
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे भाजपाशासितराज्यानां मुख्यमन्त्रिभिः उपमुख्यमन्त्रिभिः च सह अनेकविषयेषु चर्चां कृतवान्। भाजपायाः नियमितान्तरेण आयोजितस्य ‘मुख्यमन्त्रिपरिषदः’ राज्येषु प्रमुखयोजनानां समीक्षा, उत्तमशासनप्रथानां अनुसरणं, केन्द्रसर्वकारस्य कल्याणकारीपरिकल्पनानां वितरणं च उद्दिश्यते। मोदी इत्यस्य अतिरिक्तं केन्द्रीयमन्त्री अमितशाहः, जेपी नड्डा च, यः दलस्य अध्यक्षः अपि अस्ति, मुख्यमन्त्री योगी आदित्यनाथः (उत्तरप्रदेशः), हिमन्तविश्वसर्मः (असम), भजनलाल शर्मा (राजस्थानः), मोहनचरण माझी (ओडिशा) च अस्य… नेतारः। मध्यप्रदेशस्य, उत्तराखण्डस्य, अरुणाचल प्रदेशस्य, गोवा, हरियाणा, मणिपुरस्य, छत्तीसगढस्य च मुख्यमन्त्रिणः अपि विचारणानां भागाः आसन्। नेतारः कदाचित् राजनैतिकस्थितेः अपि वृत्तान्तं गृह्णन्ति । बिहार-आन्ध्रप्रदेशयोः व्ययेन अन्यराज्यानां अवहेलना इति विपक्षेण सर्वकारस्य लक्ष्यं कृत्वा एषा केन्द्रीयसमागमः क्रियते। तत्सह, लोकसभानिर्वाचनस्य अनन्तरं एषा अपि प्रथमा सभा अस्ति यस्मिन् भाजपायाः प्रदर्शनं निराशाजनकम् आसीत् यतः लोकसभायां दलस्य बहुमतं नष्टम् अस्ति। परन्तु सभायां शासनविषयाणि चर्चायाः केन्द्रे सन्ति इति दलनेतारः अवदन्। अन्तिमा एतादृशी सभा फेब्रुवरीमासे अभवत् । अधुना सर्वेषां दृष्टिः सभायां प्रमुखविमर्शेषु च वर्तते। किम् एषा नियमितसमागमः, अथवा किमपि प्रमुखं घोषणां कर्तुं शक्यते? तत्सह, सर्वे अवश्यमेव उत्तरप्रदेशसम्बद्धानि काश्चन वार्तानि प्रतीक्षन्ते, यदा राज्ये भाजपा-अन्तर्गतं हलचलं वर्तते तस्मिन् काले एषा सभा किमर्थम् अस्ति।