अहं स्वदायित्वं सम्यक् निर्वहितुं प्रयत्नेन प्रयतस्ये इति ओवैसी सर्वेषु दल प्रतिनिधि मण्डलेषु अवदत्

एआईएमआईएम-प्रमुखः असदुद्दीन ओवैसीः सीमापार-आतज्र्वादस्य, ऑपरेशन-सिन्दूर-विरुद्धं भारतस्य निरन्तरं युद्धं प्रदर्शयितुं प्रमुखसाझेदारदेशानां भ्रमणं कुर्वतः प्रतिनिधिमण्डलस्य सदस्यत्वेन नामाज्र्नं कृत्वा महत् वक्तव्यं दत्तवान्। सः अवदत् यत् एतत् कस्यापि दलसम्बद्धतायाः विषये नास्ति। गमनात् पूर्वं अस्माकं अधिकविस्तृतसमागमः भविष्यति। एतत् महत्त्वपूर्णं कार्यम् अस्ति। अहम् एतत् दायित्वं सम्यक् निर्वहणार्थं यथाशक्ति प्रयत्नेन करिष्यामि। ओवैसी उक्तवान् यत् अधुना यावत् अहं जानामि यत् अहं यस्य समूहेन सह सम्बद्धः अस्मि तस्य नेतृत्वं मम सुहृद् बैजयन् जयपाण्डेन भविष्यति। मम विचारेण अस्मिन् समूहे निशिकान्त दुबे, फंगनन कोन्यक, रेखा शर्मा, सतनामसिंह संधु, गुलाम नबी आजाद च सन्ति। अहं मन्ये यत् देशाः वयं गमिष्यामः ते यूके, प्रâान्स, बेल्जियम, जर्मनी, इटली, डेन्मार्क च सन्ति। शिवसेना (यूबीटी) सांसदः प्रियज्र चतुर्वेदी इत्यनेन उक्तं यत् भारतस्य विरुद्धं निराधाराः आरोपाः कृत्वा पाकिस्तानेन निर्मितस्य कथनस्य समाप्त्यर्थं केन्द्रसर्वकारेण एषा उपक्रमः कृतः। ‘ऑपरेशन सिन्दूर’ इत्यस्य अनन्तरं सप्त सर्वदलीयप्रतिनिधिमण्डलानि आतज्र्वादविरुद्धं शून्यसहिष्णुतायाः भारतस्य सन्देशं गृहीत्वा विदेशं गमिष्यन्ति, येषु केषाञ्चन नेतृत्वं सत्ताधारीदलानां नेतारः करिष्यन्ति, केषाञ्चन नेतृत्वं विपक्षदलानां नेतारः करिष्यन्ति। प्रतिनिधिमण्डलानां नेतृत्वाय सर्वकारेण चयनितनेतृषु सत्ताधारीदलेभ्यः भाजपानेतारः रविशंकरप्रसादः बैजयन्तपाण्डा च, जनतादलस्य (संयुक्तदलस्य) श्रीकान्तशिण्डे, जनतादलस्य संजयझा च, काङ्ग्रेसस्य शशिथरूरः, द्रविडामुन्नेत्रकझगमस्य (डीएमके) कनिमोझी, विपक्षीदलेभ्यः एनसीपी-सपा-पक्षस्य सुप्रिया सुले च सन्ति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page