, इन्स्टाग्राम, एक्स इत्यादिषु अन्येषु बह्वीषु डिजिटलमाध्यममञ्चेषु अपि युद्धानि भवन्ति।असत्यसूचना न केवलं जनान् भ्रमितं करोति, अपितु अन्तर्राष्ट्रीयस्तरस्य देशस्य प्रतिबिम्बं अपि कलज्र्यति। अद्यत्वे पाकिस्तानस्य मिथ्या सूचनाकारणात् विश्वे सर्वत्र उपहासः क्रियते सिन्दूर-कार्यक्रमस्य समये यदा भारत-पाकिस्तानयोः मध्ये क्षेपणास्त्र-प्रहाराः, ड्रोन्-आक्रमणाः च भवन्ति स्म, तदा बहवः मिथ्यावार्ताः अपि तीव्रगत्या प्रसृताः आसन् । भारतेन सुनियोजितप्रचारस्य सामना कर्तव्यः आसीत्। अस्मिन् काले बहवः डीप्फेक्-वीडियो वायरल् अभवन्, ये सर्वथा मिथ्याः आसन्। एतेषु बहवः एआइ-जनितानि नकली-वीडियानि आसन्। सर्वकारेण सह सामान्यजागरूकाः भारतीय नागरिकाः अपि एतान् नकली-वीडियो-फोटो-अङ्गीकारं कर्तुं प्रवृत्ताः आसन्।पाकिस्तानदेशेन मिथ्यानि, सर्वथा हास्यास्पदानि च नकलीसूचनाः वर्षिताः आसन्। इदानीं अपि एषा प्रवृत्तिः निरन्तरं वर्तते। पाकिस्तान समर्थित हन्डलाः, तेषां टीवीचैनलाः अपि भारतीय वायुसेना स्थानकानि नष्टानि, एस-४०० रक्षा व्यवस्था च नष्टानि इति दावान् कृतवन्तः। एतासां नकलीवार्तानां प्रसारणस्य उद्देश्यं भारतस्य जनानां मध्ये आतज्र्ः, अविश्वासः, भ्रमः च प्रसारयितुं आसीत् । साधु तत् आसीत् यत् पीआईबी फैक्ट् चेक इत्यादयः सर्वकारीयसंस्थाः शीघ्रं कार्यवाही कृत्वा एतान् प्रतिवेदनान् खण्डितवन्तः। न केवलं भारते, अपितु समस्तविश्वस्य युद्धकाले दुर्सूचनानां दीर्घः इतिहासः अस्ति। द्वितीयविश्वयुद्धे हिटलरस्य नाजी सर्वकारेण चलच्चित्रैः रेडियोद्वारा च प्रचारः प्रसारितः, मित्रराष्ट्राः तु नकली टज्र्ैः, नकली योजनाभिः च शत्रुं भ्रमितवन्तः। २०२२ तमे वर्षे रूस-युक्रेन-युद्धस्य समये डीप्फेक्-वीडियो-मध्ये युक्रेन-राष्ट्रपतिः वोलोडिमिर्-जेलेन्स्की-इत्यनेन आत्म समर्पणस्य घोषणां दृश्यते स्म। एषः मिथ्या-वीडियो फेसबुक्-मध्ये अपलोड् कृतः, अल्पे काले कोटि-कोटि-वारं च दृष्टः। फोटोशॉप्, एआइ इत्यादीनां साहाय्येन निर्मितानाम् नकली सूचनानां विरुद्धं युद्धं कर्तुं सामूहिकरण नीत्याः आवश्यकता वर्तते, यस्मिन् सर्वकारस्य, अन्तर्जालमाध्यममञ्चानां, मीडिया संस्थानां, नागरिकानां च सर्वेषां भूमिका भवति। तत्क्षणं नकलीवार्तानां खण्डनार्थं द्रुत प्रतिक्रिया-एककानि निर्मातव्यानि, नियमित-प्रेस-समारोहद्वारा सूचनानां पारदर्शिता सुनिश्चित्य च सर्वकारेण। यदि आवश्यकं भवति तर्हि युद्धकाले अन्तर्जाल माध्यमेषु निगरानीयता वर्धयन्तु तथा प्रचारप्रसारं कुर्वन्तः अन्तर्जाल माध्यम लेखाः बन्दं कुर्वन्तु। ऑपरेशन सिन्दूर इत्यस्य समये एतादृशाः केचन खाताः अपि बन्दाः अभवन्, येषु अभिव्यक्तिस्वातन्त्र्यस्य कथितस्य उल्लङ्घनस्य विषये अनावश्यकः कोलाहलः अभवत् ।

अन्तर्जालमाध्यममञ्चेषु गहनानां, मिथ्यासामग्रीणां च पहिचानाय, निष्कासनार्थं च एआइ-आधारितप्रणाल्याः विकासः करणीयः । अस्य कृते तेषां उत्तरदायित्वं करणीयम्, येन ते नकली-पोस्ट्, विडियो इत्यादीन् ‘तथ्य-परीक्षणम्’ इति लेबलैः चिह्नितवन्तः, तेषां प्रवेशं अवरुद्धयन्ति च। बॉट्-नकली-खातानां निरीक्षणस्य, आवश्यक-कार्याणां च दायित्वं अन्तर्जाल-माध्यम-मञ्चेषु स्थापनीयम् ।

मीडियासमूहाः अपि स्वस्य प्रतिवेदने द्विवारं परीक्षणस्य सत्यापनस्य च व्यवस्थां कुर्वन्तु। पत्रकाराः विपरीतप्रतिबिम्बसन्धानं, मुक्तस्रोतगुप्तचरं च इत्यादिषु डिजिटलसत्यापनसाधनेषु प्रशिक्षिताः भवेयुः । एतदतिरिक्तं मीडियासंस्थाः अपि जनसमूहं जागरूकं कर्तुं सक्रियताम् आचरन्ति, यतः सामान्यजनाः नकली-वीडियो-पोस्ट्-इत्यादीन् सत्यं मन्य भ्रमिताः भवन्ति ।. नागरिकाः अपि वार्तां साझां कर्तुं पूर्वं सत्यापनं कुर्वन्तु। ते विश्वसनीयतथ्यपरीक्षणमञ्चानां अनुसरणं कुर्वन्तु। विद्यालयेषु महाविद्यालयेषु च सूचनासाक्षरतायाः प्रचारः करणीयः, येन युवानां पीढी दुर्सूचनानां विरुद्धं सजगः एव तिष्ठति। अस्माभिः एतादृशी शैली अपि विकसितव्या यत्र वार्तानां शीघ्रं प्रसारणात् समीचीनवार्तासाझेदारी अधिका महत्त्वपूर्णा भवति।

युद्धस्य नीहारे नकलीसूचना भ्रमं जनयितुं शक्नोति, परन्तु युद्धनिवेदनं अतीव उत्तरदायित्वपूर्वकं कर्तव्यं भवति, यतः नागरिकेभ्यः द्वन्द्वस्य गलतचित्रं प्राप्तुं जोखिमः अस्ति यदा एतत् भवति तदा तेषां चिन्ता, आतज्र्ः च वर्धते । भारतीयटीवीचैनलेषु अपि सावधानता भवितुमर्हति, यतः तेषां गलत्, अतिशयोक्तिपूर्णवार्ताः विश्वे भारतस्य विषये गलत् धारणाम् उत्पन्नं कर्तुं शक्नुवन्ति।

अस्माकं टीवी-चैनलेषु मिथ्यासूचनानां विरुद्धं युद्धं कर्तव्यं भविष्यति, परन्तु जगति भ्रमः प्रसारयति इति किमपि कर्तुं परिहारः करणीयः भविष्यति। सिन्दूर-कार्यक्रमः आतज्र्वादीनां आधाराणां विनाशार्थं आसीत्, न तु समीपस्थं देशं ग्रहीतुं । नागरिकानां क्षतिं न्यूनीकर्तुं वयं अतीव सावधानीपूर्वकं युद्धं कुर्वन्तः आसन् । भविष्येषु युद्धेषु अस्माभिः दुर्सूचनानां विरुद्धं युद्धं कर्तुं सज्जाः भवितुमर्हन्ति । डॉ. ए.पी.जे. यदि वयं सर्वे नागरिकाः सजगाः भूत्वा सत्यं प्राथमिकताम् अददामः तर्हि कोऽपि परिमाणः दुर्सूचना अस्मान् पटरीतः पातुं न शक्नोति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page