हरिद्वार कांवड़ मेलापके भक्ताः एकत्रिताः-सावनस्य सोमवासरे ५००० पुलिसैः ३० ड्रोनकैमरैः च सुरक्षा, अधुना यावत् १ कोटिजनाः प्राप्ताः

नवदेहली। धार्मिक नगरे हरिद्वारे कवडतीर्थ यात्रिकाणां संख्यायां महती वृद्धिः आरब्धा अस्ति। नगरे सर्वत्र डाककानवाडयः शिबिरं कृतवन्तः। भक्तानां विशालं जनसमूहं दृष्ट्वा कठोर सुरक्षा व्यवस्था अपि कृता अस्ति। सावनस्य द्वितीय सोमवासरे हरिद्वारपुलिसः मेले सुरक्षा व्यवस्थां कठिनं कृतवती अस्ति। सम्पूर्णे मेले ५००० तः अधिकाः सुरक्षाकर्मचारिणः, ३० ड्रोन्- कैमराः, सीसीटीवी-कैमराः, अर्धसैनिक-बलाः, बम्ब-निष्कासन-दलः, स्थानीय-पुलिसः च निरन्तरं जाँचं कुर्वन्ति सुरक्षा संस्थाः प्रत्येकं कोणे कोणे च निकटतया निरीक्षणं कुर्वन्ति। हरिद्वार नगरे जुलाई मासस्य २२ दिनाज्रत् कावडमेला आरब्धा। परन्तु पञ्चाङ्गस्य प्रकाशनानन्तरं कवडयात्रायाः संख्या २६ जुलैपर्यन्तं न्यूना एव अभवत्। परन्तु जुलाई-मासस्य २७ दिनाज्रत् आरभ्य कानवादीनां जनसमूहः निरन्तरं वर्धमानः अस्ति पुलिस-तथ्यानुसारम् अधुना यावत् एककोटिभ्यः अधिकाः कवड-यात्रिकाः गंगाजलं पूरितवन्तः। एतादृशे सति सुरक्षा व्यवस्थायै कवडमेलायां ५००० तः अधिकाः सैनिकाः नियोजिताः सन्ति। यथा अप्रियघटना न भवति। सप्तमे दिने धार्मिकनगरात् हरिद्वारतः ४२ लक्षं कवादिनः जलं पूरयन्तिस्म। कवड मेला क्षेत्रे सशक्त सुरक्षा व्यवस्था-एस.एस.पी अपरपक्षे सूत्रेभ्यः प्राप्तसूचनानुसारं गुप्तचरसंस्थायाः आतज्र्वादीनाम् आक्रमणसम्बद्धाः केचन निवेशाः अपि प्राप्ताः सन्ति। एतत् दृष्ट्वा सुरक्षां अधिकं वर्धिता अस्ति हरिद्वारस्य एसएसपी परमेन्द्र डोवालः अवदत् यत् कवडमेलायां कड़ा सुरक्षाव्यवस्था कृता अस्ति।
काँवरयात्रायाः दृष्ट्या दिल्ली-देहरादून-राजमार्गः २८ जुलाई दिनाङ्के अर्धरात्रे १२ वादनात् एकदिशा कृतः अस्ति। अयं राजमार्गः दिल्लीतः हरिद्वार-देहरादून पर्यन्तं गाजियाबाद, मोदीनगर, मेरठ, मुजफ्फरनगर, रुड़की मार्गेण गच्छति। अस्य राजमार्गस्य एकस्मिन् लेने लघुवाहनानि प्रचलन्ति, अन्यस्मिन् लेन् मध्ये केवलं कांवरियाः एव प्रचलन्ति। दिल्ली-मेरठ-द्रुत-मार्गः, पूर्व-परिधीय-द्रुत-मार्गः च अधुना वाहनानां कृते पूर्णतया उद्घाटितः इति राहतस्य विषयः अस्ति। चालकाः आरामदायकयात्रायै एतयोः द्रुतमार्गयोः उपयोगं कर्तुं शक्नुवन्ति। दिल्ली-मेरठ-द्रुतमार्गः वाहनानां कृते उद्घाटितः अस्ति गाजियाबाद यातायातपुलिसस्य एडीसीपी वीरेन्द्रकुमारः अवदत्- ‘दिल्लीतः हरिद्वारपर्यन्तं गन्तुं द्वौ मार्गाै स्तः।’ प्रथमः राष्ट्रिय राजमार्गः यः गाजियाबादतः मुरादनगर-मोदीनगर-मेरठ मार्गेण उत्पद्यते। अयं राजमार्गः सम्प्रति एकदिशा अस्ति। हरिद्वारतः आगच्छन्ती लेन् पूर्णतयकानवादीनां कृते आरक्षिता अस्ति। गाजियाबादतः मेरठपर्यन्तं गच्छन्त्याः लेने उभयतः यातायातम् अस्ति। अस्मिन् गुरुवाहनानां प्रवेशः अपि निरुद्धः अस्ति। केवलं काराः, द्विचक्रिकाः वा कांवरियानां वाहनानि वा तस्मिन् गच्छन्ति। एडीसीपी उक्तवान्- ‘दिल्ली मेरठ् द्रुतमार्गः सम्पूर्णतया उद्घाटितः अस्ति।’ अस्मिन् द्रुतमार्गे जनाः दिल्लीनगरं गन्तुं शक्नुवन्ति। यदि कांवरियानां संख्या वर्धते तर्हि प्रारम्भे तेषां कृते एकः लेनः आरक्षितः भविष्यति, येन द्वितीयमार्गे वाहनानि गन्तुं शक्नुवन्ति, तत्र बहवः समस्याः न भवन्ति। गाजियाबादस्यमुराद नगरात् आरभ्य हरिद्वारस्य रूर्कीनगरंगच्छति गंगानगर-पट्टिकायाः अपि तथैव स्थितिः अस्ति। मुरादनगरे प्रवेशस्थाने बाधाः स्थापयित्वा वाहनानां प्रवेशः स्थगितः अस्ति।गाजियाबाद-मेरठ्,मुजफ्फरनगर-नगरयोः गङ्गानाहार-पट्टिकायाः सह सम्बद्धेषु बिन्दुषु अपि एतादृशाः बाधाः स्थापिताः सन्ति, येन मेरठ-मुजफ्फरनगर-रूर्की-नगरात् विचलितमार्गः अत्र गन्तुं न शक्यते मेरठे दिल्ली-देहरादून-राजमार्गे पल्लवपुरम्-पुलिस-चौकी-समीपे बाधां स्थापयित्वा एकेन लेन्-मध्ये हरिद्वार-दिशि वाहनानि प्रेष्यन्ते। तस्मिन् अपि तानि वाहनानि एव अनुमताः ये कांवरियासम्बद्धाः सन्ति। मुजफ्फरनगरात् केचन वाहनानि सहारनपुरं प्रति प्रेष्यन्ते, यत् देहरादूनं प्रति गन्तुं शक्नोति। रूर्कीतः अन्यमार्गेषु केचन वाहनानि प्रेष्यन्ते ।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page