राजस्थाने ९०० तः अधिकाः बाङ्गलादेशीयाः-रोहिंग्या-जनाः गृहीताः-अवैधरूपेण निवसन्तः जनाः स्वस्य निवासस्य प्रमाणपत्रं अपि निर्मितवन्तः

नवदेहली। बाङ्गलादेशात् रोहिंग्यादेशात् च आगच्छन्तः जनानां (घुसपैठिनः) धोखाधड़ी गृहीता अस्ति। एतेषां जनानां राजस्थानस्य मूलनिवासीत्वस्य प्रमाणपत्राणि अपि निर्मिताः सन्ति। तेभ्यः एतादृशाः दस्तावेजाः बहुसंख्येन प्राप्ताः सन्ति। एते दस्तावेजाः गलत् प्रकारेण निर्मिताः सन्ति। एतादृशाः सहस्राधिकाः बाङ्गला-रोहिङ्ग्या-जनाः गृहीताः सन्ति । राज्यस्य विभिन्नेषु मण्डलेषु २४ भिन्न-भिन्न-आश्रयगृहेषु तेषां स्थापनं कृतम् अस्ति। ते विशेषविमानेन पश्चिम बङ्गदेशं प्रति प्रेषिताः भविष्यन्ति। ततः ते बाङ्गलादेशं, म्यान्मारदेशं च प्रेषिताः भविष्यन्ति। राजस्थाने अवैधरूपेण निवसन्तः एतादृशाः १४८ जनाः १५ मई दिनाङ्के पश्चिमबङ्गदेशं प्रेषिताः। राजस्थान पुलिसः जिलाप्रशासनश्च स्वस्व क्षेत्रे निवसतां बाङ्गलादेशिनां पहिचानं कृत्वा मण्डलस्य निरोधकेन्द्रे स्थानान्तरितवान्। निरुद्धानां जनानां भारत देशीयत्वस्य वैधप्रमाणपत्रं न ज्ञातम्। यदि स्रोतांसि विश्वासः कर्तव्यः तर्हि तेभ्यः प्राप्ताः सर्वे प्रमाणपत्राणि नकली एव सन्ति। एते दस्तावेजाः कस्य सहमतिपूर्वकं निर्मिताः इति ज्ञातुं अन्वेषणं प्रचलति अपरपक्षे एकदिनद्वयेन वा केचन अधिकाः जनान् प्रेषयितुं सज्जता कृता अस्ति। ते पश्चिमबङ्गात् सीमासुरक्षा बलेन स्वदेशं प्रेषिताः भविष्यन्ति। बाङ्गलादेशात् म्यान्मारदेशात् च अवैधरूपेण आगतः एप्रिल-मासस्य ३० दिनाङ्के राजस्थानसर्वकारेण बाङ्गलादेशी यानां रोहिङ्ग्यानां च विरुद्धं विशेषाभियानम् आरब्धम्। तदनन्तरं मण्डलेषु कार्यदलस्य निर्माणं जातम् । तस्य कार्यं यत्र मजदूराः प्राप्यन्ते स्म तेषु स्थानेषु अन्वेषणं, दस्तावेजानां परीक्षणं च आसीत्। तदनन्तरं पुलिसदलेन ज्ञातं यत् बाङ्गलादेशात्, म्यान्मारदेशात् च अवैधरूपेण बहुसंख्याकाः जनाः आगताः। तेषु स्त्रियाः संख्या अधिका आसीत्, पुरुषाणां संख्या न्यूना आसीत्अवैधरूपेण सीमां लङ्घितानां महिलानां गृहेषु कार्यं कुर्वन्तः दृश्यन्ते स्म। एतेषां अतिरिक्तं पुरुषाः स्क्रैपव्यापारिणः, खानिश्रमिकाः, इष्टकाभट्टेषु मजदूराः, कचराग्राहकाः वा बेल्दारी इत्यादीनि कार्याणि कुर्वन्ति स्म । एतेषु केषाञ्चन निरुद्धानां जनानां अपराधवृत्तान्ताः अपि प्रकाशं प्राप्तवन्तः। राजस्थाने सर्वाधिकसंख्याकाः बाङ्गलादेशिनः सीकरमण्डले एव दृश्यन्ते स्म। राजस्थान पुलिस मुख्यालयेन एतेषां जनानां निरोधस्य कार्यं सर्वेभ्यः जिला पुलिसेभ्यः दत्तम् आसीत्। सीकरमण्डले सर्वाधिकं निरोधाः अभवन्। अत्र पुलिसैः ३९४ बाङ्गलादेशिनः रोहिङ्ग्याः च निरुद्धा। एतेषु ३४१ बालकाः, २८४ महिलाः, ३७६ पुरुषाः च सन्ति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page