भागवत उक्तवान्-हिन्दुभ्यः एकीकृतः एव तिष्ठितव्य, उक्तम्- भारतं हिन्दुराष्ट्रम् अस्ति, मतभेदाः विस्मर्तव्याः भविष्यन्ति; मोदी-योगी अपि उक्तवन्तः-विभक्ते चेत् हानिः भविष्यति

राष्ट्रीय स्वयंसेवक संघ (RSS) प्रमुख मोहन भागवत: हिन्दुजनानाम् एकीकरणाय आह्वान । सः अवदत्- मतभेदं विवादं च उन्मूलनं कृत्वा हिन्दुसमाजः एकत्र आगच्छेत्। संघप्रमुखः शनिवासरे सायं राजस्थानस्य बारणनगरे स्वयंसेवकान् सम्बोधयति स्म, शनिवासरे एव मोदी महाराष्ट्रे उक्तवान् आसीत् – यदि वयं विभाजनं कुर्मः तर्हि ये वितरन्ति ते सभायाः आयोजनं करिष्यन्ति, उत्सवं च करिष्यन्ति। अगस्तमासे यूपी-सीएम योगी आदित्यनाथः उक्तवान् आसीत् – यदि वयं विभजामः तर्हि वयं विभक्ताः भविष्यामः। एकीकृतः तिष्ठति आर्यः च तिष्ठति। भागवतः उक्तवान् – भाषा, जाति, क्षेत्रभेदं निवारयितुं आवश्यकम्यत्र संगठनं, सद्भावना, आत्मीयता च भवति तत्र समाजः तादृशः भवेत्। आचरणस्य अनुशासनं, राज्यप्रति कर्तव्यं, निर्धारितस्य गुणः च समाजे अत्यावश्यकाः सन्ति । अहं मम परिवारश्च केवलं समाजः न भवेम, अपितु समाजस्य समग्रचिन्तायाः माध्यमेन अस्माकं जीवने ईश्वरं प्राप्तुं भवति। विश्वे भारतस्य प्रतिष्ठा स्वदेशस्य बलस्य उपरि निर्भरं भवति । बलिष्ठराष्ट्रस्य प्रवासिनः तदा एव सुरक्षिताः भवन्ति यदा तेषां राष्ट्रं बलवत् भवति । अन्यथा दुर्बलराष्ट्रेभ्यः आप्रवासिनः देशं त्यक्त्वा गन्तुं आदेशिताः भवन्ति । भारतस्य महान् भवितुं प्रत्येकस्य नागरिकस्य कृते अपि तथैव महत्त्वपूर्णम् अस्ति।

मोदी उक्तवान् आसीत् – यदि वयं विभजामः तर्हि ये विभजन्ति ते समागमस्य आयोजनं करिष्यन्ति

प्रधानमन्त्रिणा नरेन्द्रमोदी शनिवासरे (५ अक्टोबर्) महाराष्ट्रस्य ठाणे-नगरे उक्तवान् आसीत् – काङ्ग्रेस-सङ्घस्य तस्य मित्रराष्ट्रानां च एकमेव मिशनम् अस्ति – विभाजनं कृत्वा सत्तायां तिष्ठतु इति। सा जानाति यत् तस्याः मतबैङ्कः एकीकृतः एव तिष्ठति। यदि वयं विभजामः तर्हि ये विभजन्ति ते समागमस्य आयोजनं करिष्यन्ति, उत्सवं च करिष्यन्ति। काङ्ग्रेसः नगरीयनक्सलदलेन चालितः अस्ति। सा राष्ट्रविरोधिभिः सह तिष्ठति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page