
नवदेहली/वार्ताहर:। यूपी पुलिसस्य निरस्तीकृत हवालदार नियुक्ति परीक्षायाः नवीनतिथयः घोषिताः। अगस्तमासे-२३, २४, २५, ३०, ३१ अगस्तमासे ५ दिवसेषु परीक्षा भविष्यति। जन्माष्टमीकारणात् ४ दिवसस्य अन्तरं भविष्यति। प्रतिदिनं द्वयोः पालियोः परीक्षा भविष्यति। तस्य अर्थः अस्ति यत् सम्पूर्णा परीक्षा १० पालिषु भविष्यति। एकस्मिन् पाले प्रायः ५ लक्षं अभ्यर्थिनः उपस्थिताः भविष्यन्ति। एषा हवलदारनियुक्ति परीक्षा अस्मिन् वर्षे फेब्रुवरी-मासस्य १७, १८ दिनाङ्केषु राज्यस्य ७५ जिल्हेषु अभवत्। अनेक स्थानेषु कागदस्य लीकस्य अनन्तरं छात्राः प्रचण्डं प्रदर्शनं कृतवन्तः आसन्। एसटीएफ-अनुसन्धाने पेपर-लीकस्य पुष्टिः जातः ततः परं योगी-सर्वकारेण परीक्षा रद्दीकृता आसीत्। परीक्षायां प्रायः ५० लक्षं अभ्यर्थिनः उपस्थिताः आसन् कांस्टेबल भर्ती परीक्षा अद्यपर्यन्तं यूपी पुलिसस्य बृहत्तमा परीक्षा अस्ति। अस्मिन् ६०,२४४ हवालदार पदानि पूरणीयानि सन्ति।अभ्यर्थीनां कृते रोडवेस् बसः निःशुल्कः भविष्यति-गुरुवासरे नूतन समयसारणीं विमोचयन् उत्तरप्रदेश पुलिस भर्ती प्रवर्धन मण्डलेन उक्तं यत्-अस्मिन् समये परीक्षायाः पवित्रतां निर्वाहयितुम् कठोरनियमा: कृताः। परीक्षादिने अभ्यर्थीनां कृते रोडवेस् बससेवा निःशुल्का भविष्यति। एतदर्थं अभ्यर्थिनः प्रवेशपत्रं दर्शयितुं प्रवृत्ताः भविष्यन्ति।
गतवारं ५० लक्षं अभ्यर्थीनां परीक्षा २ दिवसेषु कृता आसीत्, परन्तु अस्मिन् समये परीक्षा ५ दिवसेषु भविष्यति। यथा अराजकता न भवति, सुरक्षा च निर्वाह्यते। कागदस्य लीकं रोधयितुं यूपी-सर्वकारेण नूतनः कानूनः कार्यान्वितः इति बोर्डेन उक्तम्। कागदस्य लीक इत्यादिषु प्रकरणेषु एककोटिरूप्यकाणां दण्डः अथवा आजीवन कारावास पर्यन्तं दण्डः वा उभयम् अपि भवितुम् अर्हति। परीक्षा केन्द्रेषु परिवर्तनं भविष्यति, नवीन प्रवेश पत्राणि निर्गतानि भविष्यन्ति-कागद पत्रस्य लीकं न भवतु इति पुलिस नियुक्ति मण्डलेन परीक्षा व्यवस्थायां बहवः परिवर्तनाः कृताः। सम्पूर्णे राज्ये १२०० परीक्षाकेन्द्राणि निर्मीयन्ते। केवलं सहायक-विद्यालयाः एव केन्द्राणि करिष्यन्ति। अर्थात् निजी विद्यालयाः केन्द्राणि न भविष्यन्ति। अभ्यर्थीनां कृते नूतनानि परीक्षा केन्द्राणि निर्मिताः सन्ति। एतादृशे सति नूतनानि प्रवेशपत्राणि निर्गमिष्यन्ति। पूर्वपरीक्षायां उपस्थिताः नवछात्राः परीक्षायां न समाविष्टाः भविष्यन्ति। अस्मिन् समये अपि तदेव समाविष्टं भविष्यति। रोडवेस् बसयानेन निःशुल्क यात्रायै अभ्यर्थिनः प्रवेशपत्रस्य अतिरिक्त प्रतिद्वयं डाउनलोड् कर्तुं प्रवृत्ताः भविष्यन्ति। एकं प्रतिलिपिं परीक्षाकेन्द्रं प्राप्य सञ्चालकाय, अपरं प्रतिलिपिं गृहयात्राकाले दातव्या भविष्यति।