योगी आदित्यनाथः मुख्यमन्त्रीपदे एव तिष्ठति, मोदी प्रसन्नः सन् यूपी सीएम इत्यस्मै कार्यं कर्तुं मुक्तहस्तं दत्तवान्

नवदेहली/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्रीपदात् योगी आदित्यनाथस्य निष्कासनार्थं प्रचारं कुर्वन्तः जनाः पुनः निराशाः अभवन् यतः भाजपा उच्चकमाण्डेन राज्यसर्वकारस्य नेतृत्वे परिवर्तनं न भविष्यति इति निर्णयः कृतः। उपमुख्यमन्त्री केशवप्रसाद मौर्यः ब्रजेशपाठकः च द्वौ अपि स्वपदेषु निरन्तरं भविष्यतः इति अपि कथ्यते। अद्य लखनऊ नगरे भाजपा विधायक दलस्य सभायां मुख्यमन्त्री उपमुख्यमन्त्रिद्वयं च भागं गृहीतवन्तौ, अस्मिन् समये त्रयः अपि परस्परं वार्तालापं कुर्वन्तः, हसन्तः च दृश्यन्ते स्म। भवद्भ्यः वदामः यत् अद्यतनीपर्यन्तं केशव प्रसाद मौर्यः मन्त्रिमण्डलस्य सभासु न गच्छति इति समाचाराः आसन्। ब्रजेश पाठकः मुख्यमन्त्री प्रति क्रुद्धः इति अपि उक्तः। मुख्यमन्त्री स्वयं बहुषु सभासु स्वस्य उपमुख्यमन्त्रिद्वयं न आह्वयति स्म, येन द्वन्द्वस्य प्रतिवेदनेभ्यः बलं प्राप्यते स्म। केशवप्रसाद मौर्यः सर्वकारा पेक्षया संस्था बृहत्तरम् इति वदन् सर्वकारात् संस्थां प्रति गन्तुम् इच्छति इति सूचितवान् आसीत्। भवद्भ्यः कथयामः यत् गतसप्ताहस्य अन्ते भाजपाशासितराज्यानां मुख्यमन्त्रिणां उपमुख्यमन्त्रिणां च सभा नूतनदिल्लीनगरे दलस्य मुख्यालये अभवत्। मुख्यमन्त्रीपरिषदः बैठक्याः पार्श्वे भाजपावरिष्ठनेतारः योगी, केशवप्रसाद मौर्य, ब्रजेश पाठक, यूपी भाजपा अध्यक्ष भूपेन्द्र चौधरी च पृथक् पृथक् मिलित्वा एकतापूर्वकं कार्यं निरन्तरं कर्तुं निर्देशं दत्तवन्तः। उत्तरप्रदेशस्य विधानसभायाः मानसूनसत्रम् अपि अद्यतः आरभ्यते, अतः दलं एकीकृत्य विपक्षस्य सामना कर्तुं कथितम् अस्ति। एतेन सह यूपी-नगरे शीघ्रमेव भवितस्य विधानसभा-उपनिर्वाचनस्य सज्जतांआरभ्यत इति अपि निर्देशाः दत्ताः सन्ति। उत्तरप्रदेशेविविधनिगमेषु,बोर्डेषु,समितिषुच दलनेतृणां कार्यकर्तृणां च नामाज्र्नार्थं भाजपा अपि अभियानं चालयितुं गच्छति इति कथ्यते। एतदर्थं मण्डलेभ्यः निष्ठावान्दलनेतृणांकार्यकर्तृणांचनामानि आमन्त्रितानि सन्ति। यावत् मुख्यमन्त्री परिषदः विषयः अस्ति, तावत् भवद्भ्यः वदामः यत् केन्द्रसर्वकारस्य जनकल्याणयोजनानां स्थले कार्यान्वितुं सह लोकसभानिर्वाचनपरिणामानां विषये अपि विस्तरेण चर्चा अभवत्। कथ्यते यत् सभायां योगी उत्तरप्रदेशे कार्यान्वितानां योजनानां विषयेविस्तृतं प्रस्तुतिम् अयच्छत्। योगी आदित्यनाथः न केवलं स्वसर्वकारस्य योजनानां लक्ष्याणां च विषये सूचनां दत्तवान् अपितु उत्तरप्रदेशं ‘एकखरब डॉलरस्य अर्थव्यवस्था’ राज्यं कर्तुं कथं कार्यं क्रियते इति अपि अवदत्। कथ्यते यत् प्रधानमन्त्री योगिनः योजनाभिः सन्तुष्टः इव आसीत् । उत्तरप्रदेशे कार्यं कर्तुं योगी इत्यस्मै मुक्तहस्तः दत्तः अधुना शीघ्रमेव राज्यसर्वकारः केचन बृहत् कठिनाः निर्णयाः कर्तुं शक्नोतिइति अपि विश्वासः अस्ति। यावत् विधानसभा सत्रस्य विषयः अस्ति तावत् भवद्भ्यः वदामः यत् मुख्यमन्त्री योगी आदित्यनाथः एतत् मानसूनसत्रम् इति उक्तवान्। सः अवदत् यत् अद्य राज्यं देशस्य बृहत्तमं उदयमानं अर्थव्यवस्थां भवितुं प्रवृत्तम् अस्ति अतः एव पीएम मोदी इत्यस्य नेतृत्वे विगत ७ वर्षेषु यूपी द्वारा प्राप्ताः ऊर्ध्वताः अविस्मरणीयाः सन्ति। सः अवदत् यत् अहं सर्वेषां जनसहभागितायाः आह्वानं करिष्यामि येन सदनस्य कार्यवाही सुचारुरूपेण प्रचलति तथा च सर्वे तस्मिन् योगदानं दातुं शक्नुवन्ति। सः अवदत् यत् अहं सर्वेभ्यः विपक्षदलेभ्यः वदामि यत् राज्यस्य जनानां सम्बद्धानां विषयाणां समाधानार्थं सर्वकारः प्रतिबद्धः अस्ति येषु ते सदनस्य ध्यानं आकर्षितुम् इच्छन्ति। मुख्यमन्त्री उक्तवान् यत् सर्वकारः प्रत्येकस्य प्रश्नस्य उत्तरं दास्यति। यथा सदनस्य कार्यवाही सुचारुरूपेण प्रचलति, अहं सर्वेभ्यः आह्वानं करिष्यामि यत् ते सकारात्मकं सहकार्यं कुर्वन्तु।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 9 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 7 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 4 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page