पूर्वप्रधानमन्त्री मनमोहन सिंहस्य पार्थिव शरीर: पञ्चतत्वेषु विलीन:, २१ तोपानाम ‘सलामी’ प्रणति: प्रदत्त्त:

नवदेहली। भारतस्य पूर्वप्रधानमन्त्री डॉ.मनमोहन सिंहस्य मर्त्यावशेषाः पञ्चतत्त्वेषु विलीनाः अभवन्। अश्रुपूर्णनेत्रेण डॉ. मनमोहनसिंहस्य मर्त्यावशेषाः परिवारजनानां, काङ्ग्रेसपक्षस्य नेतारणाम् अन्यनेतृणां च उपस्थितौ पञ्चतत्वे विलीनाः अभवन्। भारतस्य पूर्वप्रधानमन्त्री डॉ. मनमोहनसिंहस्य ९२ वर्षे २६ दिसम्बर् दिनाङ्के गुरुवासरे दिल्लीनगरस्य एम्स-अस्पताले निधनम् अभवत्। आर्थिक सुधारस्य जनकः इति प्रसिद्धस्य पूर्वप्रधानमन्त्री मनमोहनसिंहस्य मर्त्यावशेषाः २८ दिसम्बर् शनिवासरे पञ्चतत्वे विलीनाः अभवन्। पूर्वप्रधानमन्त्री मनमोहनसिंहस्य अन्तिम संस्काराः अत्र राज्यसम्मानेन सम्पादिताः। डॉ. मनमोहन सिंहस्य पुत्री तस्य अन्त्येष्टिचिता प्रज्वलितवती अस्ति। एते गणमान्यजनाः उपस्थिताः आसन् राष्ट्रपति द्रौपदी मुर्मू, उपराष्ट्रपति जगदीप धनखर, प्रधानमंत्री नरेन्द्र मोदी, भूटानस्य राजा जिग्मे खेसर नामग्येल वांगचुक, कांग्रेस संसदीय दल प्रमुख सोनिया गांधी, कांग्रेस अध्यक्ष मल्लिकार्जुन खर्गे, लोकसभायां विपक्षनेता राहुल गांधी इत्यादयः अनेके व्यक्तित्वाः सिंहस्य विदां कृतवन्तः। अन्तिम शोभायात्रा बहिः निष्कासिता तस्य अन्तिमयात्रा ग्रेस् मुख्यालयात् निगमबोधघाटपर्यन्तं आरब्धा। अस्मिन् काले काङ्ग्रेसकार्यकर्तारः ‘यावत् सूर्यचन्द्रौ तिष्ठति तावत् मनमोहनः तव नाम एव तिष्ठति’ ‘मनमोहन सिंहः अमरः एव तिष्ठति’ इति नारा उत्थापयन्ति स्म । यस्मिन् याने सिंहस्य मर्त्यशरीराणि स्थापितानि आसन् तस्मिन् वाहने पूर्वकाङ्ग्रेसाध्यक्ष राहुलगान्धी, सिंहपरिवारस्य केचन सदस्याः, केचन काङ्ग्रेसनेतारः अपि उपस्थिताः आसन्। अन्तिम यात्रायाः पूर्वं सिंहस्य नश्वरशवः काङ्ग्रेसस्य मुख्यालये ‘२४ अकबररोड्’ इत्यत्र स्थापितः आसीत् यत्र सोनिया गान्धी, खर्गे, राहुलगान्धी इत्यादयः अनेके वरिष्ठाः दलनेतारः कार्यकर्तारः च तस्मै श्रद्धांजलिम् अर्पितवन्तः।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page